________________
२३८
[ अ. ३ पा. १ सू. ८१-६२
।
श्रानुप्रतीये
शाकटायनव्याकरणम्
मध्यमः ||३|११ प्राजितीयं कृताद्य मप्रत्ययो भवति उपयोग ॥शशाकमध्यस्तं
वाय इत्ययं प्रत्ययी शति । मापवादः । नात्युत्कृष्टापकृष्टो मध्यमामध्ये वैयाकरण, मध्याः गुणा मध्यापो नाति नातिह्रस्वं मध्यप्रमाणम् । मध्यं काष्ठम् । नातिस्थूलो नाशिकशी मध्यः बायः १ अवस्थाऽत्रस्थानभिदविवक्षादया (क्षावा) मयस्थाप्रकृत्यर्थः अवस्थाताप्रत्ययार्थ इति मः प्राप्नोतीति वचनम् । स्थामाजिनाच्छु ||३||३|| 'स्थामान्ताज्जिनान्ताच्च परस्य प्राग्जितीये कृताद्यर्थे प्रत्ययस्य लुग्भवति । अश्वत्थाम्नो जातो मत्रो वा अवस्थामा सिहाजिनः | तोटलाजिनः । वृकाजिनः ।
ङेः कृतव्धकीतसम्भूते ||३|१|८४ ॥ अजादयो दणादयपत्र स्वविशेपसम्बन्धाव्यनुवर्तन्ते । ङेरिति सप्तम्यन्तात्कृत लदधे क्रोत सम्भूते चार्थे यथायोगमणादयो दगादयश्व प्रत्यया भवन्ति । अवक्लुि रावाप्रमाणावतिरिक्त प्रभाणता चाधेयस्य सम्भूतिः स्रुध्ने कृतः लभः क्रीतः सम्भूतो वा सो एवं माथुरः । नादेयः । राष्ट्रियः । पाशेषः । ङेरिति किम् ? देवतेन कृतः । कृतस्वधक्रोतसम्भूतिरिति किम् ? दायने शेते। आराने नास्ते ।
x
कुशले ||३|१५|| बिर्त। फेरिति म्यन्तात् कुशले यथाविहितमणादयो उणादयश्व प्रत्यया भवन्ति । स्नुघ्ने कुशलः स्वोधनः । माधुरः नादेयः । राष्ट्रियः ॥ योगविभाग उत्तरार्थः । पथोकः ||३|१६|| पचिशब्दात्र कुश लेकप्रत्ययो भवति । अगोऽपवादः पथि
कुदाल: पथकः ।
कोमादेः ॥ ३१८७॥ मयमत् इत्येवमादिभ्यः सम्यन्तेभ्यः कुशलेऽर्थे कत्ययो भवति । बोऽपवादः । अश्मनि कुशल: अश्मकः । अशनिकः । आकर्षकः । अरमादयस्तद्विपयायां क्रियायां वर्तमानाः प्रत्यमुत्पादयन्ति । तत्र कुदालार्थ योगात्प्रत्ययान्तरकरण मिकाकारान्तरार्थकम् । अस्मन् अश्मित आकर्ष ese, पिशाच, पिण्ड, पाद, दाकुति, निचय, जय, नय, हाद, ह्लाद इत्यश्यादिः ।
,
जाते ||३|| रिति सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणादयो दादयश्च प्रत्यया भवन्ति । श्रुने जातः सीनः । मायुरः । नादेयः । पारीणः । राष्ट्रियः । रिति किम् ? देवदत्ताज्जातः । जात इति
किम्
।
प्रावृपष्टः ||३११८ ॥ प्रावृष् इत्येतस्मात्तत्र जाते त्यो भवति । वादः प्रावृषि जातः
प्रावृपः।
शरदो बुन्नानि ||३|१०|शरद् इत्येतस्मात जाते त्यो भवति । ऋत्गोऽनादः ॥ नातिप्रकृतित्यश्चेत्कस्यचिन्ताज्ञा भवति । 'शारदा दर्भाः । शारदा मुदा । दर्भविशेवाण गुद्गविशेषाणां केपचाम का उदेशनीति केचिदपेक्षन्ते ।
सिन्धवप्रकरात्काणो ||११|| सिन्धु अपकर इत्येताभ्यां तत्र जातायें नाहिन का अण् इत्येतो प्रत्ययो भरतः । गोःखवाद: फरादीपगिकाणी वचगणेशय नास्ति । ferat snar diegu!" 962421 601447: 1
पूर्वाह्नापराला
प्रदोषावस्कराच् ||३||२॥ पूह अवरोह आर्द्रा मूल प्रदोष अवस्कर इत्येतेभ्वस्तव जाते त्यो भवति । उणादेरपवादः । नाम्ति सज्ञायां पिये । पूर्वाकः
२,
१. नान्ताच्छ्लु —० म० । ताइजि - क० म० । ३. अस्थानिक० १० । ४. फुले क० म० १५. कः । त्रुकः म० । ६. स्वार्थम् म० । ७ अशनि म० । ८. शारदादर्मा शाका मुगा म० । २. जातेऽर्थं म० । १० सर्गकायाः म० ३१ सेन्धवः म० ।