________________
स.
पा.. मू. ७०-८०]
अगोषयसिसहितम्
लुतोऽणि ॥३।११७० म ध्य कालशचितः प्रास्सिीय यूवाद्यहाण FIFA गावात । इमनम् । हगन्तम् । एवयं भवति । स इति किम् ? अन्त्यस्यद लुग विकलो मा भूत । अणीfit fiकम् ? ठाण मा भूत् ।
पुराणम् ।।३।१५७२!! 'गुरागामति पुरासदायस्तनट परययरतस्य वा [ Int | पुराणम् । पुरातनम्।
घसस्तर च ।।३।१।२॥ ववम् इत्येतस्मात् कालवाचिनः प्राजितोये वृत्तायटण प्रत्ययो वा भवति तस्य च ठणस्तडागम: नित्यं भवति । एवमस्य त्ररूप्यम् । शौवस्तिकः । वस्त्यः । दवतनः ।
पूर्वाल परासात्तनट् ||३२|७३॥ पूर्वाल पराह इत्येताम्यां कालवाचिम्नां प्राग्जितीचे कृताः तनट प्रत्ययो भवति वा । पूर्वात जातो भवो का पूर्वाह्नेतनः । अपरालेतनः । पूर्वालजयी । पूर्वाहतनः अपरातनः । अथिनि बहुलाधिकारात व्यवस्थितविभाषाविज्ञानाद्वा नास्लुम् भवति । इष्यते च पक्षे ठण । पोलुिकः । आपराहिए । कारो यर्थः । पूर्वानी । पूर्वाल्ल उनी । अपराले तनी । अपराल सनी ।
सायंचिरंपाले प्रोऽव्ययात् ॥३।१।७४] योगविभागाद्वैति निवृत्तम् । सायं चिर प्राने प्रग इत्यतभ्योऽव्ययेभ्यश्च कालवाचियः पारिजातीयं कृतार्थ तनप्रत्ययो भवति नित्यम् । सायन्तनः । प्राहे. उनः । प्रगतमा । वाया1--विवातना । योगातरम् । नमतन्तनम् । पुरस्तनम् । प्रातस्तनम् । प्रमतनम्। सायमिति यम्मकारान्तमपर्य तस्वाधयायित्वंय सिद्धम् । सायदम्पंदं प्रत्यय सन्नियोग(न) रूपान्तरनिवृत्य माना निगमको । चिरगिति चिरसदस्य प्राहे प्रगे इत्कारान्तत्वम् ।
चिरपरुत्परारेस्त्नः ॥१७॥ विर परुत् परारि इत्येतेयः प्राग्नितोये मृतार्थ कामयको भवति । चिरत्नः । परुरतः । परित्न: 1 एबं चिरसदस्य पूर्व तनद, अयं प स्तः, इसि ढेसप्यम् ।
सन्ध्यादेरण॥१७६|भ नक्षनं तदेम्पः ऋतुशब्देम्पः सत्यादि कालमाचिदा प्राजितीये वृतार्थप्रत्यको भवति । योऽपवादः 1 पुष्ये जातो भयो वा पोपः । तपः । मौत्रातः । मनुथ्यःप्रेमः । शैशिरः । बासन्तः । रादि:-शायः 1 सान्विवेल: 1 बामावास्यः । एकदेशविकृनस्तानमत्यादमावस्याशब्दादपि भवति । आमावस्या। अपरग्रहण स्थातिपौर्णमासीभ्यां बाधनार्थ गधाविहितमित्युच्यमाने दोश्च्छ: प्राप्नोति । सन्ध्या, सन्धिर्वला, अमावस्था, प्रयोदशी, चतुर्दशी, पञ्चदशी, पौर्णमासी, प्रतिरत्, शश्वत इति राहयादिः । अयाश्चरित्पतः शाश्वतिकः इति ठणपि ।
१३३१७॥ संवत्सरशब्दात कालवाचिन: प्रारतीथे आयर्थ वणि फले चाऽण्प्रत्ययो भवति । सांयत्सरं पर्व | सायरस फलम् । पर्षफल इति विम् ? सरसरिको रोगः ।
प्रावृप एमयः ॥२२१७८|| प्रावृप इत्येतस्मात् कालवाचिनः प्राग्जिती कृतार्थ एण्यप्रत्ययो भवति । अनियः । प्राति भवः प्रायः । ए4 इति मूर्धन्यो णकारोऽतिनिमित्तकः । Urti प्रावगीति मूर्धन्यार्थः ।
पयोऽवधिद्वीपातशहा कालाधिकारी निवृत्तः । अन्यधि मधः समुद्रस्तरय समीप वापरतानिनो बोगसम[ प्रागतोय ताप सत्ययो भवति । समानारपरः। । यो मनापः । यगरपदासतम्। अन्यच्चीति किम् ? डानुनदियो द्वोपस्तम्पाद पम्प को पागः । पारस हसितम्। .
पश्चादान्ताग्रादिमः ॥३।११८०॥ पश्चात् आदि अन्त न्यः प्राजितीय हता समय भपात 1 हिना । टाकिमः । आता: । अनिमः ।।
संवत्सरापन
५. लुम्मा भ-क० म० । २. पूजापा-क० म०। ३. अपराह के स४, पूनिया क. मः । ५. रजःक. म०। ६. निनिमिराकः क म ।