________________
अ. पा. २ सू. ४७-५१ ]
अमोघवृतिसहितम्
कन्ये । एरिति किम् ? जमूः कान्ताः | अजून वरम् । मुनिः । अभ्यः । अमूपा । अमूपु कन्यासु मादिति वि ? अमुके । अनुभ्यः ।
३३
लुफ् सुबाश्रये ॥ १|२||३२|[१५] इति यो दफागुन परतः यत्पूर्वक्ष्य कार्यं मच्च पयस्मिन् त्यति राजभ्यान् । राजभ्यः । राज भुषः-- राजभिः सुबाय ब्रूति किम् ? राजोपति । रायते । माम् वृषनिः सिद्धं धहिरङ्गमन्तरङ्गे' इति न भवति । आश्रयग्रहणमुपर्थिन् । सुकाएवेति नियमार्थं वचगन् ।
J
इति यः शकारादेशो
श्वोऽलुचि प्रशश||स्व स्थानः 'शो' [ ४२२६४ यकारः सकुचोऽन्यस्मिन् कर्तव्ये अत्तत् भताम्बाम् । अवसरवादभि 'दुमः खवि' [ १३६५१] इति नमः'कृ' [ १६२१६६ ] स्यस्य अक्षरीति ५६ ] इति णत्वप्रतिषेध:- सोनरूग् । योपान्यें४।५।२४७ ] इति सवंग अर्थात अ
प्रतिषेधः पयस्थानम् | 'चुल्दुस्खी' नाम्बरे' लक्षणो लुध्" न भवति । आलोय आत चोति किम् ? सौप्रख्यात् । ‘दोगमा ३७१३२ 1 लोपः । भोभति । परे || १२२४६|| अधिकारोऽयम् —'गोम्र्यादिभ्यः [२०] इति यावत् । परस्मिन् अदित्येदविवृतं वेदितव्यम् । तोदा पश्तो यदध्यर्द्धगादोनमनुस्य तित्सूषादरम्य नोम्यदिभ्यः इत्यतः प्राननुविन्द परे गरे । दिदी। गुगु । गुरुला । पर इति निम् ? सविरम् । गोरतराम् । प्रतिधि भनस्तरति । काष्टादित्यचाप पचम पत्वादन्तरङ्गारकायेने भगवति, तेन माययापाणि नः पापाणिगादुन्नतुः स्वता | लोण होणः । होतो हीतः । अगिनी शभिः । अभिद्धा प्रोग्ा । प्रोडा, द्रोढा इत्
3
1
५
नवति । न तु प्रोग्धा होदा, प्रोश, द्रोग्बा इति । औजित् इत्यत्र तु परिभाषानित्यत्वमाश्रीयते । पुरानो णः || १२ |४०|| परिभावेयम् । स्थानतिनितनियमार्थं यः कश्चिदिह शास्त्रे णो नाम विधीयते स सर्वः पक:राष्ट्र रेफाच्च परस्य तकारस्य स्थाने भवति । स च परे अराभवतीति वेदितव्यः । वक्ष्यति अभिनेगी (गो) नवीपो भवति । पूष्णः । लक्ष्णः। चतुर्णाम्। तीर्णम् । आस्तीर्णम् । प्रादिति कि ज्या सहयुध्यना''। न इति किम् ? पेष्टा । कर्ता । थोऽसे रविणा :--- सूर्पणला । पुरादिति किम् देवनागः । न इति किम् इन्द्रजित् । स्तनान्तरे || २१५१ || सकारे च
10
T
लकारे टवर्गे राकारे तवर्गे च अक्षरे स्थानियो। पवर्गे अर्चना | मुना अर्जवम् । वर्जनम् 1 पृष्टेन गरेदना |
०
༢
मध्ये राति पोका । शिता চकारे---युलेन । निररंग ।। नाम्। गर्दनम् नम् । एतेविति किं ? गर्वेण तिराणाम् । अतगुणाम् । मःतृणाम् | अशक्तमन्तरेव प्रतिज्ञायते । कर्पाणाम् ऋषिणा । गुरुणा पेण ।
"
1. कारलोपः सुबाश्रये सुपि परतः
२ व २० टि० । ३ शुल दुस्तौ क० म० । ४. योपान्त्यादनुरूप माद् ज्, क० म० ० २. बुक० म० । ६ अनित्येत क०, म० । ७. पिपरी: १०, स० सुइलिंगमान् ६ वादा क०म०१० रायवापानि मावापानि क०म० । १५. भावा मातुःस्वसा । मातुःस्वसा क०म०१२. हीचा प्रदानन्दमुद्विन्तेः इति तस्य वा नः सटिंο१३. विन् विहार । लड् स्वन्नन्ध इति नम् । ला इति सूत्रेण सिप: सकारस्य लुक् । सिपिउन वा इति दया रेफदि अः | ० | ५. स्थानिक प० । १६ मा दिति निषेधाद न खादेशः । म०शि० । १८ राज सहा परिशुष्यमानम् क०स० । २०१० | २१. पुतंविकि०म० ।
० १४. मुहमुदस्निह्नो वेति दृस्य वा घः । क०स० । १७. सु यजो डूबनिम् । न दुखमा युधिभ्याम् । इति क्वनिषु म०० ११६ नम्