________________
अ. ५ पा. ३ सू. १२-१.1] समोधवृतिसहितम्
२41 इन्द्रियम् ॥३।३।१२।। इन्द्रियमिशीन्द्रशम्दाद् घरपयो निपात्यते । रसिदोयम्, चक्षुरादीनां संज्ञा। तत्र ययायोगमवल्पना इन्द्र यात्मा तस्येन्द्रस्य लिङ्गमिन्द्रेण सृष्टमिन्द्रेण 'जुष्टम् । इन्द्रेण दत्तम् । 'इन्द्रस्यावरणक्षयोपशमसाधनमिति वन्द्रियम् ।
तेन वित्ते चञ्चचणो ||३।३।६३॥ तेनेति तृतीयान्ताद्वित्तेथें चुञ्चु चण इत्येतो प्रत्ययो भवतः । वित्तः प्रतीतो जातः प्रकाश इत्यर्थः । विद्यया वित्तः विद्याचुञ्चुः । विद्याधणः । केशचुचुः । केशवणः ।
डतो ग्रन्थस्य ग्राहके कश्श्लुक च ।।३।३।६४|| निति तलीयान्ताड्डतो उत्प्रत्याहारगृहोतप्रत्यया. स्ताद् मन्यस्प शास्त्रस्य ग्राइप वधार के कनत्ययो भवति इतपय श्लु । हितीयेन रूपेण अन्यस्म ग्राहक: द्विकः । त्रिकः । चतृप्कः । पञ्चकः । ग्रन्थ पति किम् ? द्वितोयेन दिनेन शत्रूणां ग्राहकः ।
ग्रहणाद्वा । शE५।। प्रत्प्रत्याहारगृहोतप्रत्ययान्ताद् ग्रन्थस्य प्रहणाद् ग्रहणे वर्तमानातकप्रत्ययो भवति स्वार्थ प्रलपर्य यान्ति रानिर्देशात् । इतरच इलुग्वा भरति द्विवं ग्रन्थग्रहणमस्य हितो यवं ग्रन्थग्रहणमस। विकं व्याकरणस्य ग्रहणं तृतीयवं पाकरणमस्य ग्रहणम् । चतुष्क चतुर्थकाम् । पञ्चक, पश्यमकम् । द्वितीयं ग्रन्थयणमिति । पक्ष प्रत्ययानुत्पतेः कृतयो महाविभापर्यव सिद्धत्वात् बनेन वाग्रहणेन् त एव इलुम्दिकल्पते । ग्रन्यस्येति किम् ? द्वितोयं ब्रह्म पान्यस्य ।
सस्याद् गुणात् परिजाते ॥३॥३॥६६॥ सस्यरादाद् गुणवाचिनस्तेनेति तृतीयान्तात् परिजाते कप्रत्ययो भवति । प र्वतो भाटे । अनि: शो ! सम्पन रिजातः सस्यकः । शालीयः । सर्वतो गुण: राम्पन्नो न यस्ता किञ्चिदपि गुण्यमस्ति स एवमुच्यते । एवं सस्पको देशः । सस्यको वत्सः । सस्य सोधु । सस्यको मणिः । रूढिशब्दश्चाचं मणिविपये । गुणादिति किम् ? धान्यवचनान्माभूत् । सस्येन परिजात क्षेत्रम् ।
पार्श्वकायश्शूलिकदाण्डाजिनिकानुपधन्या ॥३॥३६७॥ पाश्वंक आपरशूलिक दाण्याजिनिक जानुपदिन इत्येते पाब्दाः कठा इन् इत्येते प्रत्यया निपात्माते । अन्वेष्टा चेत्यप्रत्ययार्थी मात । पाश्चात् कः । पार्थमन्जुयायः । पावें नाम्जेष्टा पार्यकः । ऋजुनो पायेनान्वेषुव्यानन्योऽनृजुनोपायनान्दिच्छति स पार्श्वक उच्यते । यस्तु राज्ञः पाप नार्थानन्विच्छति राजपुरुषस्तत्र न भवति । निपातनं हि प्रसिद्धधुपसंग्रहार्थम् । एवम् अयरशूलदण्डाजिनाम्पा ठा। तीयोपायोऽयःशूलसाम्यादयश्शूलम् । अयशूलेनान्वेष्टा 'आयश्शूलिफः ! यो गुनोपायेनान्वेष्टरूपानान् तीदगेनोपायनान्विच्छति रासभिकः स उच्यते । दण्डाजिनं दम्भ: 1 दण्डाजिनेनान्वष्टा दाण्डाजिनिकः । चो मिथ्यानती परप्रसादनाई दण्डाजिनमुपादायानिन्विच्छति स, दाम्भिक उच्यते । केचि. दयालदण्डाजिनाम्यां माहुः । अपालिकः । भयरालिका । दण्डाजिनिकः । दण्डाजिनिका । अनुदादिन् । पदस्य पश्चादनुपदम् । अनु रदमन्वेष्टा अनुपदो गवाम् । अनुपदी उष्ट्राणाम् ।
धनहिरण्ये ऽमिलापे ॥३।३१९८|| घन हिरण्य इत्येताम्यां निर्देशादेव सप्तम्यन्ताम्पामभिन्नापेऽर्थे फाप्रत्ययो भवति । घने भिलापो घनको देवदत्तस्य । हिरण्यको देवदत्तस्य ।
स्वापु सत्ते ।।३।३।२६।। स्याङ्गवाचिम्यो निर्देशादेव सप्तम्यन्तेभ्यः सक्तेऽर्थे कप्रत्ययो भवति । के दोषु सक्त: कोशक: 1 नसक्रः । दन्तकः । केशादिरचनायां सक्त उच्यते । बहुवचतं स्वाङ्गममुदायादपि यथा स्यान 1 के शकणकः । वयनायकः ।
उदर टणाद्यने ।।३।३।१०। उदरशमाग्निदेशादेव सप्तम्पन्तात्मस्तेऽर्थ पत्ययो भवति । सक्तपचेदानी भवति । सदरे सक्स नौदरिका साह्यूनः । अविजिगोपुरित्यर्थः । मायून इति किम् ? जदरकोऽन्यः ।
कमठो घटः ॥३।३।१०१।। कर्मठ इति कर्मन् शब्दात् सप्तम्मन्तादृप्रत्यच एकादेशाभावश्च निपारपते । घटः घटिता चेवायो भवेत् । कर्मणि घटः घटिता घटमानः कर्मठः पुषः ।
१. सेवितम् म. टि. । २. इन्द्रस्यावर अयोपशमसाधन म । ३. पायः म०। ४स भायइलिको यस्नु, साब्य स्यात्ती ग साधनैः, इत्यभिधानम्, R० टि ।