________________
1
वाकटायनव्याकरणम्
[ अ. २पा. ३ सू. २६-६४
लत । चिष्ठः । लघीयान् । लक्षिमा विमनिमा सम्म निमा (मातरमाचष्ट इति) मातयति । मातयिता । आतयति । इत्यत्रार्थत्वातु भवति ।
१८८५
नैकाचः ||२८|| एकाच: शब्दरूपस्य योऽन्याजादिरवयवस्तस्य गोष्ठेयस्तु धर्मानि परतः शुग्न भवति । सविणमाचष्टे जयति । सग्वितमः । स्स्रविष्ठः । सवितरः स्रजयान् । सुम्बन्तमाचष्टे सुचयति । सुचिः । सुचीयान् । एकाच इति किम् ? वसुमन्तमाचष्टे वसति । वसिष्ठः । बसीयान् । इमनि ति किम् ? श्रिये हितः श्रियः । शो देवताऽस्य ज्ञः स्थालीपाकः । इमान् कियानू । योगविभागादे रिश्स्थापि प्रतिषेधः । श्रेष्ठः धेयान् ।
दरिहस्तिनः || २/३/५९|| व्हिन् हस्तिन् इत्येतयोः प्रत्यये परे ऽन्त्या जादेर्लुग्भर्शत न । नोपद स्येति प्राप्तिः प्रतिषिध्यते । दण्डिनोऽपत्यं दाण्डिनायनः । हास्तिनायनइति किम् ? समूहो दण्डम् प्रस्तिम् ।
चाशिजिह्माश्यध्वाथर्व यूनः पिढखठा के || २२३ ६० ॥ वाशिन् जिह्मन् अन् अथर्वन् मुत्रन् इत्येतेषां यथासंख्यं किख अकइत्येतेषु प्रत्ययेषु परतोऽन्वजाग्न भवति । वाशिनोऽपत्यं वाशिनापतिः । दोर्वा वृद्धादिति फिन् । जिह्याशिनोऽपत्यं ह्याशयः । शुभ्रादित्वाढन् । मध्यानमलं गामी (ति) अध्वनीनः | "अध्वानं यतो" । अथर्वणो बोद्धाऽध्येता वा भ्रायणिकः । न्यायादित्वादृण् । यूनो भावः यौवनका े । चोरादित्वाद्वुञ् । वाश्यादिग्रहणं किम् ? द्विराजिका फिसटाक इति किम् ? युवा प्रयोजनमस्यौविकम् |
नोट || २३२६१ | अन् इत्येतदन्तस्य
यत्रतत्रत्ययेऽस्वजाग्न भवति । सामनि साधुः सामन्यः । वैमन्धः । मूर्धनि भवः शूर्द्धन्यः । तयोऽपत्यं साक्षयः । कुर्यादित्र: अघा इत्यतः सानुबन्धेऽपि प्रतिषेधः । य इति किम् ? परमराजिः । अन इति किम् ? त्रिषु साधुः छपः भटघ इति किम् ? राज्ञो भावः कर्म वा राज्यम् ।
अणि || २|३|६२ || अनु इत्येतदन्तस्यापि तद्धितेऽन्त्याभयति । गुनोऽपश्यं शोहयनः । नाग देवताऽस्य सामनम् । वैमनम् । योगविभाग उत्तरार्थः ।
गाधिविधि के शिफणिगणिसंयोगादेरिनः ॥ २२३६३ || गाथिन् विदचित् केशिन् फणिन् गणिन् इत्येतेषां संयोग आदियंस्य नस्तदन्तस्य च अणि परेऽन्याजादेर्लुग्न भवति । गाविनोऽपत्यं गर्थिनः । वैदयिनः । कौशिनः फणित गणितः संयोगादेः साग्विणः । माद्रिणः । भाविणः। वाचिणः पात्रिः । चाक्रिणः । गाथ्यादिग्रहणं किम् ? मेघाविनोऽत्यं मैधावः । अपत्यार्थोऽयमारम्भः
अनपत्ये ॥ २६४ || इन्नन्तस्थान पर योऽणु तस्मिन् परतोऽनादेन त्रति । सांकोटिनम् । सांराविण्रम् | सामाजिनम् गुणित इदं गौणिनम्। मेधाविनम्। गर्मियां समूहगणम् । अति किम् ? गर्भिणां समूहो गर्भम् । दण्डिन समूहो दा नक्रियां चाक्रम्। अनपत्य इति किम् ? मैधात्रः ।
स्नोऽवर्मणः || २३६५ ॥ भत् इत्येवमन्तस्याऽनपत्य एवाणि परतल्या जादे भवति वर्मन् शब्द वर्जयित्वा । चर्मगच्छतश्रमणो रथः। साम देवताऽस्य सामनम् । बेननम् । अशोत्व सिद्धे मनोन १ पत्र लिहादिभ्यश्च इति एतदर्थरहितत्वात् क० म० २० । २. अंगान्दिक कृयस्तस्य क्रमः । ३. विद्वान् सोमजीवि च (सोमजो युधः ) क० म० शि० ४ पुरिति सूत्रस्यापि क० म०
दि० । ५ न शतायविनिका ते क० म० दि० । ६. परमराजः क० म० । ७. सुवपि कृते इत्यमरः । सुत्त्रा (कृताभिषेक इत्यादी) सुत्रामपूजित इत्यार्थम् । क० म० टिम अहिसारिकद म० ० । ६. चक्री, कुलाल कुष्टको काहि मामजातिषु क०म० टि० ।