________________
अ.३ पा.
सू. १३-१०१।
अमोघवृत्तिसहितम्
२३६
अपरालकः । अण्ण तनटोरपवादः । गाईकः । मूलकाः । अत्र भाण: प्रदोषकः । अत्र ठणणोः । अवस्करकः । अत्रौत्सगिकाण: । नाम्नीति किम् ? अनामित यथाप्राप्तं ठणादयो भवन्ति । यकार: सामान्यग्रहणार्थः । वुजविधानमादिकत्येवमर्थम् ।
पन्थकः ॥३।६३ पन्थकः इति पथिनगदस्य तत्र माले चुन् प्रत्ययः पन्चादेशश्च नाम्नि निपात्यते । .अणोऽपवादः । पथि जातः पथकः ।
चाश्चामावास्यायाः ||३||६४॥ अमावास्या इत्येतस्मात्तत्र जातेऽथें नानि विषये भकारो वुच्च प्रत्ययो भवतः । ताभ्यां मुरते सम्पाद्यम् । अमावास्यः । ममावास्यकः । आमावास्यः । एकदेशविकृतस्यानम्यत्वादमावस्याया अपि भवति ।
श्रविष्ठापाढाच्छण च 11३।१।१५|| अविधा पाढा इत्येताम् तत्र जातेऽर्थे नाम्नि विषये पण चाउकारपत्र प्रत्ययो भवतः । खाणोऽपवादः। विठाः। घनिष्ठा: । ताम् जाप्त: “प्राविष्ठः । श्रावियः । आप्तायोति: आपाः पापः ।
फल्गुन्याष्टः ॥३।१६६॥ फल्गुनीशब्दातच जातेऽर्थे नाम्नि विषय टमत्ययो भवति । सागोऽपवादः । फल्गुन्योः जातः पाल्गुनः । फल्गुनो स्त्री । टकारा उयर्थः ।
पुष्यार्थपुनर्वसुहस्तविशाखाऽनुराधायहुलास्वातेश्मलुक् ।।३।११६७॥ पुष्याम्या पुनर्वसु हस्त विशारणा अनुराधा बहला रवाति इत्येतेभ्यश्च परस्य वाणस्तर जाते नाम्नि सुरमयति । विमाल्पापवादः । दनुचि स्प्रत्ययस्याणि लुक् ! पुष्यात्-पुष्मे जातः पुष्यः । तिव्यः । सिपः 1 पुनर्वस्त्रो:- . पुनर्वसुः । हुस्ने -ताः । विशाल गोनिशारदः । शमधाम अनुराधा । बहलाः कृत्तिकास्तासु जातः बहुलः । स्वाती-स्वातिः।
चित्रारेवतीरोहिण्याः स्त्रियाम् ॥३॥१८॥ चित्रा रेवती रोहिणो इत्येतेभ्यः परस्य खाण: तत्र जात स्त्रियों नामित विषये श्लग भाति । चित्रापां जाता पित्रा माविका । रेवत्यो । रेवती । रोहिणणां रोहिणी। रेवतीरोहिणीति रोहिणोरेवत्यौनक्षत्र इति सप्रत्ययपालात इचि स्यौप्रत्ययस्य लग्न भवति । स्पियामिति किमरः । रेवतः। रोहिणः ।
घाम्यवसशालात ॥३।११६६|| प्रविष्टादिभ्पो येऽन्ये नक्षत्रशब्दास्तेभ्यः परस्य खाण: घरसशालपादाच्च परस्योत्यागिकाण: तन जातेऽयं नाम्नि विषये इलाका भवति । अभिजिति जातः अभिजित । प्राभिजितः । अश्श्युजि जात: अश्वयय 1 आश्वयुजः। शतभिपजि-पातभिषक् । शतभिपजः । वृत्तिकाम् जातः' कृतिकः । कात्तिकः । मुगशिरसि-माशित: । मार्गशीर्षः। वत्मशालात-बत्सशाले वत्मशालापांवा जात: वत्सलः । वात्स शालः ।
स्थानान्तगोशालसरशालात् ।।३।१।१००|] स्थान शन्दान्ताद मोशालात खरशालाना प्रत्ययस्य सा बास ना नि मा । गोस्थानः। अश्यस्याः । गोशालः । पाल: । गोगावभागीयाः ।
"मोदर्यसमामोदयो ।।३।११०१॥''सोदर्य समानोदर्य इति तय जात यप्रत्ययान्तौ नित्यते । रामागोदरे जात: ' सादरः । समानोदर्गः । पदो समानस्य भावः । निपातनादभिधेयव्यवस्था । नाम्नीदयधिकागच्न ।
१. अत्र मः। २. चुन कः।३, -ति | अमावस्यः । अमावस्यकः । आमावस्यः म० । ४. प्रविष्टः श्राविष्टाय: म । ५. पाढयो-म०। ६. भपादः । आपाढीयः म०। ७. सिव्यः म । ८. जातः इति नास्ति म. पुस्तकं । ६. घ परस्य प्रत्य-म०। १०, सौदए म । 11. सौदर्य म । १२. सौदर्य मन