________________
क. २ पा. ३ सू. १२-10]
अमोघत्तिसहितम् ।
१८१
।
13
व्युत्क्रान्तो पृथगवस्थान-द्वन्द्व व्युत्क्रान्तः । वैराश्येन पृथगस्थिता इत्यर्थः । यशपाचप्रयोग--दन्द यज्ञपामाणि प्रयुनबित । रहस्ये-चन्द मन्त्रयन्ते । वन्द मन्त्रिसेन रहस्य नेत्ययः । इन्द्रः समासः । द्वन्द्वामि सहन्त इति शब्दान्तरम्।
लोकज्ञातेऽत्यन्तसाहचर्ये ॥ २३॥१२॥ लोकज्ञातऽत्यन्तसाहपये द्विपादस्य द्वन्द्वमिति पूर्वध. निवारयते । दन्द्र नारदपर्वतो। दन् रामलमणी। दन्द बलदेववासुदेवो। लोकशात इति, किम् ?हो देवदत्तजिनदत्तो । अत्यन्तसाहचर्य इति किम् ? दो युधिष्ठिरार्जुनो। 'द्वन्द्वमिति नपुंसकं वेदितव्यमनुप्रयोग मपुंसकार्थम् ।
श्राबाधे ||२।३।१३॥ माघापः पीलाप्रयोक्तृधर्मस्तस्मिन् विषये वर्तमान शब्दरूपं द्विरुच्यते तर पादौ पूर्वोक्तो मुपः पलुग भवति । ऋक ऋक । पू. पू: । नन करोति । सु सुगतम् । गतगतः । नष्टनष्टः । गतगता । नष्टनष्टा । अष्टमी अष्टमी। ऋगादेदिरुच्चारणादिना पोख्घमानः प्रयोयता एवं प्रयुझते। अष्टमी अष्टमी इति उत्वादपुम्भावः ।
रिद्गुणः सदृशे या ।। २।३।१४ ॥ गुणाशब्दो गुणे गुणिनि वा मुख्यसदृशे वर्तमानी या द्विरुच्यते । सत्र चाशे पूर्वोक्त सुपः इलुग्भवति, सा प प्लग रिद् भवति । शुक्ल शुक्लं रूपमस्य । शुक्लशुचल: परः । पटपटुः । पटुट्यो। कालाकालिका : शुक्लादिसदृशमपरिपूर्ण गुण मेवमुच्यते । रिग्रहण मरिस्वार्थ इति पयुवासान् । मुसा कि गांधकः . . । सदृश इति किम् ? शुबल: पटः । वामणाज्जातीयरपि भवति । शुक्ल जातीयः । पटुजातीयः । ...
प्रिंयसुख चाकुच्छ ।। २।३।१५।। प्रियसुखशब्दावन वलेशाभावेऽर्थ वा द्विरुच्यते, तत्र चादौ पक्तिः सुपः श्लग भवति । प्रियनियेण ददाति । मुख सूखेगाधोते । सुखेनाधोते। अक्लेशनत्यर्थः । चकारः इलुक् च सुप इत्यस्यानुवर्षणार्थः । अकृच्छ इति किम् ? प्रियः पुत्रः । सुखो रथः ।
वाक्यस्य परिवर्जने ॥२।३।१६ ।। बाबमस्पाययो यः परिशब्दः सः पदस्थावयवो न भवति सर्जन या द्विरुच्यते । परि परि त्रिगतेपो यष्टो देवः । परि विगतभ्यो हो देवः । परि परि गौवोरम्यः । परि सोवो रेभ्यः । परि परि सार्च सेनीम्मः । परि सामसेनीभ्यः। वाजयस्येति किम् ? परि विगत दृष्टो देवः । वाक्यस्योत्यवधारणविज्ञानात् पदावयवत्वं व्यवच्छिद्यते । परोनि किम् ? अप त्रिगर्तेभ्यो वृष्टो देवः । वजन इति कि ? साधुदेवदत्तो मात गरि।
आद्यामन्यं सम्मत्यसूयाकोपेऽयन्त्यश्च तुतः ।। २१३३१७ ॥ भादाविति वर्तते । कायवाभिमत्यं सम्मतिः पूजनं वा । परगुणानामसहनमसूया ! कोपः शोधः । एतेष्वर्धषु वर्तमानस्य वाक्यस्यादिभूलमामध्यभागीया गादिस्यते तत्र व द्विवचन दो पूरतो, अश्वधा मध्येऽन्योऽन् प्ती या मा सम्मतो माणवका३ माणवक' माणवक माणवक । अभिरूपका३ अभिरूपक अभिरूपक अभिरूपवः । शोभनखर बसि माणवक । राजा३न् राजन राजन राजन् । शोभनखट्वास राजा । अनुयायां माणयका३ भाणव माणवक माणयक। आमाका अभिपक अभिरूपक रिक्तं ते आभिहप्यम् । शक्ति के शक्तिको प्रतिक शक्तिके । यि ३ याष्टके यष्टिके यष्टिके रिक्ता तं दाक्तिः । कुत्सने न्ययाऽस्त्येव असूवर्ग हि कुरस यते ।
१. द्वन्दु कलहयुग्मसमासादि द्विशब्दस्य निपात्यते । द्वन्दः कसहः । द्वन्द्वं युद्धम् । द्वन्द्र समासः । द्वन्द्वानि सहते दुपनि सहसे इत्यर्थः। इति बर्द्धमानोपाध्यायः । क. म. टि.। २. सहत इति क०म० । ३. द्वन्द्वं सूर्याचन्द्रमसाविति चद्रमाजीयवृत्ती क. म.दि. ५. इन्द्व इति कम। ५. इचुतद्धितकोपा त्याग्न्याः इति पुंवद्भावाभावः क. म. टि.। ६. माणवकेऽग्नित्यारोपी हि तद्वास्यायों भवति । न च प्रधानम् । आरोपिसरपामेरमभानस्यात् । स तदारोपिप्रधानभूत ५५ । गोगमुख्ययोः मुख्य सम्प्रत्यय इति वचनविरोधात् । इति सपालाकवास्किाऽकारे क. म. टि.। ७. नान कृच्छु विपर्यय नियसुखवान्दो। कि तहिं । द्रव्ययोः पुत्ररथयो। क- म० दि०। ८, परिशित क० मा ।
-
----
--