________________
[ अ. ३ पा. २ सू. ११४- १२३
२
ऋत्वादिभ्योऽम् ॥ ३१२/११४ ।। कालादि निर्वृत्तम् । ऋनु इत्येवमादिभ्यः प्राप्तोपाधिभ्यः सोयस्मिन् विषयेऽप्रत्ययो भवति । ऋतुः प्राप्तोऽस्यासेवं पुष्पं फलम् । उपवस्त्र प्राप्तोऽव्य औपवस्त्रम् प्राशिता प्राप्य प्राशितम् । ऋत्वादयः प्रयोगगम्याः ।
२६४
शाकटायनव्याकरणम्
कालाअः ||३|२|११५३ काम इत्येतस्माच्छन्दात् प्राप्तोऽधिकात् सोऽस्येत्यस्मिन् विषये प्रयो भवति । कालः प्राणोज्य काल्यस्तापः । कामो मेघः ।
दीर्घात् ||३२|११६|| "कालान्दाद् दीर्घापाविकात् सोमेत्यस्मिन् विषये यण् भवति दीर्घः कालो कालिकम् आण कालिकं वैरम् । कालिको सम्पत् । योगविभागादृणु । यविधाने कालाइक एन योगः क्रियते ।
प्रयोजनम् ||३|२| ११७।। सोऽस्येति वर्तते । स इति प्रयमान्तादस्येति षष्ठयर्थे ठणप्रत्ययो भवत यत्प्रयमान्तं तच्चेत् प्रयोजनं स्यात् । प्रयोजनं प्रयोजकं प्रवर्तक जनकमुत्पादकम् । जिनमहः प्रयोजनमस्येति जैन मलिकम् । ऐन्द्रमहिकम् । अभिपेचनिकम् ।
एकागाराचोरे ||३२|११८ || एकागारशन्दात्तस्य प्रयोजनमित्यस्मिन् विषये उण्प्रत्ययो भवति चौरे यदस्प्रेति निर्दिष्टं स बेच्चौरो भवति । एकमागारं प्रयोजनमस्य ऐकागारिकः । "चोर: चौरे निय माथी पवनम् अन्यत्र न भवति । एकागारं प्रयोजनमस्य भिक्षोः ।
चूलादिभ्योऽण् ||३|२| ११६|| चूलादिभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषयेऽय् प्रत्ययो भवति । चूला प्रयोजनस्य चोलम् । श्रद्धा श्राद्धम् 1 चूलादयः प्रयोगगम्याः ।
विशाखापादान्मन्यदण्डे || ३ |२| १२०|| विशाला आपाढ इत्येताभ्यां तदस्य प्रयोजनमित्यस्मिन्
''
प्रत्ययो भवति। उपवादः । मन्ये दण्डे चाभिधेये । ममन्यः विलोडनम् । विशाखा प्रयोजनमस्य सामन्यः । वैशायां गोमन्तः सर्वगोदो दधिभूतं तमभिमतन्ति मन्त्ि गृहदेवताभ्यो बलत्वातिथिः प्रदामाद स्वयमुपशुते स मन्थो वैशाखः । अस्य हि विशाला प्रयोजनम् । आपाहाः प्रयोजनमस्य आवाढो मन्यः । आपाइयां पौर्णमास्यां वेणुं छित्वा सर्वगन्धैरनुलिप्य स्वयंगतुलिताः सोऽकृताः कुमारकाः तेनागाराप्यभिनन्ति स दण्ड आपादः । तस्य ह्यापादाः प्रयोजनम् । उत्थापनादेशः ॥ ३२१२२ ॥ उत्थापना' इत्येवमादिभ्यस्तदा प्रयोजनमित्यरिमन् विषये प्रत्य यो भवति । ठपोऽपवादः । उत्थापनं प्रयोजनमध्य उत्थापनीयम् । मनुप्रवचनीयम् । उत्यापन, मनुप्रवचन, अनुवाचन, अनुपान, अनुवानन, आरम्भव" इत्युत्थापनादिः
विशिषदिरुहरिसमापनात्पूर्वपदात् ॥ ३३२२१२२ ।। दिशि पदि सहि पूरि समान इत्ये तेम्पोऽनपत्यकामा विद्यमानपूर्वपदेभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषये प्रत्ययो भवति । विशिवान प्रयोग गनीम् । अनुप्रवेशनीयम् । गृहप्रवेशगीय परि—गोदनीयम् । अयम् । यहि आरोहणम् । प्रासादारांगणयन् । पूरि—प्रपापूरणीयम् समापि अपनी तस्कन्धरामापनीयम् ।
स्वर्गस्वतिवाचनादिभ्यो यक || ३ |२| १२३|| स्वर्गादिभ्यः स्वस्तिवाचनादिभ्यश्च च भवतः | स्वर्गः प्रयोजनमस्य । यस्य आयुष्य
។
तर प्रयोजनमित्यविषयत्ययः
३. उपवस्ता मं० । ४. प्रापाधिकात म० । प्रथमान्तात काक इत्येतस्मात दोनपा म० । क्रियत भ० । ८ -नमस्य जै-म० । ९ शायां पोर्ण म । १३. सग्विणां म० । ५३. पन । १६. प्रासादारोहणीयम स० १७. -ः । नर्गादिग्मी यः । स्व-म० ।
१. निवृत्तम् सः । २. पुष्पफलम् म० । ५. कालादित्यस्य दीर्घादिति विशेषणम् । स इति ६. चिकाइति चटण प्रत्ययो भवति । म० । म० १० स० । ११. चोरः चोरे म० । १२. इय० । ६५. आरम्भ
५