________________
शाकटायनव्याकरणम्
पष्टयादेगनादेः ।।३।३।८॥ पष्टि इत्येव देस्तत्याने रामवाशनाद् सम्पादि रखएवः संरूपाराको माािता: सारा निर्ग कमर त्यसो भवति । विशल्पागवाद: । रानिमः । सप्ततितमः 1 अयोतितमः ।। नयात 1पः । अनावरित नि ? सादेविकला एव । एकपरितमः । एफपयः । एफप्ततितमः । एफराप्ततः ।
नो मट् ॥३।३।८।। नान्तादनादेः संवादात् समापूरणे म प्रत्ययो भवति । इटोऽप यादः । पञ्चमः । पञ्चमी । सप्तमः । सप्तमो । अष्टमः । नवमः । दशमः । न इति किम् ? विशः । अनादेरिति किम् ? एकामाः । दशः ।
शिस्तीयश्च ऋश ॥३॥३॥७३॥ द्वि वि इत्याम्पा संरूपाशधाभ्यां रांपापूरणे सोयत्प्रत्ययो भवति विशदस्य च यति इति रूपं तस्य प्रत्ययसनियोगे ऋश इत्ययमादेशो भवति । द्वयोः पूरणों द्वितीयः । द्वितीया । दयाई पूरग: तुनीयः । तृतीचा । तकारो दिति प्रत्पाहारार्थः । शकारः सवदिशार्थः ।
पूर्वमनेन सादेश्चेन् ॥३॥३८॥ पूर्वमिति क्रियाविशेष गाद् द्वितीयान्साकेवलात सादेः सपूर्वाच्च अनेनेति तृतीयाय कर्तरि इन् उत्पयो भवलि । केबलात् पूर्वमने न पूर्वी पूविगो पृषिणः। अनेनेति की निशारण वैक्षिक गुफा पोत यति काचिस्क्रियापेक्ष्यते । विशेषाधिगमरत्व स्विकारणाच्छयान्तरसरिया भन्नाः।। पूर्थी पम् । पूर्वी भादनम् । पूर्वी सुसम् । सा-पा पूर्वान राम पाटर । गुम पूर्णगर्गना भरतपूर्वी ओपनम् । पीर. पूर्वपने न पीतपूर्वी सुरा । वृत्तौ तान्तं कटादिना न सामानाधिकरणपमिति कटादिगतं कर्मवगसमतो द्वितोमा ।
इमादेः ॥३।३।८। इष्ट इत्येत्रमादेः प्रथमान्तादन ति तृतीयाधैं कलरि इन्प्रत्ययो भवति । मगेन इष्टो यते । पुर्ती श्राद्धे । घट, पूरी, उपपादित, निगरित, 'पराधिगत, निकरित, निपरित, संकलित, परिकलिल, संरक्षित, परिरक्षित, अचित, अगणित, अबकी, अभुक्त, "अयुक्त, अवोसि, आम्नात, श्रुत, आसे बिल, अवधारिश, अव वाल्पित, कृत, निराकृत, उपास, उपकृत, अनुयुक्त, अनुगणित, परिगगित, अनु. परीत, मालित इति इष्टादिः ।
श्राद्धमद्य भुक्तं टेनौ ।।३।३.८४ | थाद्धशब्दात्मयनान्तादय भुक्तमित्येवमुपाथिकात् अनेनेति तृतीया कसरि र इन् इत्येती प्रत्ययो भवतः । धाद्धशब्दः कर्मनामधेयं तत्साधने प्रव्ये वनित्वात् प्रत्ययमुत्पादयति । श्राद्धमनाहा भुन थाद्धिकः थालो । अथेति किम् ? अद्य भुवने पाढे श्वः श्राद्विक श्राद्धी इति न मात् । शुशमिति किम् ? श्राद्धमनेना कृतम् ।
चोत्रेऽन्यस्मिन्नाश्ये घः ||३१३६०॥ क्षेत्रशब्दान्निर्देशादेव सप्तम्पत्तादन्योपाघिवान नाश्येऽर्थ पप्रत्ययो भवति । अन्यस्मिन्क्षये नाश्यः क्षेत्रियो व्याधिः । क्षेयं शरीरम् । मन्यदिति जन्मान्तरशरीरगुच्यते । नत्र नाश्या नेहेनि अमाघ्यो व्याधियते । क्षेत्रियं विपम् । तद्विश्व( सत्सव -शरोरादस्मि -परशरोरं झम नाचना निम्यिाचयित्म्यं भवति । क्षेत्रिपाणि तृणानि तानि सस्पो स्यामपन्नाति नागा. म्युलाट्यानि भवन्ति । क्षेत्रियः परदारिकः । स हि परदारेषु स्वक्षेत्रादस्मिाक्षेत्र प्रवर्तमानस्तत्र नाश्यो भिग्राहो भवति । दासद क्षेत्रम् ।
श्रोत्रियो वा अन्दोऽध्यायी ॥३।३।२१।। श्रोत्रिय इति पा लियो पानी पगा। किनिह निपात्यतं छन्दश्शदादायिनि घपत्नयो छन्दवशयस्य च श्रोत्र भाषः । छादसोऽध्यापी घोत्रियः । बावचमान्छादम इत्पषि भवति ॥
१. श्वरमा म | २. परिधिगत म । ३. निगरीत म०। ५. निथरी । ५. आयुक्त ग० । ६. क्षेत्र शरीरे केदार सिद्धस्थानकलनयोः, इति विश्वः, म. टि। ७. क्षेत्रिय क्षेत्रजणे परदाररने त्रिगु इन्य. भिधानम् । उभयन्न त्रिलिङ्गम् । म० टिक।