________________
150
शाकटायनण्याकरणम्
[म, २ पा. ३. सू. २९-३२
वित्यवधारणस्य विषयार्थम् । एपामिति स्थान निर्देशार्थम् । बहुवचनं ह + इ = है है + ए = है इति लाक्षणिकयोरनिग्रहणार्थम् । एवफारोऽन्यस्य प्लुराव्युदासार्थः । अस एप पंधकारात्र तत्रस्ययोः पटुतो विज्ञायते ।
__ भोश्च प्रत्यभिवावे चास्त्रीशूद्रे ॥२१३२६।यद(योऽ)भिवाद्यमानी गुरुः कुशलानुयोजन माशिप घा प्रयुहको म प्रत्यभिवादः, सस्मिन्नस्त्रीवादविषये वर्तमानस्य वाक्यस्य योऽश्वन्त्योऽच् भोशाब्दस्य प्रधानस्या चामन्यस्य सम्बन्धी सप्लुतो वा भवति। अभिवादये देवदत्तोऽहं भोः आयुष्मानेधि भो३।। आयुष्मानेधि भोः । नायपाधि देवदत भो३: । आयुष्मानधि देवदत्त भोः। सायमानधि देवदत्ता३ । आयुष्मानपि वादा। अभिवादगे गाग्यो भोः। आयुह मानेधि गाग्र्या आयुष्यामधि गाय 1 गुगल्यास पा३ । नमस्कार गर्य। भोषचेति किग? देवरा मुशाहपशि । देवरत अनुपानेपि। भोयामप्रधानाग। तास्मन् क्रियमाणे। आमन्त्र्यार्थश्चकारः। प्रत्यभिवाद इति किम् ? स्थाली अह भो: अभिवादये आयुष्मानषि स्यालो३ अभिवादयिताउद खरफुटीवन मम ईसारान्ता संज्ञा । का तहिं ? दण्डीयन्त्रकारान्ता स प्रत्यभिवद्यते । आयुष्माने स्थालो३न् । सम्प्रत्पाह-ईकारान्तय मम संज्ञा स प्रत्युच्यते असूयकस्वासि जाल्म न त्वं प्रत्यभिवादमहोस भिद्यस्व पलस्पाली । द्वितीयश्चकारी देत्यस्यानकर्षणार्थः । अस्त्रो शूद इति किम् ? गार्म्यहं भो; अभिवादये । आयुष्मतो भव गागि । तुपजकोऽहं भोः, अभिवादये । कुशल्यसि तुषक।
२३१३०|| सन्धेय एच यः पचिदन्धरो भवति तम्मिश्च विकारमापद्यते तस्य वाक्यस्याक्ष्वन्त्यस्य पूजायां रिपारे प्रश्न प्रत्यभिवादे च प्लुतो भवन् प्रत्यास त्या इकारपर उकारपरश्चाकारः प्लुतो भवति । पूजायां दूरादामनपस्येति प्लुतः । शोभनः खल्वसि अग्निभूता३इ पटा३ । विचारे-वस्तग्य किं निग्रन्थस्प सागारिका ३६ उतानागारिके। प्रश्ने । अनमा३: पूर्या३न् ग्रामा३न् अग्निभूता३६ पटायेउ अवास्तस्मा ३६ प्रत्यभिवाद। माधुमानेपग्निभूता३. इ पटा31 आयुष्मन्तौ स्त: देवदत्तजिनदत्ता३३ । पूजाविचारप्रश्ने चेति किम् ? आमच्छ भोः,
गिगभूत३ । शम्यादयन्त्यस्य विज्ञानादिह न भवति । आमा३: पू३ पामो३ देवता३ । मन्यस्येति किम् ? भद्रकोऽसि मो। अपायता ३मोदनाम कन्य३ । अगमा३: पूर्वाश्न प्राम।३न् हो ३ भो ३ः । एच इति किम् ? भद्रिवाऽसि कुमारी३ । प्लुताचेन इदुताविति नोच्यते, अन्यथच एवाभावात् ।
छघदखफः प्रत्ययस्येयियेयीनायन् ।।३।३१|छकारादीनां वर्णाना प्रत्ययावयवाना माइस्यमीयादम आदेशा नवन्ति । छस्य ईय्-स्वैगुश्छ: (स्वसुरपत्य पुमानित) स्वस्त्रीयः। प्रस्य इ-"भार" क्षत्रियः । ढस्य एय-"दितश्च तुम्" देतेयः । खस्य ईन् - "कुलारनः" कुलोन: । फस्य आयन्-"नादिम्पः फण" नाडायनः । चारायणः । "तिकादे: फ(फि" तैकायनि: । कैतवायनि: । प्रत्ययस्येति किम् ? छिनत्ति । घूर्णते । दौकते । नति। फषकति । दनादेशानादेवायोषिविशेषान भवति । कदघ्नम् । जानुघ्नम् । पढादयो व्युत्पन्नानि प्रातिपरिकानि ऋतेर यदनगं वा तिवा धानुप्रत्ययानामीयादयादेशो भावस्य प्रत्ययविधी द्युमधार लाचार्यम् ।
इकटः ॥२३॥३२।। प्रत्ययाय यस्य ठकारस्प इग इत्ययमादेशो भवति । पारोऽप्रयोगी न देश विधार्थः । नामि प्रत्याहारार्थ: । "प्रावधछः" (प्रापि जात इति) प्रावृषिक: । रण । साशिकः । पालानितः । प्रत्ययग्रहण ? पठति । शति । फर्मट इति निपातनाग्न भवति । योगविभाग उत्तरार्थः ।
- १. पूर्वस्य चिनार इति वा प्लुतः क. म. टि। २. ठोऽगारान्तात् इति नियुक्त टा। सप्तम्येकवचनम् । इकार परेडकारः प्लुतो भवति । क म टिक। ३, प्रश्ने च प्रतिपदमिति सूत्रेण सर्वत्र प्लुतः । क. म. टि.। . तस्मै इत्यन्न तस्य ए इ विधिशेष विधाय पश्चादकारोऽपि अ इति विश्लेषणीयः । तत्र अकारस्य प्लुतः क० म. टि०। ५. अन्न पविसर्जनीयपरत्वान सन्धेयः क माटिक 1 ६. लुमि मध्यम पुरुष द्विवचनम् क. म. टि. । ७. सम्बुद्धिद्विवचनम् क. म.टि.1 ८. स्वसुइच छ. क० म०। ५. खनते काम. .. सिहं क. मः ।