________________
११२
शामरामनग्याकरणम्
[भ. २ पा.
सू. 10-10
नैयग्रोधः कपायः । वकारामाबादौकारागमोन भवति । प्रकृतरिति किम ? म्यग्रोधमले भश इति न्यग्रोधमूला: सालय: 1 गयोधा अस्या सन्तति मनोधिका ऋष्यादीयः । न्यग्रोधिकाया भय इति न्याधिकः । ग्यमोहतीनि म्यग्रीपदा शुत्पत्तिपक्ष नियमा, पुत्पत्तिपक्षे बिध्यमिदम् ।
अः स्वङ्गादेः|२|शE आरंच इति वर्ततं । व्यतिहारे अ; प्युक्ष इति यो प्रः प्रत्ययस्तदन्तस्य स्वङ्गा. देवच मिति तद्धिते परेऽवामादेरच: स्थान आरच मादेशा भवन्ति । अपवादः । अस्य-व्यायकोशी । म्याच. लेखी । व्यायचर्ची । म्यायहासो । स्वरङ्गादे:---स्वङ्गस्यापत्यं स्वाङ्गिः । पाङ्गिः । स्वागतमिताह स्वागतिकः । स्वस्वरेण चरति स्वाध्वरिकः । स्वपतो साधुः स्वायतेयः । व्यवहारेण परतोति व्यावहारिक: 1 स्वङ्ग, व्यङ्ग, व्यद, स्वागत, स्वन्दर, श्वपति, व्यवहार इति स्वङ्गादिः ।
श्वादेरी ||२३६१!! श्वन आदिग्वयवो यस्य तस्य शब्दस्यरूपस्य कारादो मिति तद्धित परेऽनामादेरच: स्थान आकारादेशी भवति । जपवादः। बन्द भस्त्रस्यापत्म स्वाभास्त्रिः । श्वार्दष्टिः । श्वाशीषिः । वगण चरति शागणिकः । वायथिकः । आदियह किम? भिश्चरति शौविकः । ओ इति किम ? श्वहानस्येदं शोवहानम् । शौयभस्त्रम् । यदंष्ट्राविकारः शौदन्ट्रो मणिः ।
दुञः ।२।२|| श्वादेरिजप्रत्ययान्तस्य मिति तद्वते परेऽचामादेरनः स्थान आकारादेशो भवति । देजपवादः । षाभस्वेरिदं स्वाभस्त्रम् वाकम् । इकारादीनिमित्ते उपमान: पूर्वणापवादोज्यत्र न प्राप्नोतीति इद यचनम्।
पदस्यानी या ॥२।३६।। श्वायेः पदशब्दान्तस्य रूपस्याऽनिकारादौ मिति तद्धिते परऽचामादेरथः स्थान आकारादेशो का भवति । हैजपवादः । वदस्येदं श्वापदम। शोचापदम । अाणि सति दीर्घः । अनाविति किम् ? स्वपदैश्चरति श्वापदिक: । परवानेन विकल्स ।
प्रोष्टभद्राजाते॥रा जातेय णिति तद्धिते यः प्रकृतिभागस्तदवयवात् पोटशदाद भद्रशब्दाच्चोत्तरस्य पदशब्दस्याचामादेरच: स्थान माकारादेशो भवति । प्रोष्ठपदासू जातः प्रोवादः । भद्रपादो माणदकः । जात इति किम् ? पोष्ठपदासु प्रोष्ठपदो मेघः ।
अंशाहतोः ॥२।३।६५|| मिति तद्धित यः प्रकृतिभागस्तदवयवादवदवाचिनः परस्य ऋतुवाविनः मागस्याऽचामादेरनः स्थाने बारेच आदेशा भवन्ति । पूर्वासु वर्षांसु भवः पूर्ववार्षिक: । अपरबार्षिकः । वर्षाकालेभ्यष्ठम् । पूर्वशारदः । पूर्वनदाघः । पूर्वमनः । अपरहेमनः । ऋत्वम् । अंशादिति किम् ? सुपर्वाम ऋत्वन्तरान्तरान्तरितासु भवः पूर्ववार्षिकः । ऋतोरिति किम् ? पौषिप्पलः।
सुसर्वार्धाद्राष्ट्रस्य ||२।३।६६।। सु सर्प अर्थ इत्यतम्यः परस्य राष्ट्रवाचिनो णिति तद्धिते परे:चामादेरारंवो भवन्ति । सुपाञ्चालेषु भव: सुपाचालवः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । सुमागधकः । सर्वगागध कः । अर्धमागधकः ।
दिशोऽमद्रस्य ॥२॥३६७!! दिवाचिनः परस्म राष्ट्वाचिनो महादयजितस्य णिति तों परेऽचामादेरारेचो भवति । पूर्वपाञ्चालः । दक्षिणपाञ्चालकः । उत्तरपाञ्चालकः । दिश इति किम् ? पौर्यपाञ्चालषः । ठास पूर्वशरदोऽवयवे वर्तते, न दिशि । अमद्रस्यति किम् ? पौर्वमद्र: ।
प्राग्ग्रामाणाम् ||३|| प्राग्देश प्रामवाचिनां योऽवयव दिवशब्दस्ततः परस्यावावरय दिश: परेषां च प्राग्रामवाचिन मिति तद्वित' परेऽयामादेशरची भवन्ति । पूर्वकृष्णमृत्तिका नाम प्राग्रामस्तर भवः पूर्व कादर्णमृत्तिकः। ९५मपरकारण मृत्तिकः । पूर्वपुकामशमी नाम प्राग्यामस्तष भवः पूर्वेदुवामनमः ।
१. -शि, व्यादिः, स्वा-क० म०। ६.-स्थ शब्दरूप -क.मः। ३. -भ्यः प्रकृस्यवयवेभ्य: पर-क० म० । ५, -ते मचा - म० 1५. –से अचा-कम.।