________________
अ. २ पा. ५. सू. ३३-४.] भमोधवृत्तिसहितम्
१८५ दोसिसुसुगशश्वदकस्मात्तः कः ॥२३॥३३॥ दोशब्दाद् इम् उर हत्पवमन्तादुगन्तात् (छ)श्वदवा मायजिताच्च तकारातात्परस्य प्रश्ययावश्वस्य ८कारस्य कमारादेशो भवति । दोस्दोा तरति दोका। इस-सपिर पण्यमस्य साविष्कः। वाहिकः । उस-धनु: प्रहरणमस्य धानुष्कः । पाजुकः । उ--निराशयी भवः नेपाहकमुकः । थापरमायुक: । ओठ । मानुरागतं मातृकम् । पैतृकम् । उधम् । अशश्वदकस्मातः-उदश्विता संस्कृतमौदश्वित्वम् । शकृता संस्कृतः शाकृत्क: । याकृतकः । शश्वदकस्मात्प्रतिपेघः किम् ? शश्वद्भवं शाश्चतिकम्। आकस्मिकम् । आशिषा चरति आशिषिक: । उषायां चरति ओषिक: त्या प्रतिपदोचतयोरिसूसोरहणान भवति । सिति 'वस्त: विवपि रूपम् । 'मथितपण्यो गाधितिक इत्यत्र लाश्रयत्वन स्थानिवद्भावाभावान भवति ।
बोरकः ||२३।३४|| इत्येतस्य प्रत्ययस्य अक इत्ययमादेशो भवति । औषर्गवकम् । कापटवकम् । कारकः । हारकः। छकौरक इति निदशादयं धातुप्रत्यः स्यापि भवति । प्रत्ययस्येति किम् ? बुनूपते । प्रावुकूर्पत्ति । युधियानं लाघवाग् ।
लुग्योर्चलकौ ||२१३॥३५॥ प्रत्ययस्यावयदे कार्य वलि वो च परे. वकारयकारयोलुभवात । (वस्य) । दंदियः । सेसिवः । अचेचिवः । दीदिवान् । दीदिवासी। दीदिवांसः। यस्य-ऊतम् । ऋतम् । मातम् । गौधेपरन् । मनोपरि। भागयति । कण्डमिळतीति पाण्डूयो कण्डू। की। फारसा लोसः। भोभूः 1 लन्युः । न्यु: । ज्योरिति किम् ? पक्वः । पकाविति किम् ? सध्यते । म्नाप्यते । अप्रयोगोस्क्विविति क्विग्रहणं दक्षय् करोती त्या विच् । प्रत्ययस्पति किम् ? प्रश्चकः । वकारोपदेशो ववश्व वृश्चतीत्याद घर्थ: स्यात्तत्र परिहारान्तरं अस्तव्यं भवति ।
ओदौतोऽवाव्यि ।।२।३।३६|| ओकारौकारयोः स्थाने यकाराची प्रत्यये परे अय् आव् इत्येतो अमेणादेशो भवतः । गव्यति । पते । गम्यम् । लव्यम् । पन्यम् । नाम्यति । नान्यते । नाम्यम् । ओदौप्त इति कि? यति । रैयते । यीति किम् ? गोकाम्यति । मौकाम्यति । प्रत्ययस्येति किम्? मोयानम् । नीयामम् । गम्युतिमात्रमध्वानं गत इति अपरिमाणपत्तिः वृषोदरादिः । उपोयते । औयत । लौयमानिः । पौयमानि: इत्यवासित बहिरङ्गमन्तरङ्ग इति न भवति ।
पयच्यसक सम्लालसायाम् ॥२॥३1३७ वधि यिप्रत्यये परे पूर्वस्य असक सर इत्येतावाग. मौ भवतो लालसाय गम्यमानायाम् । लालसा जिघत्सा, भक्षणे दिः । दधीच्छति लालमया दध्मस्यति । मध्वस्यति । दधिस्पति । गधुस्यति । क्षीरस्यति । लवणस्यति । पचीनि किम् ? काकायते लालमया । लालसायामिनि विग ? यधोयात । मधूयति । सोरोयति । लवणीयति ।
वृपाश्चयोमैथुने ।। २३२३८ ॥ थप अश्व इत्येतयाँ थुने वर्तमानयोः यच असक्सबागमो भवति । वृषस्यति मौः । अश्वस्यति बहवा । अश्ववृषावत्र मैथुने मनुष्यादावपि हि प्रयुज्यने । अश्वस्था वृषस्वेति मंथुनेच्या पर्यायौ । मेथुन इति किम् ? धीमति । अश्वोति ।।
. सुत्तुड्गधेऽशनायोदन्यधनायम् ।। २।३1३६ ॥ शनाय उदन्य धनाय इत्येते क्यानम्ता निपात्यन्ते यथासंप शुनगर्थेषु वाच्ऐपु । अशनायति । उदयति । घनायति । अशनायधनाययोरित्वा पवादः । आत्वं निगान्यते । उदयेत्युदकस्योदन माय: 1 क्षुत्तड्गध इति किम् ? अशनीयति । उदकीयति । धनीयति ।
च्ची चास्यानव्ययस्यः ।। २१३४॥ अस्यावस्यानध्ययस्य चो च कचि च पर ईकारादेशी भवति । शुक्लीकरोति । मुम्बीभवति । शुषलीस्यात् । खट्वीकरोनि । ग्ववोभवति । पटवौस्यात् । पुत्रीयति ।
६. संस्पृष्टः कम०। २. वसेः क. म । ३. मथितं तकं पण्यं यस्य सः क. म.टि । ५. गोत्रोक्ष इत्यादिना कुन क. मटिक । ५. पा. न. ६१५९। महादिपाठाचा इति वचनात् क. म.लि.