________________
भ. २ पा. ४ सू. १-२ ] अमोघत्तिसहितम्
११५ भ्रोणहत्यधैवत्यसारवैयाकमैत्रेयहिरण्मयम् ॥२।३।२१२|| भ्रोणहत्यादयः शब्दा टयणादिप्रत्यवान्ता: कुततत्त्या'दयो निपात्यन्ते । भ्रूणघ्नो भाव: कर्म वा भौगहत्यम् । धौनो धैवत्यम् । भ्रूणहन धोपन् इत्येतयोष्ट्याण तत्वम् । सरचा भयं सारवमुदकम् । सरमूशब्दस्याण अय इत्येतस्य लोपः । इक्षाकोरपत्यमै
। दृश्याकोरिदर्भश्वाकमा इश्वाशयस्य चाण भणि च उकारलोपः। मित्रयोरपत्यं मयः । मित्र युशब्दस्य गृष्टयादिणि युलोपश्च । अयं मित्रयुशन्दो भिदादिषु कि न पश्यते ? तथा मादेशनय सिद्धघत इति निपातन न कतयं भवति यस्कादिपु च बहुपु स्तुपर्थ न पठितव्यं भवत्यन्य इत्पेब सिद्धत्वादुच्यते अणि . मित्रणां संधो मैत्रेयक इस्यत्र बुनं बाधित्वा स्यात् । हिरण्यस्म विकारः हिरण्मयम् ! मयटि यशाब्दलोपः । .
बान्तमान्तितमान्तितोऽन्तियान्तिपद् ।।२।३।११३॥ अन्नमादयः शब्दास्त मादिपु फुलतिकादिलोपादयो या निपात्यन्ते । अयमेदामतिशयेनान्तिक: अन्तमः । अन्तितमः । अन्तिकतमः । अन्तिकशब्दस्थ तमेतिकशब्दस्यच लोपोबा निपात्मतं । अन्तम इति सीसगमावरच | अन्तिकादागच्छति अन्तित आगच्छति । अन्तित आगच्छति । अत्रापानलक्षये तस्मिन् सदस्य अन्ति के साधुः" अन्तिमः अन्तिवयः । अत्र यप्रत्यये इकारस्थ वा लोपः । दीनिवृत्तिश्व गन्तिके सोदतीति अन्तिषद् । मन्तिकषद् । अपटिसदि विवबन्त कलोपः पत्वं च ।
इति श्रुतकेवलिदेशीयाचायशाकटायनकृतौ शब्दानुशासने धृत्ती
द्वितीयस्याध्यायस्य सृतीयः पादः समाप्तः ।
[ चतुर्थः पादः]
वाऽऽद्यात ॥२।४।२।। या पति में आद्यादिति च द्वितयमधिझियते । ता वाऽधिकाराक्ष्यमाणा: प्रत्यया विकल्प्यन्ते । तेन पक्षे यथाप्राप्त कार्य समासश्च भवति । उपगोरपत्यम् उपग्ब सत्यमिति ।' तद्धितस्पोसगापवादविषये पोलामण्डका ति क्वचिवमान भवति। समासार्थ विसीय" वाहणमनुबतिप्यते । आधादिपधिकारात् सूत्रे यत् पूर्व निदिएं तत्प्रत्यारमुत्पादपति न परमिति । साऽस्य पौर्णमासो देवतेत्यादो सेति प्रकृतिरस्येति प्रत्ययायों व्यवतियते । इन्द्रो देवतास्थ ऐन्द्रं हविः । ऐन्द्रो मन्त्रा - गोत्रोत्तरपदादगोत्रादेवा जिह्नाहरितकात्यात् ॥राया। जिसाहरितयोजिह्वापूर्वपदा हरित. पूर्वपदश्च कात्यो जिहाहरितकात्यः । जिह्वाकात्यहरितकात्यजिताद् गोत्रोत्तरपदाद् यद्गोत्रमुत्तरपदं तस्मादेव" वक्ष्यमाणः प्रत्ययो भवति । गोषमपत्यम् । कम्बलचारायणीया: । तरोटीया। बद्धान्तीयाः। वृद्ध
१. सस्य भावस्तत्वम् क. म. टि० । २. तकारादेशाचम् क. म. टि.1 ३. पाश्चाकः काश्ययो ब्रमा गौतमी नाभिजामः, इमि धम्जयः। क म टि० । ४, घाण क. । व्यणि म०। ५. सगन्धो मिन्त्रयः सुहत् इत्यभिधानम् । क. मरिक। ६. अथ का म.दि०। ७. अजि क. मः । ८. -स्य कशब्दस्य च म | २, तसि क म । १०. साध्याम । 11.विकल्प्यन्त कम० । १२. तद्धिता द्विप्रकाराः-प्रकृत्यर्थादर्थान्तरवृत्तयः स्वाथिकाचति। तत्राचा विकारा:-- अनेकायोः प्रत्यर्थनियता. श्चति । अनेकार्था भयादयः । प्रत्यर्थनियता इमादयः। एकस्मिन्नेवा) वतमाना इत्यर्थः । स्वार्थिकाइच द्विप्रकाराः, प्रकृत्यविज्ञपयोतिनः तावन्मावृत्तयश्चेति । तत्राद्या द्विप्रकाराः, . मातिपदिकाप्रधाना धिभवत्यर्थप्रधानाश्चेति । प्रातिपदिकार्थप्रधानाः पचरदादयः। विभक्त्यर्थप्रधाना दियः । तावन्मानवृत्तमोऽपि पूचं बद्धिप्रकाराः। प्रातिपदिकार्थ प्रधानप्ट्यणादयः । विभक्त्यर्थप्रधानाः परसादयः । प्रत्यर्था एक भवन येते स्वार्थिकाः । क मदि० । १३. -यं वा वान-क. म. ४. देवा -क. मः। १५. दिव व १० म० ।