________________
अ. पा. ३. भू. ४६-५५ ||
अमोघसिसहितम् कर्कलोहिताहीकण च ॥३३२४६।। कर्क लोहित इत्येतामा तत्तुल्यै टोकण्प्रत्ययो भवति । चकाराष्ट्रगा च । कस्य तुल्यं क कम् । काफिकम् । लोहितोकः । लोहितिरुः स्फटिकः। टकारो इंघर्थः । काकीको । लोहिनीको।
पोल्यादेः कुणः पाके ।।३।३।४७१। पौलु इत्येवमादिम्यस्तस्येति पश्यन्तेभ्यः पाकेऽर्थे कुणप्रत्ययो भवति । 'पालना गाया: पीलुकुणः । कर्कन्धुकुणः । पीलु. कर्कन्ध, शमी, करीर, बंदर, कुवल, अश्वत्य, सदिर, इस होल्वादिः ।
कर्णादिपताजाइति मुले ॥३३१४८|| कर्णादिभ्यः पक्षशब्दाच्च पवन्तान्मूलेर्थे जाह ति दत्तो प्रत्ययो यथार :: कवि: गणतंकवाद । मसिजाहम् । पक्षात्ति:-पक्षस्य मूलं पतिः । कर्ण, अक्षि, आस्व, क, नख, मख, वैशा, दन्त, ओछ । , पाद, गल्फ, पप, फल-- इति वर्गादिः । . शीतोष्णमादसह आलुः ११३।३।१९॥ गीत उटण सम इत्येतेभ्यस्तस्येति परयन्तम्या सहे-अरागाने-आनुप्रस्थयो सति । शोतस्यासहः शौतमसहमानः शौतालुः । उणालुः । तृषालुः । तृप्रम् दुःखम् ।
हिमादेलुः सहे ।।३३३३५० ॥ हिमशब्दातस्येति पछयन्तात्सहे सहमाने एलपत्ययो भवति । हिमस्य सहः हिमं सहभानः हिमेलुः ।
बलवातादुतः ।३।३।५१| बलशदाद्वात शब्दाच्च तस्येति पाठयन्तात् सह अननत्ययो भवति । बलस्य सः बले सहमानः वलूलः । वातुलः ।
यथामुखसम्मुखाद्दशने खः [1३।३।५।। तस्येति वर्तते । यथा मुल सम्मुन इत्येता पष्टय. न्ताम्पा दर्शनेर्थे खानमयो भवति । दृश्यतेस्मन्निति दर्शन बादादिः-प्रतिबिम्बाशय उच्यते । ययामुई दर्शनं यमानजीनम् । यथानामितपत एव निपासनाद्य याया' इति प्रतिपेपि समासः । पाठ्या प्रभावोप पूर्वपदार्थभानत्यं व्ययभावस्यामपश्वम्यास्तृतीयाया वा सप्तम्या इति लिङ्गादग्य यौनापारविभक्त यो भवन्ति । यथावसं सामन्दरपसे प्रतिविम्वमिति यमामुखोग मादर्शादिक भुच्यते। सं मुखं सम्मुखें समं मुखपाने नेति या सामु प्रतिविम्ब मुच्यते । तस्य दर्शने सम्मुखोनम् । मादर्यादिना मेमोच्यते । इन्द्रस्य नीतायविचक्षुरवावाज्ञापयामास दिशा कुमारीः। ऐश भविष्यजनननीमुपावं यूयं शिवस्यति चथामुलीनाः ।।१५ क्षगरि रिपुमा सम्मुखीनं न रोहे इति चोपमानाप्रयोगः । पथादर्शाश्यि ययामुग्लोन सम्मानम् । अभिमुखं तिष्ठति माता सिमाभिमुखं स्थिता रिपुपक्षश्च ।
सर्वादः पधाशकर्मपत्रपानारायाद्वयापिनि ॥३।३१५३।। तस्वैति बनो। तस्येति पादयता. समंशाः पयार कर्म गा पान शरान इत्येतदन्ताच्छन्दस्वादशापिनोलयस्मिार्थे प्वप्रया भनि। सरायपारमा चामती : | समान suff सम्पयीन मुदकम् । यसका ध्या
: । पपाग बना कपालीगाः परः। सर्वस्त्र कर्नगः 6वा वा कमण: यापी सर्व कमीग: पुलवं सर्वपत्रीण सारथिः । सर्वथानीय अंदनः । सर्वशीण औदनः ।
प्याप्रपदम् ३।३।५।। साधादगिमाएपनापपिम्पथ सत्यं भवतापपानी आमगदीनः पदः । पदस्था प्राः । प्रत पदं प्रपदम् । परस्योपरि ष्टात्स्यालक इत्यन्ये । मर्यादायमा तनाप्रपानातिन तदिति वर्तते य: स त्याद्रपदौन: 1 अनेन पटस्य प्रमाणामास्वायते ।
१. पाली जुड़फलः समीत्यभिधानम् म. दि०। २. कर्कशुबंदरी कोली इत्यमरः, म० [८० । ३. दर्शनम् म० । ४. यात्रा इत्यथा इति प्र-म० । ५. नामित्यादर्शा-स.1