________________
अ. २ पा. ३ खू. ८२-८ ]
अवस्वयम्भुवः ॥२३२॥ स्वयंभू देवजितस्यापदस्थावर्णस्य तद्धिते औपगवः । कापटवः । बाभ्रव्यः । । दव्यम् । दारुविषय े अस्वयंभूव ह
परेवादेशो भवति । ? स्वायंभुवस्
:
कैकयमित्रयुप्रलयस्येप्यादेणिति || २३८३ || केकय मित्रयु प्रलय इत्येतेषां त्रिति णिति तद्धिते परं मकराः रूपस्य इय् इत्ययमादेशो भवति । केकयस्यापस्थं केकेयः । राष्ट्रराशः सरूपादित्यञ् । मित्रयोभवेिन मैत्रेविका वलायते । गोत्रलक्षणो वुञ् । प्रलयादागतं प्रालेयमुदकम् । पिति किम् ? केकयत्वम् ।
अमोघवृतिसहितम्
141
श्रान्रोादेः ||२|३|२४|| जिति णिति च तद्धिते परं यः पूर्वस्तदासनः प्रकृतिभागस्तस्याचां मध्ये आदिर तस्य स्थाने आ आ ऐ ऐकार मोकारश्चासमा आदेशा भवन्ति । त्रिति - दाक्षिः । प्लाक्षिः । कafor: । नैवाकविः । चोलिः शिति-पटवः । भार्गवः। शेयः । श्रपव: 1 श्रीaarस्य श्रा । 'हम्मः स्थालोपाकः णितीति किम् ? शङ्कष्यः आरंच ( इति किम् ) ? दाहपिचपः कार्पासः । तद्धित त किम् ? चिकचिक: । जिपिकः । अक्ष्क्षिति लामपरिग्रहार्थम् । तेन हलादेरपि भवति !
देविकाशिशिपादीर्घसत्रश्रेयसां तत्प्राप्तेराः || २ | ३२८५ || देविका शिपा दोर्घसत्र यस् इत्येतेषामध्वादेरचः तत्प्राप्तेस्तेषामारचा प्राप्तिर्यस्यास्ति वस्य स्थिति तद्धिते निमित्ते अकारादेशो भवति । देविका भवं दावमुदकम् । देविका कूले भवा दादिकाकूलाः दाालयः । पूर्वदेविका नाम प्रायामः तत्र भवः पूर्वदाविकः पुरुषः । शिशपाविकारः शशिप: स्तम्भः । शिशपास्थले भवाः शशिपास्थला देवाः । पूर्वशिशिपा नाम प्राग्ामः । पूर्वांशगः गुषः । दीर्घसत्रे भवं दार्घसत्रम्। श्रयोऽधिकृत्य कृतमिति श्रापमं द्वादशाङ्गम् । प्राप्तेरिति किम् ? सुदेवि भवः सोदेविकः । केवलपूर्वोत्तरपदभार्थ वा प्राप्तिग्रहणमुत्तरार्थम् ।
वहीनरस्यैत ||२/३१८६॥ वीतशब्दस्य निति तद्भिते परेशमादेरचः स्थान ऐकार भवति । बगरस्यापत्यं वैहोनरिः । होनरस्येदं चैीनरम् ।
पदे खच् ॥ २१३८७|| मिति तद्विते तत्प्राप्तेरिवर्णस्योवर्णस्य च स्थाने यो यकारवकारी तयोः पदे परत जागमो भवति । उकारो देशविष्यर्थः । यवारस्यैकारः । वकारस्यौकारः । व्यसने भवं व्यसनम् ॥ व्याकरणस्य बोद्धा अध्येता वा वैयाकरणः | न्यायस्य योद्धाऽध्येता वेति नैयायिकः । न्यासस्य नैयासिकः । स्वागमस्य सौवागमिकः । स्वश्वस्यापत्यं सौवश्वः । शिवाद्यण् । पूर्वत्र्य हिन्दे भवः पूर्वयलिन्दः । स्वाङ्गादेरैज्वच नाने न वृत्यन्त इत्यस्ति । परत्वानित्यत्वाच्चा रैजादेशात् प्रथममेव टैच् । पद इति किम् ? यत इमें याताः छात्राः । यत् इति इणः शत्रन्तम्य्व इति किम् ? वैकल्यम् । सौकर्यम् । तत्प्राप्वेरिति किम् ? दाध्ये दिवः । माध्वरिवः । द्वाभ्यागोतिभ्यां निर्वृत्तः द्वाभ्यामशीतिभ्यामभीष्टो भृतो ऽशीतीभूतो भावी वाद्वाशीतिः । प्राप्तिग्रहणं तदभावार्थम् भावे हि यत इमे याताः व्याकरणभार्या इति च सिद्धयति । प्राप्तिश्चावारे प्रज्ञादेशच सव्यम् कृते हि इवणोंवर्णयोरभावान्नास्ति प्राप्तिः ।
:
द्वारादेः ॥ २२३८८|| द्वार इत्येवमादीना मो यकारो वकारश्च सत्प्रप्तिमतोऽस्याः समीपे तस्य शिति राखिते देशागमो भवति । द्वारे नियुक्तः दौवारिक द्वारपालस्थापत्यं श्रवारपालिकः । स्यस्येदं सोत्रम् | स्वग्रामे भवः सौयापकः । अध्यात्मादिणू स्वाध्यायेन चरति सौवाध्यायिकः । तत्प्रा समस्येति किए? व्यल्कशे भयः बेगरकणः । कारस्टेज् न भवति । द्वार स्य, स्वर, व्यल्कश, स्वस्ति, स्वर् च स्याकृत स्वादु, मृदु, पथन् इति द्वारादिः ।
न्यग्रोधस्य प्रकृतेः || २|३|१|| यगोषशब्दस्य प्रकृतिभूतस्य यो यकारः निति तद्धिले तत्प्राप्तेराकारादिप्राप्तिमतोऽनामादेरचः स्याने रामो वा तस्य जागमो भवति । न्यग्रोधस्य विकारो वैग्रोधो दण्डः |
१. इयः कार्पासिः क० म० । २. शरदन्तात् क० म० टि० । दूत्यनयोऽव्ययवायाव इति आणि कृते श्राय इति स्यात् । क० म० यः इति मध्यपदलोगी मयूरव्यंसकादिसमासः । अत इञ् । अत्र ५ ताकारमाप्ति म० । ६. वास्तव्यः क०म० टि०१७. स्वाध्यायप्रवर्तकः क० म०ट० ॥
३. श्री अण् इत्यत्र विधि कृतं भ । ४. दधिधियोऽश्वः मधुप्रियोकाराकारस्य प्राप्तिः । क०म०टि०