________________
.
:.:...
.
.
भ. ३ पा, ५ सू. ६१-६१] अमीषसिसहितम्
२८५ करुः प्रमाणगस्य अमान मुदकम् । ऊरमात्र खाता 1 जानुपात्र मुदकम् । जानुमाषी खाता ।. समामाने-- रज्जुमानभूमिः । तम्मा पोशायमानो ।
हस्तिपुरुषाहाऽण ॥३।३।६१३॥ तदिति प्रथमान्तात्प्रमाणवानितो हस्ति शब्दात्युपशब्दाच्च अस्येति पमप्रत्ययो वा भवति । पक्षे मथाप्राप्तम् । इस्तो प्रमाणमस्य हास्तिगा। इस्तिमात्रम् । हस्तिदनम् । हस्तिदारपमुद का। स्तिमात्रो। हस्तिदनो। हस्तिद्वयसो खाता । पौरुपम् । पुरुषमात्रम् । पुराकाम् । मापदयसमुदमन् । पौरूपी । पुरुषमाप्रो । पुरुपदी । पुरुषद्वयसी खाता 1 पोरुपी। पुमपमायोनाया।
घोषं दबनड्डयसट ||३३३१६२।। कवं यत्प्रमाणं तद्वाचिन: शब्दापात् प्रथमान्तायस्येति पयर्थे ३४३ दयसट् इत्येतो प्रत्ययो वा भवत: । पक्षे माअद् । ऊयः प्रमागमस्योरुदघ्नम् । अहदयसम् । ऊरुमात्रमुदकम् । अपनी 1 ऊरुपसी । करमानो जाता। तनो। तवयसो । तन्मात्रो । ताबनी। तावद्द्यसी । तावन्मात्री | वाहणाणमा प्रयायनाथम् । गुन ग्रहलादुत्तरत्र विकल्पो नास्ति । ऊम्य मिति किम् ? रखनुमात्रो भूमिः ।
श्लङमानात् ||३।३६३| मानवाव साक्षाधः प्रमाणशब्दस्तस्मात्प्रस्तुतस्य प्रत्ययस्य गापादे: पलुग्भवति । समः प्राणमस्म शमः । विष्टिः । वितस्तिः । हरूम: 1 मानादिति किम् ? अरमायपुदकम् । रजमात्री भूमिः । उसरम संशये सि वचनादिह संशये लग्नास्ति । शम; प्रमाणमस्थ स्यात् शममात्रम् । दिमानम् । चितस्तिमाना।
द्विगोस्संशय च ॥३शा मानादिति वर्तते न प्रमाणादिति । पुरुषात्प्रमाणाद्वेत्ति लुचो कोविधानात् मानान्ता हिंगो: संशय चारांशपेच प्रत्ययस्य मायादेशलाभवति । द्वौ शमी प्रमाणमस्य विभागः । विदियः । द्विवितरितः । कारडा क्षेत्रभक्तिः । दिकाण्डो रज्जुः । द्विपुरुषो। द्विसुरुषा खाता । द्विहस्तिनो । ग्रिस्तिनी । द्वौ प्रस्थो मानमस्य स्पात् द्विास्थः। द्विपलं द्विषतः । चकारोऽसंशयार्थः । इहू संशयं चेति वचनं पूर्वाशयार्थम् ।
मात्रट ।।३।३१६५|| मानासंशयेति वर्तते । तदिति प्रयमान्तामानवाचिन: शब्दावस्येति पाठय मायट्प्रत्यको भर्यात संशये। प्रस्यो मान मस्र स्यात् प्रत्यमान धान्यम् । प्रस्थो मानमेषां प्रस्थमाया ग्रहयः । कुबमात्र । पलमात्रम् । कमात्रम् । पवमात्राः । शतमात्रा: । शममापन् । दिष्टिमायम ।
मायनानि प्रातिपदिकान्यपि सन्ति । ता प्रत्ययविधानमनुबन्धासन्जनार्थम् । तेन च स्त्रियां विशेषः .
शन द्विशतेः ।।३३।६।। शमन्तासमन्ताच्च सामन्दाद्विशतिशाच्च मागतो: तमि अचगान्तारमा गंगे मामत् परमो भवति। हिनोमयादा। देश मानमेवा [ स्याः । বর মাসা:। সিহামাস্কা:। স্বনি হাসা:। মিনিমাস । दिन ।।३।३।७। माग ।। पता दशसा
! Ifter Int गावृत्तः प्रयगान्ताश्यांत पाय नित्य भवति । पऽवशिनार्ध मासाः । मिशिनो मासाः । अस्मिनी देवाः। विशिनो भवन्द्राः ।
घत्विदकिमः ।।६।३।६८।। तदस्य मानादिति यतते । तदिति प्रथमान्तामान तेरिद दादातिशब्दाच्च अति पठन में पनुप्रत्ययो भवति । मानं चतुर्विध प्रमाण परिमाणम् (उ) मान संरूपा चेति । दम प्रमाणात्--इदं मानभस्पेति इशान पटः । परिमापात-इसद्धान्यम् । कियद्धान्मम् । उन्मनाल-फियरसुवर्णम् । इवरवर्णम् । संहपा:--दशन्तो गुणिनः । कि पन्तः सन्ति :णिनः ।
एतदोबो घः ।।३:३१६६II त: परस्य धातोर्घकारस्व बवारादेशो भवति । एतावान् दण्डः । एवायी परिला । एतावत्यालीकरणानि । धग्रहण किम् ? म परस्यादे रेव भवति घग्रहणं प्रत्ययान्तरस्वनिवत्यम् । सवदिशा वा स्यात् । अकारावार गार्थत्वव्यास्थानाच्च घग्रहणं लघु मन्यते ।