________________
LAYAT
भ, २ पर, १ सू. ११-१२ ]
अनोप्रतिसहितम्
११९
-
-
rani
diani.
in
'आराम्प्रत्युपगंगादेवी माणसालतिवेधः । संकल्या यमाल इति अतितकम् । सत्याग्नम्। तिरका नाम सामः 1 ता भई मुकाम:छादना । सुध-स्त्रीषु इति अधिरित्र । अभिगार पश्चादधे-राना पश्नादनरथम् । पादाम् । गुगपद -युगगनपल चक्रे या देहि राम दाहसमर प्राज । यथा-पोपताया---रूपस्य सौम्बरनुरू गुरूमो वहति । वोप्सामाम्---अर्थप प्रति प्रत्यर्थम् । प्रतिपर्यायम् । भागिनि च प्रतिपर्यनुभिरिति द्वितीयाविधानाद यायमपि भवति । पदातितिकृत्ती-पेठानामन तिवृत्या अनुज्येष्ठ भयातः प्रविशन्नु । अनुबई साधूनर्सय । सदिये शोलस्य सादृश्य सशीलमायो । रावृत्तमनयोः । सवा सदाः । सदृशो देवदत्तेन सदेवदत्तन् । सदग्रहण किमर्थम् ? दयत्येव सिद्धं गुणभूरोषि सादृश्येच्या स्यात् । साकल्चमतवशेषः । सतुणनन्यत्रहरति । सशुपम प्रबद्रति । न हिचिदम्यवहार्य परिहरति ( तोवर्थः) । अन्त:--रामोपमवसानं व । कुम्भस्य तमीपमुपदाम् । उपाचायं। पड्जोवदिकायमन्त पात्या सपहलीवनिकायमधीलें। सविण्डेपणमधीते । शव्यायादिग्रहगं ? लक्षो वा सोधो वः । अपमिति किंग ? समीय कम्मस्य । पर्वपदामिति किम् ? सुपन्द्राः । तुमगधाः । सन्छात्रः, सदुध मागतः । समृद्धौ साकल्ये व इति च प्राप्नोति ।
. यथाथाः ॥२।१९८॥ सत्यवरथामध्यान्तमव्युत्पावनन्मयं तुरशेन सह नित्यं समस्ले पूर्वपदाs. भिषेये त च सभासोऽयोभारांशो भवति । रूपस्य बोच यधाम । सुरूमी यहा । सूत्राततिक्त्या यथासुत्रम् । मथागार्गम् । ये से वृद्धा यथाद्धाभ्यर्चय । अधा इति किम् ? यथा जिनदत्तस्तथा गुरुदत्तः । प्रकारे या । यथेति पूर्वेण सिद्धे था गांधार्थ बचानम् ।
तिदुस्स्वत्यारम्वन्यस्तत्पुरुषः ॥२.१।२०|| तिराज्ञानि दुम् सु अति इत्येतानि काव्ययानि सुयन्तानि मुबतीय सह समस्यन्तै सच समासोऽन्यो ब्रतीक्षादिलक्षणरहितत्तत्पुरुपरांजो भवति । ति-प्रगम । पारस्य । इरी' । मुग-निन्दितः पुरुषो दुरपुरुषः । दुराजः । पुर्वतम् । मुशीभगः पुरुषः सुपुरुषः । सुराजा । गुहतम् । अत-अतितमः । अतिरमणा । अतितम्। गुसाहचर्यादतिर जावां समस्यते। इह न भयति जतिसक्त्वा । बंदिस्तुरमा । अतिवृद्ध तु, कृरून महबसावातिकम तिस्समापि समस्यसे एवेत्येकः । आड़-पल पिङ्गलः, आपिङ्गलः । आफदारः । -पापः पुरुषः बुपुरुषः । कुराजा । ईपदुषणं कोणम् । कामहरम । इस्त्वत्याइग्रहणम् । सित्यतीत्येव सिम । अन्य इति किम ? निन्दितः परयो यस्य, स नुप्रयः । अत्र यदी नियन् कति । मद्राणा समृद्धिः, शुमाम् । गयिकानः पतिः, दुर्गदिकम् । थवाव्यपोभावत्याः । असमिति किम् ? कुकिंशाला पृथ्वीत्यर्थः तत्पुरुष देशा गोहतत्पुरुषादिदेवमादयः ।
गतादिपु प्रादयः ||२||२१|| इत्येवमादि सु बन्दं सादावर्थे वर्तमान सुदन्तेन राह समस्यते स च समासोन्यस्तादपको भवति । 'प्रगत आचार्य: प्राचार्यः । प्रान्तेवासी प्रवासी। प्रवृप्टो वीरः प्रवरः । सङ्गो नवः । अलिशान्तः सच्यामसिम्बटवः । उद्गती पेलान् उदलः । अब पटः कोपिलाया स्यकोकिलः । परिगलो पीपनि हरियो गन् । रातो यभंगा संव। परिग्लानोऽध्ययनार संध्ययनः । उद्यवतः सहकामाय उत्साहमागः । निनादः फौशाम्या पिकोशाम्यः । निर्धारापतिः । गतः पालामाः धापशालः। Marer: । गमागोमाख्याः अनारकलो नसः । उशि प्रतिहि मधुरम् । गधाविधिति कि : शसि गिfiri | Hit | | Iो मारमा | Fift f ? पापाको देश
स्वकृतास्युनाम् २२२॥ स्वश्रयः कृत् स्वकृत, अत्तिना पञ्चम्कयनानान्तेनाभिहितमस्युक्तम् । समाहाराहाता यः तरिहिसरसादस्पर गुबन्त तेन स्ववादादोन गुना सह नित्यं समस्यते । तत्पुरुषश्च समासो भवति । कमोग-कुम्भकारः। नगरकारः। स्वकृतेति किम् ? पदावावदस्य दस्ततो यरित्रभनतः ।
१. प्रतीत्यु- के. ना। २. सधुरं, क० म० १ ३. परिणयति क० भ० टि० । ४. -त्यके, क० म० : ५, नत्य हि ती- के० । ६. कौशाम्च्या निष्कौशाम्भिः । क० म० । .. भन्यत- इति क० म० । 5, यत् दि- १० म० ।