________________
अ.
पा. ३ सू. १३-१३७]
अमोघयूप्तिसहितम् .
सम इति किन ? मातरं जानाति । पितर जानाति । ज इति किम् ? गातरं संवेत्ते । अस्मापिति किम् ? मातर मंजामति, मानुसरोजानामि । समारतीत्यर्थः। चकारो वेवस्थान गाणाध: । अाए इति झिग ? करें स्पर संजानी । फरणे विकासमा न यति मातः संज्ञानेति ति परस्यात् एप्टी।
दाणा धर्म त च यः ।।१।३।१३४।। अधर्मरूपेऽर्थे वर्तमानेन समो दाणा शान इत्यनेन योगे देवतिय राप्य देनं या यति ( सदा ) तथाप्रधानेऽर्थे वर्तमानरत ( रूपास् ) टा भयो भिसित्य से प्रत्यया भवन्ति । तस्माच्च दाणत्तक भवति । दास्या संप्रयच्छते। बृपल्या संप्रबन्छते 1 कामुकः सन् द्रब्य दास्यै ददातीत्यर्थः । क्षणा' इति किम ? दास्य संभाति । अधर्म इति किम् ? पत्त्य संप्रयच्छति । चकार: संनियोग"शिष्टार्थः । देवैरिति कि.म ? पक्ष्या संत्रयच्छते, द्रभ्याम्न भवति । साम इति किम् ? दास्य प्रयच्छति । इह सागे दाग: प्रेणासभानाभायात् सम इति पष्टोविज्ञानाद् वा व्यवधानेऽपि भवति विशिष्टा एव लङः तात त्यम वा योगविमान नियम इति डोऽस्थानिकत्वात् दास्या रांप्रयच्छा इति, संप्रदानस्स करणविरक्षामा सहयोगे वा लगाया । यतिहते तहिति योगानारम्भे नियारी दुर्गान इति वचनम् ।
उभ्यां भ्यस ॥१३।१३।। देयंराप्ये प्रधाने वर्तमानात्. (शब्दसत् ) एकाबिहपु सयक्रम स्या स्वसित्या प्रत्यया भवन्ति । उपाध्यायार गां ददाति । देवदलीय कन्यां प्रयच्छति। राज्ञे दण्डं वितरति । गुरमै चीवर प्रयच्छति । छात्राय चपेटा ददाति । देरिति पिम् ? अगा नगति ग्रामम् । आप्य इति किम् ? देवदोन धा दीयते । रजस्व वस्त्र दयादि। इनसः पुष्टं दवातीचया न देरासतमा रजमादिरुच्यत इति ग भवति । यारोमासरत्र पती या|इति विशेषणार्थः।
स्थानि युणः शश१३६।। स्पार्ध: प्रतीयते न च प्रयोचः" (स: स्थानी क्रियायां तदर्यायां दण्लट चेति नियायां तदर्थानां चुग पिसिलदत्तस्य स्थागिनो धातोरा मणि भ्याभ्यसो भवन्ति । उदकाय ब्रजति । एवं यो अति | काय नि । भाय ददति । स्यानोति निम ? एधामाहति । एधानाहारको अति" । युग इति किम् ? विश पिण्डोन् । प्रबिर १२दर्पणम् । अत्र भक्षयपिण्डोमिति लेडन्तः स्थानो। आप्य इति किम् ? एथेयो मा गति 2 | तोया पयायो योगः ।
प्यारस्यार्धेय प्रति कोपो न च कर्म ।।१।३१३७ शमः क्रोधः । पचिकीपी द्रोहः । अशमा ईय गर्ग दोजविकरण मरत एतदातभिर्याने प्रतिको रोयति तस्मिन्ननथने वर्तमानात उपांगता भवन्ति न पत्कर्म मानिदेयरसायष्यति । देवदत्ताय दिति । देवपायासुर्षति । देवदत्तायामूयति । मुझुगारमारिति किम् ? 'पारस्य विषन् । मोऽस्मान् बुष्टि, यं च यथं द्विष्मः", तिपिपिक्षामा पा। प्रीति किम् ? सायति । ननसाइति 1 नाप्य इत्यत्राकमके संभवति । प्रतियह किम् ? जरिया निदरूप से पतपस्यात् । दनदन दयते । कोष इलिम पनिजीपति घनश्याभामोति कार्यप। देयतमन्नति मिा कातिदेवो भावावी लाद्यश्रः । देवनायसे । देवदत सूरपद । देवनायितया । जिनदत्तःयाथिरव्यम् । देवदत्ता पतम् । जिनदत्तामाथितम् । देवताय सुरोपन्. । जिदरमाय चुरमुयम् । ददलाने पिता गुरुतः ! जिनदत्तायः धितो नुरुदानः ।।
१. - सुखा- 20 मा। २. दारिति कि- क. म०। ३. -हतार्थः के. मा। . दासी क० म. टि०। ५. लगदा कम० । ६. -छो लस्थानिकवादि दा.कम । ७. अनिराकरणात् । त्यागः कर्म गरिसराम् । प्रेरणा मतिभ्यां वा लम सम्प्रदान तान् । क. म. टि। अगाय-फ. म० । ०, देवनाग्य-करन । १०.गः सः स्थानी क० म०।११.-नि। परामजति । पाक कारको यति । तु-कम | १२. न्श सर्प- क. म.। १३. विवेति क. म. १४. -ति । जिनदराय प्यति । वयनाय कृयति । देवदत्ताय गुह्यति । ई-क. म. क्रिम् ? चौर-३.५ म। १६. -भः । विधिपती निं- क० म०। १७. -'स्वनिम्ममालीय विशया पुनर्विकप्यन्ति च ५०मिति। ति रायः । क. मटि ! 16. -युच्चल, के-क. म.। ११. -सायर्य-०म० । २०. --शायर्षि-क. म. । न्यन, क. मजि.