________________
१८३
शाकरायनम्याकरणम्
[.२ पा.
सू.१८-२२
कोपे-माणका३ माणवक माणवक माणक। अविनीतकार अविनीतक अविनीतक अविनीतक-इदानों ज्ञास्यसि जालम । आदिग्रहणं किम् ? शोभनः खल्वसि मापवक। आमन्यमिति किम्? उदारो देवदत्तः । सम्मत्यसूयाकोप इति किम् ? देवदत गामम्यान शुक्लाम्। अक्ष्विति किम् ? हलन्तस्यापि पषा स्यात् । अन्त्य इति किम् ? आदिमध्यो वा मा भूत् । चकारः समुच्चयार्थः । अन्यथा प्लुन एव स्यात् न द्विवचनम् ।।
भर्सने उन्यतरस्याम् ।। २।३११८ ।। भर्सनं दण्डाविष्करणम्, तत्र वर्तमानस्य वाक्यस्यादिभूतमामन्य पदं द्विरुच्यते तत्र घान्यतरस्या पूर्वस्यामुत्तरस्या वा उक्ती अश्वमोऽच् प्लुतो वा भवति । चोरा३ चोर चोर । चोरा३ चोर चोर । दस्या३ दस्यो दस्यो, दस्यो३ दस्यो दस्यो घातयिष्यामि त्वा बन्धयिष्यामि त्वा ।
तिजोऽपेक्षस्याङ्गेन ॥ २॥३/१६ ।। भर्सने वर्तमामा पापयाचा मपं योगी शिन्तस्य पदस्यापेक्षस्य वावधान्त राकाङ्क्षस्य सम्बन्धी लुतो वा भवति, बङ्ग इत्यनेन निपातन' योगे सति । अङ्ग १.३ इदानी समाज का इनानों माझ्यास जाम । अङ्गव्यावहारा३ इदानी ज्ञास्यसि जास्म । अङ्ग व्यावहार इदानी जास्यसि जाप । तिङ इति किम् ? अङ्ग देवदात मिय्या ददसि । अपेक्षति किम् ? अङ्ग पच ! ' सक्न पिच । अङ्गेनेति किम् ? देवदत्त कूज इदानी ज्ञासि जास्म । भर्मन इति किन ? अङ्गाधोष्व मोदकं तं दास्यामि ।
क्षियाशीः रे ॥ ३२० || शिमा माराभंशः', भाषो: प्रार्थना विशेषः, प्रेप: असरकारविका व्यापारणा, एलेप वर्तमानस्य वावधस्य योवन्स्योऽन् वाक्यान्दराकाइक्षस्य तिङन्तस्य पदस्य सम्बन्धो. (स:)प्लुतो वा भवति । सियायाम-स्वयं रथेन याती३ उपाध्यायं पदाति ममयति । स्वयं रथेन याति उपाध्याय पदाति गमयति । स्वयं 'ह्योदनं भुङको ३ उपाध्यायं सक्तून पाययति । स्वयं हदिनं भुङ्क्ते उपाध्यायं सत्तून् पाययति 1 आशिषि-पुवांश्च सप्सोष्ठा३ धनं हात । पुषश्च लप्सीष्ठा धनं च तात। प्रवेट च कुरु३ ग्रामं च गच्छ। कटं च कुरु माम.च गछ। त्वं है पूर्व ग्राम गच्छा३ देवदत्तो दक्षिणम् । त्वं ह पूर्व गच्छ देवदत्तो दक्षिणम् । ति इति किम् ? भवता खलु कटः कर्तव्यः ग्रामश्च गन्तव्यः । अपेक्षस्थति किम ! दीर्घ ते आयुरस्तु ।
मोमः प्रारम्भे ॥२।३।२१ ।। प्रारम्भ प्रणामादेरम्पाधान वर्तमानस्य ओंशदस्य प्रयत्पादन प्लुतो वा भवति । ओं: पापभं पवित्रम् । मो अपनं पवित्रम् ! ओं३ अग्निमोहे पुरोहितम् । प्रारम्भ इति किम् ? ओं ददामि । अत्राभ्युपमे ।
प्रतिश्रवणनिगृह्यानुयोगे || २।३।२२ ।। प्रतिक्षवणं परोवतस्याम्पुपगमः, स्वयं प्रतिजान अक्षणाभिमुख्य च । निगृह्म स्वमतात्प्रच्चाठमानुपोगो निग्रहपदस्पाविष्करणं निगह्यानयोगः, एत यावंर्तमानस्थ वायएस्यावास्योपच प्लतो वा भवति । मभ्युपगमे--ग्राम्य देहि भोः हन्त ते दशमी३ । हन्त तं ददामि । स्वयं प्रतिज्ञान । नित्यः शब्दो भवितुमहतो३ । नित्यः शन्दो भवितुमर्हति । श्रवणाभिपुष्य--भी देवदत कि मर्या३ । निगह्यानुयोगे--नित्यः शब्द इत्यात्या३ 1 नित्य : शबद इत्याप नित्यः पारद इति चेनचित्र प्रतिज्ञालं तगपतिभिनिगा साभ्यमूकमेवमनु युक्त । एवमद्यपातभित्यात्था३ । अद्य प्राणाय । अद्या. भावास्यत्वात्या३ । अदामावास्यत्यास्थ ।
१. निपातमेन क० म०। २. भय क्षिया इत्यमरः क. म. टि.। ३. आधारभ्रंश इत्यर्थः । २० मादिक।. -यमीद-क० म०। ५. महेतुवादशाध्यषीरसतुवादं च तात । अहेतबाद चाध्यषाश हतुवादं प तात क. म. | अबादआगमवाद क. म. टि.। हनुयाद-युक्तिवाद । इयं नाते यद्धेतोः साध्यं सद्येतुसाधितम् । आते वकरि तवाक्यासारुपमागमसाधितम् । इत्याप्तमीमांसायाम् ।
क. मरि०। ६ ग्रामं गच्छ क० म० 1 ७. स्यादभ्याधानमुद्घातात बारम्म इत्यमरः क. म. टिक । . 4. त्वम् क० मा टि०। ९. 'भूपु सहने' ५ दादी भतो हेरलुक्क . म. टि. ।