________________
-:
२ पा. ३ सू. २३-२८ ]
अमोघवृतिसहितम्
चिती ॥ २३३२३ ॥ इवार्थे उपमायां वर्तमाने विद् इत्येतस्मिनिपाते प्रयुज्यमाने वाक्यस्याक्ष्ययोऽब् लुतो वा भवति । अग्निद्भूित् । राजा चिद्ब्रूयात् । राजेत्यर्थः । वितीति किम् ? अग्निरिव भूयात् । इवेति किम् ? कथंचिदाहुः अत्र चित् कृच्छ्रार्थे चितीति रूपससाश्रयणादप्रयोगे न भवति । अग्निर्माणवक भूपात् ।
भूमि
I
१८३
पूर्वस्य विचारे ॥ २३/२४ || किमिदं स्यास्किमिदमिति वनिरूपणा विचारः सत्र वर्तमानस्य पूर्वस्य वाक्यस्याऽथयन्त्योऽच् प्लुतो वा भवति । अहि३ रज्जु । महिनुं २० जुनु । स्थाणुर्नू ३ पुरुषो नु स्थाणुनुं पुरुषो नु । पूर्वस्येति किम् ? परस्य मा भूत्
हे प्रश्नाख्याने ॥ २/३/२५ ॥ प्रदनस्यास्याने पृष्टप्रतिवचने वर्तमानस्य वाक्यस्थ योऽन्स्योऽच् हि प्रश्येतस्य निपातनस्य सम्बन्धी स प्लुतो वा भवति । अकार्षीः कटं देवदत्त ? अकार्ष हो३ । अकार्ष हि । अलाबी: केदारं देवदत्त ? अलाविपं ही ३ । अलाविये हि हरिति किम् ? अकार्षीः कटं देवदत्त ? करोमि ननु प्रश्नग्रहणं किम् ? कटं देवदत्त अकापं हि । प्रदनपूर्वकं न भवति । आख्यानग्रहणं किम् ? देवदत कटमकार्योंहि । उत्तरेण सिद्ध नियमार्थ वचनम् ।
भने प्रतिपदम् ॥ २/३/२६ ॥ प्रपने प्रश्न
मानस्य वायस्थ सम्बन्धिनः तदवयवस्य यादो या भवति । प्रश्ने प्रमा३: पूर्षा३न् ग्रामान् देश्३ । अगमः पूर्वान् ग्रामान् देवदत । प्रश्नाख्यान - अगमाः पूर्वा३न् ग्रामा३न् देवदत्ता३ । अगमः पूर्णान् प्रामान् देवदत्त | प्रश्न चेति किम् ? देवदत्त ग्रामं गच्छ प्रतिपदमिति किम् ? वावयस्यैवाश्वन्यः प्लवंत ।
तृप्तशिखा । आगच्छ भो लु३प्सशिख । आगच्छ
स
4
दूरादामध्यस्य गुरुवैकोल नृस् ||२||२७|| वामवस्य मोक्ष्यन्त्योऽच् दूराशमन्ध्यस्य सम्बन्धी, जनन्त्यो वा लुकारः कारवजितश्च गुरुरेकस्तस्यैव सम्बन्धी सलुतो वा भवति । आगच्छ भो माणवक बलका३ । भागच्छ भो माणवक दलक | आग भोः पलुप्तशिख । सक्तून् पिब देवता देवदत्त | सक्तून् पित्र देवास्त सक्तून् विय देवदत्त । देवदत्ता । पायस्व देवदत्त | पलायस्व देवदा३त । पलायस्व देवदत्त । दूरादिति किम् ? शृणु देवदा तात् प्रयत्नात् प्रयत्नविशेष आश्रममाणे सन्देहो भवति श्रोष्यति न श्रोष्यतीति तद् दूरम् | अनन्यस्पात किम् ? बागच्छतु देवदत्तः । प्रधाने कार्यसम्प्रत्ययादिह न भवति । आगच्छ भो कपिलक माणव | माणवेति कपिलकेत्यस्य विशेषणम् । गुरुरिति किम् ? लघोर्मा भूत् । वाग्रहणमन्याचा सह गुरोरौगपद्यार्थम् । एक इति अनेकस्य गुरोरगौगपद्यार्थम् । लुकारग्रहणमनुदिति प्रतिषेधनिवृत्यर्थम् । इदमेव ज्ञापकम् - सुवर्णयोरभेदेन सङ्ग्रहणस्य अनूदिति किम् ? कृष्णमिषा ३ कृष्णमी३न फुटण मित्र ऋकारस्य न भवति । तकारः किम् ? मातुश्कारः । अनूदिति गुरुविशेष्यते नादयन्त्यः । तेनेह न भवति — आगच्छ भो भर्तृ३ | वाक्यस्यापत्य इति च वचनादि न भवति । देवदत अहो आगच्छ अभि पूरे नेच्छति। अनुप्रासाभिदूषितयोरिति नावेन प्लुतो विकिन्तु रातादिविषयस्यानुदात्तस्मायमित्याहुः |
हे येषामेव ॥ २८ ॥ दूरादामन्यस्य सम्बन्धिनो यो हे शब्द को तो ? यो तामन्त्रणे वर्तेते तयो: प्रयुज्यमानयोः तयोरेव वाषये यत्र तत्रस्थयोरन्यः प्लुतो वा भवति । हे देवदस आगा। हे देवदत्त । देवदत्त है । देवदत्त है । है ३ देवदत्त आगच्छ । हे देवदत्त । देवदत्ता हूं ३, हे देवदत्त | है है
१. शिवमायात् क० म० २. श्चिद् मायात् क० म० । ३. मध्यात् । ४. त्रिपातस्य म० । ५. सर्वादिपतिभवतुशब्दस्य सम्बोधन एव । तथापि एकवचनस्यैव मोरिस्यादेशस्वादमधानखम् स्वातन्त्र्याभावाद्वावाद्वा क० म० टि०६ ग्रहणस्य क० स० ७ दूराद्भूतादि ० म० ।
८. देवं क०म०