________________
२८४
शाकटायनम्याकरणम्
19. ३ पा. ३ सू. ५५-६०
यथाकामानुधामात्यन्तपारावारपारागामिनि ।।३।३१५५६ या काम अनुमा आत्यमा पार अयार पारावार यारभार इत्येतंम्पो निशादेव दितीयान्तपः इति सरत्ययो भवति । यथाका गाभी या मानः । अनुफागोलः । अत्यन्तोनः । पारीणः । अवागीणः । पारावारीणः । अवारपारीगः ।
भाग्यलम् ।।३:३।५६ः। अनुगु इत्येतस्माद्वितीयान्तात् काल कामिनि खप्रत्ययो भवति । कलं पर्यायमित्यर्थः । अनुम्बलं गामो अनुगमोनो गोपालकः । .
अध्यानी यसो ।। ३।३।५ा अलशामिनीति वर्तते । प्रधनियेतस्मानिदेशाध्य द्वितोमासादलामिनि य ख इत्येतो प्रत्ययो भवत. I माने अलमानी : : : गोन।
छश्चाभ्यमित्रम् ।।३।३५८|| अन्यभित्र इत्येतस्मानिर्दादेव द्वितीयान्तादलङ्कामिनि छप्रत्ययो भवति यसौ च । अन्यमित्रमलङ्गामी अभ्यर्मिश्रीमः 1 अभ्यमियः । अन्यमियोगः । अमिऋभिमुखं भृमा गन्तेत्यर्थः ।
परोपरीणपरम्परीणपुत्रपौत्रीणसर्वानीनायानयोनानुपदोनागवीनारपीनाथमातीन . समांसमीनसाप्तपदीनम् ।।३३।५।। परोवरोगादय: शाः समांसमोनान्ताः खप्रत्ययान्ताः सालपदोनः गप्रत्ययान्तो प्रयास्वमर्थविशेष निपात्यन् । परोवरीणेति परावरान द्वितीयासानुभवति सः परस्योत्यं च प्रत्ययशनिमांग निपावते । परांश्नावरांश्चानुभवन् परोवरोणः । परीवर्षनिश्यत्र परोबर मिस्पतीनामवाचिपदान्तरम् । परम्परोयान पर परतसत् निमित्तादनुभवति खः परम्पराभावश्न (१) परश्च परतराश्चानुभवान परम्परीणो मानो। परम्परा मन्त्रं मिनतानि । परम्पराशब्दः प्रकृत्वन्तरम् । पुत्रपौत्रीणति पुश्पोत्रा नितीमातादभवति सः पश्य पोषांनुमान जयः । सर्वानी नेति सर्याना द्वितीयान्ताद् भक्षति ख: राशिनानि भक्षयन् सर्वानीगो भि: EिTHATः । अगानयोनेति-अयानयाद् तोयान्ताये खः । अयान नेपः, अयानधानः शारः। अपः प्रविण गमगम । अनयः प्रमभ्यम्, मरिहते, दशारा; नित्यदक्षिणं गच्छन्ति केचित्य. सध्यम्, तपः गतिः अबकतनग अगाय इत्युच्यते तत्र पस्मिन परशारः पदानामप्रवेशस्तो पोसनवीनः 1 विपार्थः । Jीत अन पायवाटूम्धार्थ यः । अनुमई बद्धा अागा उपान पस्यगाणेश्वर्यः । भागवोमति मागीः प्रतिदानालारिणा सः प्रतिदानशब्दस्य च लया आगो प्रतिकारवारी आपयोनः फगवार ।
भतो य आ तस्यागीः प्रत्यराणाकर्म करोति स आगवीनः । रुढिशब्दोग्यम् । कतिकविधादाय यतस्य प्रतिदानाकर्म वार : स्वमुच्यते इस्यक । अवधोनति अद्यश्वशब्दयो िसमासः, विजनिष्यमाणेऽर्थे खः । विजनस्प प्रत्यासत्तो गम्यमानायाम-अद्ययावी या मिनिध्यमा अद्यश्योनाग: । एवम प्रत्यासन्न अन्ये प्रत्यासत्तो गम्यमानाय भविध्य प्रत्ययमाह: अद्य दवा व भविपद्यश्वानं मरणमा अधश्वोनो वियोग दति । एपमालामादातरः, अमाना गः। अद्यप्रातीने मरण । अयमातीनो विमोगः । भमांसमीमेति रामा समामिति बोता जिदीमासमदारात गर्भ धारयतात्यर्थे स्वः । पर्षपदम्पत्ताल र सयाममा धारगती समांसगीना । अन्य समानां समायां गर्म जिमुत्र्यलोनिमामीनेवि पूर्व पर मनीपमाः ।। सानासंगति Tiचायन तवाय TATE:या Ali | 1:: "वा" सापदीनं । मामला सामनपदीन मिल गंगोता । अस्थाय। जगामति गीत: पशुभान संस्थाने मह. प्रातिर प्रत्या। गां गोरन् । अश्याग गोछमिति विग्रस्यापि नावात् । एवम् कविताः । अगाकट: । अगिरः । अमापदः । इति फट दो या । उष्ट्रामा । अयोगः । इति गोयुगरायः पशुतो 'हस्तिपमिति पभावशन्दः पशुपट्के । तिल लमिदलमिति संलशम्योप: स्नेह । कचिवमुत्पादिता अपि दियशासामन्ये न वर्तन्ते ।
सदस्य प्रमाणान्मात्रट ॥६॥३॥६५॥ तदिति प्रथमान्ता प्रमाण नाचिन: शम्यादस्यति पयर्षे मात्र प्रत्ययो भवति । अत्याने प्रमाण 1 तद्रियिषम्-ध्यमानग, शब्याभानञ्च । अजानात्--
१. अध्यानं #० टि० । २. आमन्नप्रसवेत्यर्थः म० । ३, -जस्थाने मा० । ५. पशुद्धिये म० ।