________________
भ, ४ पा. २ रु. २५२-२६.]
अमोघवृतिसहितम्
३८३
निर्विणः ।४।२।२५२।। निविण इति निष्पूर्वादिः सत्तालाभक्त्तिारापर्यापरस्म क्तनकारस्य कारा. देशो निपात्यते । निविणः प्राय जापिता ।
२।२५३|| उपसाविति वर्तते । उसदिय गतो परे उपसर्गस्य रेफल्य लकारादेशी भवति । इलायते । पालायते । पल्पयते । अमा इति किम् ? प्रायः । परायः । इणोऽच, अस्यायादेशे कृतेऽयतिरूपस्य लाक्षणिकत्वासाठ इत्यविकाराच्च । कास्वियोति प्रतिपदोक्तं गृह्यते ।
निष्यते ॥४।२।२५४. निम् प्रति इत्येतयो रेफस्यायती पर लादेशो वा भवति । निलयनम् । निल. यते । निरयणम् । निरयते । पलश्पयते । प्रत्ययते । दुलयनम् । तुलयत इति दुर:-दुरयनम् 1 दुरयते इति । दुस-सः दृष्टन दुरियन मित्येवमय हीमो दाबप्य युपगम्यते ।
परेघाङकयोगे ।२५। परे रेफल्य घअनुयोग इत्येतेषु परतो लादेशो वा भवति । परियः । पलियः । पल्यझः । पर्ग:इः । पलियोगः । परियोगः ।
इश्चफिडादीनाम् ।।२।२५६|| ऋफिडादीनां रेफस्य डकारस्य च लकारादेशो दा भवति । लुफिडः । ऋफिड । लतकाः। प्रातकाः। शपिलकः । कपिरकः । तस्बिरीक तस्पिरीक (?) लोमानि । रोमाणि । पांमुलम् । पालुरम् । कतमः । कर्मः । टस्प---ऋफिलः | ऋफिडः । उहा। चूला। पीला। पीडा । बलिशम् । वदिशम् । पुलिगम् । पुद्धिनम् । अभागमध्यगतरेफ वर्णः प्रतिज्ञायते । अभागमभ्यगतलकारश्च लुवर्णः । तत्र प्रवर्ण रेफस्म लकारे कृते लवणे: सम्पद्यते । घातुरित्यनुवर्तमानमपीहासम्मवान साध्यसे । ऋपिडादय: शिष्टप्रयोगादनुसतयाः ।।
ग्रोऽचि ४ाराम५७|| गू इत्येतस्य पालोविहितऽचिच्य अजायी प्रत्यये परे रेफस्य लकारादेशी भवति वा । निमिलति । निपिरति । निगलनम्। निगरणम् । निमालकः। निगारकः । अचीति किम? निगीणम । निगोति । निगाल्पते। निधार्यते-इत्यत्रान्तरअत्याल्लत्ये कते जिलका गरी गिर इत्यान धातोः प्रत्यय इति न भवति ।
यदिः ।।४।२।२५८|| वति निवृत्तम् । मो यद्धिः रेफस्य सकाराशी नित्यं भवति । निजेगील्यते । निजेगोल्पते । निजेगीयन्ते ।
गरगलं विषप्राण्यङ्गे ॥२।२५६।। गर गल इति विपे प्राण्यङ्गे ए यथासंख्यं सत्याभायो लत्वं च निपात्येते । मरो विषम् । गलः प्राण्याम् । नियमार्थमिदम् । विपे गर एव । प्राध्यन्ने गल एवेति बदीशे (१) तुभयं दृश्यते गरो गल इति च ।
रूपोऽपीडादिषु धारा२६०|| पापे तो रेफस्य कृपीडादिवजित सम्देलपारादेशो भवति । पलूप्तः । वलुप्तवान् । चिवलसति । अचिवलुनत् । कल्पते । कल्पिता। कल्पकः । अकुपोहादियिति किम् ? कृपोशाः । कृपणः । कृपाणः । कपुरः।
श्रादेष्णोऽप्याटयाष्ठीवरस्नम् ।।२६। पाइति वर्तते । प्यारा पायोजितस्य धातो: पकाररूप कारस्य च धातुपाठे आदिभूतस्य यथासंभव सकारो नकारश्चादेशो भवतः 1 पहो-( हि सहते। विचि-सिञ्चति । णिन्-जयति । गाम-गति 1 आदेरिति किम् ? प्रणिलपति । प्रनिप्रेक्ष्यति। प्रनिनिष्टि । यणति । मणति । अवकटमाष्टोव इति विम् ? पक्कते । ध्यायति । छोवति । पाठ इति किम् ? पोटी यति । जाकारीमति । अजदन्त्यपरसादयस्सपि सुजि स्स्यास्त सुसेफ वर्जः मिश्च पत्त्यव्यवस्थाथ दिनयध्वकाएयायतिघत षादयः पठ्यन्ते । नदिनाटिनाथवर्मागादमः पठपन्ते । नादयश्च णत्वावस्थार्थम् । नति नशिदिनन्दि जविक तो दंविधानम् । इति धीचत कर लिदेशीयाचार्यशाकटायन कृती शब्दानुवासने वृत्ती चतुधस्याध्यायस्य -
द्वितीयः पादः समापाः ।।१२।