________________
पाविनायनव्याकरणम्
[अ. ३ पा.
सू. 20-11
वा अशौचम् । सोचम् । त्तकारी धेगस्थापणार्यः । बायथातथ्यमिति समासात्प्रत्ययः । अयायातयमिति प्रत्यमारोग ममाराः । एचगायथाय॑म् । अयथार्यम् । पचा आघातुर्यम्, अचातुर्यम् । यथातथा यथारयोः पणिति नारम्यते ।
जङ्गलधनुबलाजस्य बोत्तरपदस्य च ३।१०।। जल नु वलम इत्येषमन्तानां प्रकृतिभागानामादेः पयस्यानामादेरारंच आदेशा भयन्ति, रिणति तक्षित उत्तरपदस्य वा भवन्ति । मुगज गालेषु भवः गोरजालः । कौशनालः । श्यमानवः । वैश्वधेनवः । सौवर्णवलेजः । सौवर्णवाल नः । पूर्वपददिकल्ला) वाहणं निवृत्तम् । इदमुत्तरपदविकल्पाथम् ।
हदगसिन्धोः ।।३।१०६॥ आदेसरपदस्य चेति वर्तते । हत् भम सिध इत्येवमन्तानां प्रकृतिभागानां णिति तद्धित आदेः पूर्वपदस्योत्तरपदस्म प अस्वादेरारै आदेशा भवन्ति । सुहृदः महदस्य या दं सौहार्द तस्य भावः कर्ग वा सौहार्मम । मुभगस्य भावः सौभाग्यम् । सुभगाया अपत्य सोभागिनेयः । दोम्निम्। दो गिणेयः। मानप्रधाना: शिव: सपसिन्धयस्तत्र भवः सायतुरन्धवः । पानसम्धयः । लावणेसन्धत्रः। माहासन्यवः । कच्छादित्वा ।
नगरस्य प्राक्षु ॥३।१०७. नगरान्तस्य प्रकृतिभागस्य प्राक्ष प्रादेशोपु वर्तमानस्य णिति सहित आदे: पूर्वपदस्योत्तरपदस्य चाचामादेरारची भवन्ति । मुहानगरे भवः सौहानापरः । गौण्ड्रनागरः । वाचनागर । वैराटनागर । गरिनगर: । प्राविति किम ? मदनगर नामोदक्षु, तय भव: भादन गरः ।
अनुशतिकादीनाम् ।।२।३।१०८।। अनुशतिक इत्येवमादीनां णिति तद्धितं पूर्वपदस्योत्तरपदस्म । चाउचामादरारेच आदेशा भवन्ति । अनुशतिकस्येदमानुशतकम् । अनुहोरेन चर्शत आनुहोडिकः । अनुशतिक, . अनुहोड, असंचरण, अगारो, अहित्या, अपहरस्य, अस्यहति, यद्योग, पुरुकरसद्, अनुहत, कुरुकत्, कुरु. पन्चाल, उदकशुद्ध, इहलोक, परलोक, सपुप, सर्वभूमि, प्रयोग, परस्त्रो, सूत्र, नट इति अाशति कादयः । बहुवचमाराकतिपणोऽयम् । अभिगममहत्या भिगामिका गुणाः | अधिदेवे भवम् आधिदैविकं दुःखम् । चतम्य एव विद्याश्चातुर्वेद्यम् इत्यादि सिद्धं भवति ।
राजपीरुप्यम् ।।२।३.१०६|| राजगोरुष्यमिति राजपुरुषशब्दस्य ट्याण पूर्वोत्तरशब्दयोरारच निपात्यने । राजपुरुषस्य भावः कर्म या राजयोध्यम् । प्रत्ययान्तरे त्वादेरेव राजपुरुषस्थापत्य राजा पुरुषायणिः ।
देवताऽऽदादौ ।।२।३।११०॥ देवतार्थानां प्रकृतिभागानामात्वादी णिति- तद्धिते परत आदे: पूर्वपदस्योत्तरपदस्य वादे रारैच आदेशा भवन्ति । अग्निश्च विष्णुश्च देवता यस्य आग्नावैष्णवम् । आग्निमातम । आरितारणा । नारायणि पददति आस्वत्वयोनिपेयः । देवतेति निम ? तापविका। आरादाथिति किम् ? स्वान्दविदाम्पम् । गाह्माजापत्य । इन्दासोमादिषु देवतानामित्यत्यतः प्रभृत्या दिवः पृमिशन येत्यतो विधिवतादिः। . नेन्द्रचरणस्यात् ।।२।३.१११॥ अवन्तिात् पूर्वपदात् परस्पास्य वरणमब्दस्प चातस्य चाचादेशच न भवति । अनीन्द्रो देवता अस्य आनन्द्रम् । इन्द्रावरुणम् । मैत्रावरुणम् । आदिति किम् ? एन्द्रनम् । आविरुणम् । अग्नन्द्रमित्र, फारस्कारादेशेऽकारस्थ च, एरिति लोपे सति, इन्द्रशन्देऽजेव नास्तीति, इन्द्रदाब्दस्य आरंबाप्राप्ति: 1 तन्त्रमाणात्पूर्व पर्योतरपक्षयोः बार्य रसदेपारदेश इनिशायले न पर वारेसम इति त्यारिसिद्धं ( ? ) भवति ।
1.-यापूव्यम् । क० म० । २. बल ने क्षेत्रपूरि वलजा वल्गुदर्शना कै० म० टि० । ३. -देयम् । दोहाद्यभू । क. म। १. -वण्यसि -क. म.। ५. अस्यहस्य म.। १. मनुहरत. क. ग. । ७. मन्ति , आधिदैविकम्, अधिमानिक दुःखम् क० म. टि० । ८. -दो विषय म्णि -क० म० ! ५, -देकादेश इति क० म० । १०. पूर्वपुकामशाम क० म० ।