________________
१२०
टायनव्याकरणम्
[ अ.२ पा. १सू. २२०२५
t
धो वो रक्षनु । धनो रक्षा | स्वर्णकम् ? मुम्भ नात्वा । मुगवान् । नगरं वृटवा । वतगिति किम् ?
निजलो कया । खलु कृत्वा ।
हा ॥२॥२शानिमलि निव । टा ततीसकरपनान्तेनोरत: स्पमा रामस्य या श च समासरसत्पुरुषसंज्ञो मति। तृशी योपदंश:' । लोपदंश मुद्द्यते । नमोव्ययेनानिष्टोवती गम् वन:--नाग पान्या से गर्भिणी जाता विसवालोजी तापी उचः शतायो ।
नम् ॥२।१२४। ननियन्तुयन्तै सुपा सह सगरमा स प रामारारुपरांज्ञो भवति । न गौ: अग: । अनश्वः । अनेकः । अयः । अनुच्वः । असस्न । अशनि: । वर्तमानसद्भाव उस रपदार्थः पर्बुदासेन गामासा; 1 सम्पादिपेये नन पदान्तरमंबध्युत्तरपदं वाक्यवत् स्वार्थ एब, "अप्रयोगेऽपि बथाऽभिधानं चलाधिकारात समासः। अत्यनेन विद्यन्त मांझका यस्मिन सोमधिपः । अमसको देपाः । मधिकरणाम. भावोऽमतिकम् । अमाकान् । कारी निपेयप्रतिपत्तिनिवृत्यर्थः । नेति हमारे पूर्वस्योत्तर वा विधेनिधो विज्ञादे।
पूर्वापराधरोत्तरमशिनाऽभिनेन १२१॥२५॥ अंशोऽवयव एकदेशस्तवान् अंशी । पूर्व अपर अथर उत्तर इत्येतान्यशाची नि सुबन्तान्यशिवाचिना मुदन्तेन सह समस्यन्से पास तत्पुरुपश्च समासो भवति । पष्टीसमासामवादः । शमिन्द्रंग न त सौशी मिनः । पूर्व कायस्प पूर्वकाय: । अपरकायः । अथरकायः । उत्तरकायः 1 पूर्णदिनदणं किम् ? दक्षिण कायम सल्पाविप्तायादहस्याहन को, इति लिङ्गादलोऽन्यवंशवामि । सुबन्त समस्यत इति । मध्याहः । सामानः । सिद्धम् । अंशिनेति किम् ? पूर्व नाभः, कायस्य । अभिलेमति किम् ? पूर्व "नावागामामन्यस्व-पतिवादिह न स्वति । पूर्व गाणिसदस्य-समादारस्याप्रेमात्षेऽगि पाn: TIR पशि शिरः ।
समेऽर्धम् ॥२।१०२६।। गजवदः प्रविभाग वर्तते । तस्य सम इति विशेष समप्रविभागे वर्तमान "भमित्येतत्यु बन्तं शतरूपमंशवाच्यं शिवाचिन नुवन्तेन सह समस्यते वा स तत्पुरुषसमासो भवति । पालीसमासापसादः । न च तोंडशी भिन्नः । अर्घ विपल्या: अपिप्पली। अर्धकोशातको । अजिट बा । सम इति किम् ? ग्रामार्थी नेशः । ग्रामा क्षेत्रन् । दन्ताधमत्योतितं वभूय । समः प्रविभागः। नेममित्यादिष्टलिनसकायदेशेऽभिधेये लिन बाध्यत्वत्पुल्लिङ्गम् । लमप्रविमानेऽपि पाठीरामाराः। अर्धपिप्पली ति विशेषणसमास इत्वके । शिनदि किम् ? अर्घ दिसलो देवदत्तस्य । देवरसेन समासोनमवति । अभिन्नति किम् ? अर्थ पिप्पलोनाम पिपाय इत्यकशेपेऽर्धनमोऽम विपली पचय कवचन स्यात् ।
द्वित्रिचतुर्डवा ॥२१॥२७॥ वित्रि चार इत्येतेन्यो यो इत् तदन्तं सुबन्तं शब्दभ्याशिवाशिबाचिगा सुराग राह सातों रा तत्काल समासः भवति न चेत् सोही भिन्नः। द्वितीयं भिसाय::,
nakni
tai minaran
.'
१. जमुविधायर्क सूत्रम्-क. म. टि० । २. पढ़ क्त्वा-क. म । ३. कृत्वा ता चक्षे-के मा० । अयोगपि- ० म०। ५. अन्यागन्य इत्येव म। अगन्ध इन्यत्र क०। ६. संन्यया दंशवाचीनति गम्यते । यदि हि पूांदीने अंशवाचीनि न स्युः उत्तरपदस्यांशिर न गयो । अंशिना अंशेनापश्चात् । तस्मात्साभायनोका अपि पूर्वादयः सामदिशवचनानि समस्यन्त इति गम्यते-केमा टि० । ७. अंशिनेति वचनात् पूर्वोदगोऽशवचनादाश्रीयन्ते तनावी सम्वन्धेशिनः पष्टयामुपजाताया पाटीसमासः प्राप्नोशीशि- क. रा. टि०। ८. अत्र काय एकदेशे। एवं चाव्ययमकमयायुपश्यात्के म टि . अदप्यंश-क०म० । १०. नाभरिति दिग्योगलक्षणा पत्रमी। नाभेस्परिधाद यत् पूर्व कायस्येत्यर्थी विवक्षितः । समान नाभिरंश येताची नाभिशब्दः पम्पम्हो न समस्यते । अस्तु, अत्रांशी तहाचिनस्तु कायशब्दस्य मयत्यय सभा सम्यपि कायशब्दस्य सान्जे कायपूर्वस्थ बनधान्यात् । प्राधान्यन्य सागशभ्यापि समासो भवतीति ज्ञाफिया-६० म०ट. ११. एकदेशिनश्याना इति न भापति समास। . म टि. १२. मिये- मा९३, परवािरपुरु। क. म. शि।
.........