________________
म. पा. ३ सू. ७६-०३]
अमोवृत्तिसहितम् स्पर्थः । यो जनानां वितिगाज नानि वा विशतिरघिकास्मिन्योजनशते इते या योजनेषु विर्श योजनशत, विदो शतं योजनानि । एवं विर्य योजनसहनम् । वि सहस्रं योजनानि । विदा कानविणशतम् 1 विशं कापिणतहसम् । एकविंशम् । विशम् । शिशप्तम् । विशं सहस्रम् । एकत्रिशम् । योजनसहस्रदानिशम् । चत्वारिंशम् । पञ्चाशम् । दान्-कादशं शतम् । एकादशं सहस्रम् । द्वादशम् । योदशम् । विशतिशतान्यधिकान्यस्मिन् शतानां राहस्र इति विशम् । विश: । एकादशी। शतसहस्रम् । विशतिः सहसण्यधिकान्यस्मिन् सहाणां शते विशम् । विशम् । एकादाम् । शतसहन्नम् । राजदत्तादिपाठाच्छतस्प पूर्वो निपातः । अधिकमिति किम् ? विशतिनाऽस्मिन शते । शत सहले इति सिम् ? एकादशाधिका अस्याः त्रिशतिः । तत्संरूपमिति किम् ? शितिईण्डा अधिकाः अस्मिन् पोजनशते त्रिशन्माषा अधि का अस्मिाकाषणशते । सहसे । शतिशह. शान्तादिति किम् ? दशायिका अस्मिञ्छते । संख्यामा इति किग ? गोविंशतिधिकाऽस्मिन् गोशते ।
संण्यापूरणे डट ।।३।३।७दा संवा इति वतते । संस्थादा मान्सा सरूपा मन पूर्यत तस्मिन् संख्या रणभिये इद प्रत्यले भनति । समसामरिषरयतात्प्रत्ययो विज्ञायते । ए बादशान पूरण: एकायशः । एकादशरारूपापूरण इत्यर्थः । एवं द्वादशः । पोदशः । चदंश: । एकादयो स्त्री। संख्याग्रह किम् ? एकादयानामुनिष्काणां' पूरणो घटः ।
घतोरिथः ॥३।३।२७] घनन्तायाः संसपाया: संस्थापूरणे इयत्ययो भवति । इटोडावादः । इयतां पूरT: इमतियः । इगतीनां पुरणो इगतियो । किपतिथ: । यिनियो । एतावतियः । एतावतिथी। यावतिथ: 1 सायशिथः ।
बहुगणपूगसङ्घात् तिथट ।।३।३।७८।। बहु गण पूरी संब इत्येतेभ्यः मरुषापूरणे तिथप्रत्ययो मवति । बहगां परण: अहतियः । बहूनां पूरणी बहुति थी। गणतियः । गणत्रियी। पतियः । गतिथी । संघति यः । गंपति यो । साविशेषण सम्भवापेक्षार्थम् । पकार: विति लशित इति पुम्भावार्थः । टे कागे पर्यः ।
पदकतिकतिपयान पथद ||३।३।७६। पट् बस्ति कतिपय इत्यतेभ्यः संरूपापरणे प्रत्ययो भवति । पण्णां पूरणः परः । पप्टो । कतीदां पूरणः कतियः । कातियो । बतिपयथः । कतिपययो । ठी. चाचादरे द्वितीया भावी ति मिनार पडि सिद्धलोति गदत्य न भति ।
चतुरः ।।३।२:०ा चतुर् इत्येतस्मात् सङ्कपापूरणे यस् प्रत्ययो भवति । चतुर्णा पूरणः चतुर्थः । चतर रगी पो । गोगविभाग उरारार्थः ।
यच्छी चालुक्च ।।३।३।८११! पतुर् इत्येतस्माद् या इत्यती प्रत्ययो भवतः, चशदस्प पलुस् । नतुर्गा पूरणः तृयः । सर्वां । तुरीया 1 एवं पूर्वेण च रूप्यं भवति ।।
विशत्यादेस्तमड्या ।।३।३।२।। विशति इत्येवमादिकायाः संस्थायाः सङ्ग्यापरणे तमट्पत्ययो भवति या १४ । विश: रण: विशतितमः । विशः । विहितगो। विशो स्त्री। एक विवातिसमः । एमाविमः । प्राविनितमः । द्राविधाः । विगतमः। विशः । एकात्तिमः । एवानिशः । चत्वारिशरामः । चत्वारिंशः । पञ्चासत्तमः | पन्नाशः।
शतादिमासार्धमाससंवत्सरात् ॥३३॥३॥ मातादिभ्यः संस्कारादेयो माम अर्धगास संवत्सर इत्येतेभ्यश्च सम्पापुर नि तमट्यत्ययो भवति । तस्थ पूर: शततमः । शहतगो। एकशततमः । सहस्र नमः । लक्षतमः । मासस्य पूरको मासतः दिवसः । अर्धमासतमः । संवत्सरतमः । पष्टमारित्व नित्यं तमटि सिने तारिग्रहण साधन ।
१. अथ मृदभाइटिका, इन्य भिधानम् म. टि० 1 २. सम्भारक्षम् म । ३. इन्यादि 100