________________
अ. २ पा. ३ . ९९ - १०४ ]
अमोल तिम्
१५३.
पूर्वस्मिन् कान्यकुब्जे भवः पूर्वकान्यकुजः । अपरकान्यकुब्जः । पूर्वपाटलिपुत्रकः । अपरपाटलिपुत्रकः । ग्रामग्रहणेत नगरमपि गृह्यते । श्राणं किम् ? पूर्वदेवदत्तः । अपरदेवदतः । देवदत्तं नाम बाह्लीकप्रामः ॥
शब्दस्य
संख्याधिकाभ्यां वर्णस्याभाविनि ॥२३३॥ संख्याया अधिकान्यान्चोत्तरपदस्य तितद्भिचामादेशकार आदेशो भवति । न चेत् स तद्धितो भवत्यस्मिन्नर्थे विहितो भवति । द्वाभ्यां वर्षाभ्यां निर्वृत्तः द्वाभ्यां वर्षाभ्यां भृतोऽषीष्टो द्वे वर्षे भूतो वा द्विवार्षिक: त्रिवार्षिकः अधिकादिकः । अभाविनीति किम् ? वर्षे भावो वकिः । श्रवर्षिकं धान्यम् ।
मानसंवत्सरस्याशा णकुलिजस्थानाम्नि ॥ २३३१०० ॥ मीयते परिच्यते येन तम्मानं संख्याया अनि परस्य शाकुलिशब्दवजितस्य मानवाचिनः संवत्सर शब्दस्य व णिति सद्धिते परे वामदेव भवेशावन्ति, अनाति अज्ञाविषये । द्वो कुडुदो प्रयोजनमस्य द्विकोविकार | त्रिकोविकः । भ्यां सुवर्णाभ्यां क्रीतं सिकिम् । विकिम् । द्विनैष्किकम् । त्रिनंकिम् । द्वाभ्यां पटियां निर्वृत्तः, द्वापटिपोष्ट भूभूत भाव वा द्विपाष्टिकः। विपाष्टिः अधिक अधिकराप्ततिः । विष्टःकाल त इति कालाधिकार विहितः प्रत्ययः । द्वाभ्यां नवतिभ्यां की द्विनवति तेन नित्यावा की द्विनावतिकम् । विनावद्विकम् । संवत्सरस्याभ्यां संवत्सराम्यामधीष्टो भूनी ही संवत्सरी भूतो भारी या विसरिक विसांवत्सरिकः । अधिकमात्सरिफ | वचनमेशन येषामरहणात् कालो मानग्रहन न गृह्यते तेन समीकः शत्रिकः । त्रैरात्रिकः अशाणकुलिजस्थेति किम् ? द्वाभ्यां शाणाभ्यां क्रोशाणम् । त्रैाणम् । कुलिजे चैवन संभवपारन् वा द्वैकुलिजिकः । अनाम्नोति किम् ? लोहित्यः परिमाणमस्य पाञ्चलोहितिकम् । पञ्चकपालिकम् । तद्धितान्तमिदं नाम ।
परिमाणस्यानतोऽर्धाद्वादेः || २३ | १०१ ॥ अर्धशब्दात् परस्य परिमाणवाचिनः कुडुवादेश्च दाब्दरूपस्य पति तद्धितंयामादर चोदनतोऽनकारस्यारंच आदेशा भवन्ति । आदेः परिमाणात् पूर्वस्य त्वर्ध शब्दस्य वा भवति । अर्धवेग क्रीतमको विकम् । श्रर्धकौडुबिकम् | अर्धपौष्टिकम् | आर्धमोष्टिकम् | अर्थद्रौणिकम् । अर्धोगिक परिमाणस्येति किम् ? अर्धक्रोशः प्रयोजनमस्येति - आर्थ कोशिकम् । मनत इति किम् ? अस्किम् । आप्रस्थिकम् । अर्धकसिकम् । आकसिकम् । अर्थचकम्। आचम सिकम् | आदिविकल्प उतरविष्यनपेक्ष एवेति भवति । तकारः किम् ? अखाय भवा अर्धवारी साभा अस्य अर्धपारीभार्यः । यचदानत इति प्रतिषेधः स्यात् अयं तद्वितो नाजाज्निमिस इति प्रतिपेदाभावात् पुम्भात्रः स्यात् । यया अवस्था इति ।
प्राह्राणस्य है ||३|१०२ ॥ प्रात् परस्य बाणस्य दप्रत्यचेस्थित दिवामा देराकारादेशो भवति, आदैः पूर्वस्य च प्राब्दस्य वा भवति । प्रवाहयतीति प्राणः प्राणस्यापत्यं प्र शेयः । प्रावशेषः । प्राय भार्यः शुभ्रादिढम् । नाजारं तद्धित इति भावप्रतिषेधः ।
ह्रस्य ||२|३|१०३ || दपत्यगान्तावयवात् प्रशब्दात् परस्य वाणशब्दस्यति तद्वितेऽचामादेरावर आदेशो भवति । आदेतु प्रशयस्य वा भवति । प्रवाहणेयस्यापत्यं यः प्रवाहणेयस्येदं गंद प्रवाहक्षेत्रकम् । श्रानद्वानिमित्त कारोदाश्रयेण विकल्पिनायो बार्धयितुमित्यारम्भः ।
नमश्चेश्वरक्षेत्रज्ञकुशलच पलनिपुणशुचेः || २|३|१०४ || नमः परेषां क्षेषज्ञ युगल नपल विषण शुचि इत्येषां वृवाना मिति तद्विचामादेराकार ऐच्च भवति आस्थाका वा भवति । अ श्वर्यम् । आनैश्वम् । अत्रम् | क्षेत्रम् । राजादिचण् । अकुशलरवेदयकोशलम् । आफौशलम् । अचाप ंम् | आचापलम् । अनपुणम् । मनेपुणम् । अशुरिदम्, न विद्यते शुचिर्यस्येत्यचिः, अनुभव ि
१, -त्तरस्य वर्ष-क्र० स० । २. याथासंख्यं क० म० । ३. पञ्चन् क० म० । ४ न्तस्यावयॐ०म० । ५. प्रवादयेयिः । प्रावाहणेयः क० म० । ६. बाधि – क० म० । ७. मित्यस्यार - फ० म० । ८. नैरात्म्यमित्यर्थः क०म०टि० । ९. अचापलम् | आचापहम् क०म०1
२५