________________
अ२ पा. १ मू. ८-१३] अमोघवृशिसहितम्
११७ तूष्मीरा । शगङ्गम्। दान देशमामानि । नदीभिरिति किम् ? अयोतिः । चन्द्रकीतिः । नाम्नोति भि ? शीतगाको देशः । द्विशोगानन्याय इति बिन् ? कृष्णवेगा ।
सहया वंश्वा पूर्वपदार्थ ||२|मा बसे भयो बंदय माधः प्रथमः कारण पुरुषः । रारखपायाचिसुगन्तं नोवाचिभिश्ययाधिभित्र सुबन्तः राह समस्यते पूर्वपदायियमोभावश्च समासो भवति । नदीभिः-सप्तमः । ससामा द्वियनम् पञ्चनदम् । सप्लगोदानरम् । बर:-दो मुनो वंदयो व्याकरपरय बानि बमाकरण । त्रिमुनि व्याकरण । नत्याशि। त्रिकोसलमय रज्यस्य । एकविंशतिभारद्वाजमस्यकुलस्य । पूर्वपदार्थ इति विम् ? रावतमा स्मन द्वोरावतीको येशः । ससानां गोदावरीणां समाहारः तुलगीदायरि । एका नदी, एकदो। अमान्यपदार्थ ययायर्थ बहतीयादयः समासा भवन्ति। द्विति व्याकरगम् । त्रिमुनि शरणनिति विद्यया तसामभवचित्रक्षायां भवति ।
पारे मध्येऽन्तः पष्टया १९॥ पार मध्ये . अन्तरित्येतानि सुमन्तानि पश्यन्तेन सह सगरयन्ते पदार्थ भिधेये सब समासोव्ययीभावलमो भवति । तत्कासियोंगे ५ परे सप इति एकारान्त निपात्यते गङ्गायाः पारं--पारगञ्जम् । पारसमुदम् । म गङ्गाया:--मध्येर हुन् । मध्य समुदा 1 पिरत:-गन्तगिरम् । अन्तगिरि । कृपया इति निन् ? गजापारम् । गङ्गमम्मम् । प्रति किन ? शोभनं पारम् ।
यायवधारणे ॥२।२।१०। अवधारभिदत्ता परिवरदस्मिन् गम्यमाने यावदिश्यतत्- सुबन्त सुबलेन सह सम्स्यते पूर्वन्दयो सब समान्ययीभावसंजो भवति : यावन्त्यमाणि । यावदमयम् । यायानोदनो भावदोदनम् । धापानमा पापकारामटियोर भोजर । थाइल्यमवाणि ताबा इति निजतिपरिमानामयादिनानिधिपरिमानिहायवाद। मात्रदिति किम् ? तावस्यमनागि। अवधारण इति किम् ? यावतं तायशुक्त नायपारयागि विपनाया भुत्तमिति । ... बहिःपर्यपाउच्च ।२१।१२॥ पहिस गर अप आइ अच् स्तोसानि सुबन्तानि सुबन्तेन राह समस्यको पूर्व पार्षभिधेये स हासोऽव्ययीभावर हो भवति । बहिनमात् । यहिग्रामम् । परित्रिगर्तेभ्यः । परित्रिर वो देवः । अनभिगलभाः । अपशिगन् । आ पाटलिपुत्रादापाटलिपुत्रं यष्टो देवः । प्रारनामात् । प्राग्रामम् । प्रत्यत्रामात् । प्रलपामा । चायागात् । नामामन् । उदगग्रामात् । उदग्नामम् । अपगतः शासाया साशाख इत्यत्र सुप: प्रतिविहितस्य प्रगान भवति ।
लक्षाणनाभिप्रत्याभिमुल्थे ।२।१११२|| अगि प्रति इत्येते सुबन्हे शब्दरूपे आभिमुख्यं वर्तमानेन रा.सयाचिना मुदन्टेन तर सनापते पूर्वपदानिधेम न च सगासोऽव्ययीभापरो भवति । अग्निमभिः। अपनि । भ्यरमा ! अग्निप्रतिनि । प्रत्याय शलभाः पतति । लक्षणेनेति किम? साधदेवदती भासयनित । प्रतil यस? नाहिस्तेन गतः। अभिम इति निम? पक्ष प्रति विद्यमान नियुटयात? या गावः ।
ध्येऽनुः ॥२।११९३।। जन इत्येतरतुवात ६ आयामनिये पल्लक्ष तद्वाचिना सुवरलेन राह समस्या पूर्वपदाभिधेये न प रानातोऽव्यर्थ भावर जो मति । गङ्गा मनु । अनुगम वाराणसो। अनुयमुन
१. विद्यया जगाला प्रणिनामकरस्पः सन्तानो वंशः। क. म. टि० । २. -गा। स-क० म. । ३, परम् । प्याजदम् । श्यः कम १. -णस्य क. म. 1 ५. निश्वित-क. म. टि० | ६. माने ल.५० का म०। ७. वन शितया। भाविनि च प्रतिपयनुभिरिधि द्वितीया-कर म. दि०। ८, अभ्यता गाव:- क. म । २. अग्नाप्युपवारणायामवाचिस्वादनुरवायामशब्दनोतःअनुगवाराणसीति । यद्यपि गायारामण्यालाभे अस्यायामचरयौ तथाप्यायामवत्तया प्रसिद्धरवादगनेबाय लक्षणम्, नहि वाराणसी 1 एसिहि लक्षगं नवति, नामसिनम् । तस्मागायव समासो भवति ।' न बारणस्या । एमुगल्यामन मधुरामानों पश्यत इति यनुनया लक्षणभूति शिता तं तस्माद्यस्यायामाधाय मनुदान न लक्षणनीमा समस्यते । मनासामवाच्य शब्दो न यसुनायामभ्यायामापरोऽस्ति । सस्मानायाम नेति तिमिर तृतीया। अनायानेन हेतुना नहत्या यमुनया लक्षणभूतया करणमावमापमया मधुराधामो लक्ष्यत इत्ययमनाची तिव्यः | क म टि.1