________________
अमीसहितम्
१८०
अ. २ पा. ३ सू. ५०-५० ]
वर्षः भवति । (वृद्धमाचष्ट इति ) वर्धयति । वर्षिष्ठः | वर्षीयान् । एवं वृद्धशब्दस्य रूप्यं भवति ।
बाढान्तिकयोः साघनंदी ||२३|५११ बाट अतिक इत्येत पोर्णोष्ठेयस्तु परतः साधने इत्तादेशी भवतः । ( वाढमाचष्ट इति ) साधयति । साधिष्ठः 1 साधीयान् । (अन्तिकमाचष्ट इति ) नेदयति । नेदिष्ठः । मेदीन् ।
प्रिय स्थिर स्रोगुरु तुलतु प्रदीर्घवृन्दारकस्येक्नि च प्रास्थास्फावर्गद्वायवृन्दम् ||२||२|| प्रियादीनां पीप्यस्सु इमनि च परतः यथासंख्यं प्रादम आदेशा भवन्ति । प्रियस्य प्राप्रापयति । ४ः । प्रेयान् । प्रेमा । स्थिरस्वस्था स्थापयति । स्थेः । स्थेयान् 1 स्थैमास्फिरस्य स्फा -स्कायवति । स्फेष्ठः । केान् । स्केम्ग उर्वर्श्यति । वरिष्ठः 1 वरीयान् । वरिमा गुरोर्गति गरिष्ठः । गरीयान् । परिभा । बहुलहुतिष्ठिः। बहीयान् । हिमा तुप्रेस्य प्-त्रपयति । श्रविष्ठः । यान् । माययति हापिष्ठः द्राघीमान् द्राघमा वृन्दारकस्य वृन्द-वृन्दयति । वृठिः । वृयात् । वृन्दिमा । विहगुरुबहुल शेर्पाः एते पुत्रादिषु पश्यन्ते । तेनेतरेषां पठेयोऽर्थमंत्रीपादानम् । अन्ये वृद्धदिराकृतिगण इमामपतिमन्यन्ते । तथा च प्रयोगः । महो स्थेमा द्वियामिति ।
1
रः पृथुमृदुकराभृशद परिवृढस्योः ||२|३|५३|| पृथु मृदु कृश भूश दृढ परिवृढ त्याकारस्य णी इमनिच रतः रशब्द आदेशो भवति । प्रथयति । प्रथिष्ठः । प्रथीयान् प्रथिमा श्रदयति । प्रदिष्टः । श्रयादिमा शति । ऋशिष्ठः क्रशीयान् । क्रशिमा । अशयति । अशिष्ठः । अशीयान् । अशिमा । प्रतिष्ठिः। द्रढोयान् । प्रढिमा परिक्षकयति परिप्रदिष्टः परियडीयान् । परिडिमा । केचित् चुहेति पठित्वा ब्रढपतीत्यादपि उदाहरन्ति । एतेपामिति किम् ? जति । ऋष्टिः । यान् । जिमा कृष्णमति । कृष्णिष्ठः कृष्णीयान् । कृष्णिमा । अनुजीयात् । स्पृजीयान् । कुलपति । उरिति किम् ? सर्वस्य मा भूत् ।
होठे भूय् ||२||५४|| बहु पश्येतस्य पीष्येश्री भूय् इत्ययमादेशो भवति । भाषापवादः । सूयति । भूमिष्ठः भूवान् । बहों भावयतीति केचित् ।
भूर्लुक् चे ||२||२५|| बहु इत्येतस्य ईयसामिति च परतः भू इत्युपमादेशो भवति अनयोश्चैवर्णरूप लुग् भवति । भूवान्। भूयांसः भूमा भू ऊरित्युका प्रलेपादवादेशो न भवति । एरिति किम् ? अन्त्यस्य स्यात् ।
स्थूलपूर युवहस्वक्षिप्रक्षुद्रस्य वादेरे चेकः ||२३|२६|| स्थूल दूर वस्त्र ि शुत्र इक्षेपांणीय इमनिच परतः लकारवकारादेर्लुग्भवति एङ् चैकः । स्थूल - ( स्थूलमाचष्ट इति ) यति । स्वस्थवीयान् दूर - ( दूरमाचष्ट इति ) दविष्टः । दीयान् । युदन् - ( युवानमाचष्ट इति ) यति । यवीयान् । हस्व - ( ह्रस्वमाचष्ट इति ) ह्रमयति । ह्रष्टि: । भीगा हसिया । (शमागत) मतिगःक्षेपमा क्षुद्र - शुक्रमाचष्ट इति क्षत धोदिष्ठः । श्रशेषान् । पृथ्यादि । येन नामाप्तियेाजादिलीपोऽनेन बाध्यत इति खादेरि इक इति किम् ? ह्रति । दिगोश्च पकारयकारयोर्न भवति ।
1
T
प्रन्याजाः ||२|३|४७॥ यान्तस्याश्या जादेदावयवस्य गोप्य इस पर गुग्भवति । कायदे करयति। करि करीयान् । माचष्ट इति पयति । पटिष्ठः । पटीयान् । पटिमा |
2. समक०म०प्र० । २. पृथ्यादिसक० म० । ३ मार्चपामिति क० म० । ४. यहोण क० स० । ५. अवस्थयतु इति प्राप्ते क० म० दि० ।