________________
ܐ
शाकटायनव्याकरणम्
[ तृतीयः पादः ]
वारस्यो लोः ||४३|१|| श्रावोरिति वर्तते । तदेतत्प्रभृति पञ्चम्यन्तं वेदितव्यम् । लुलति सप्तमी । पात्येतयोः परती वयासंख्यं मध्ये तामस्य इत्येतौ प्रत्ययो भवतः । लु इति लुटो प्रह लुङि स्यापवादः । नृपति टो: सामान्येन ग्रहणम् । एवं क कराये। कर्तारः कर्तासि । कर्त्तास्थः कस्य । यरिष्यति । करिष्यत् ।
३८४
[ भ. ४ पा. ३ सू. १९
सिलुङि ॥||३|| धातोर्लुङि परे मध्ये सिप्रत्ययो भवति । मकार्थीत् । महात् ।
पादेवः ||४||३॥ वृदिभ्यः सूपियजतेो हि परे मध्ये सिः प्रत्ययो वा भवति । क्यारपवादः । दृप् तृप् प कृषि स्मृशो वेति सूत्रपाताः दृवादयः । यदूषत् मदात मद्रासीत् । अतुत् । अतासीत् । अत्राप्सीत् । अकुक्षत् । अकार्थीत् । अक्राक्षिीत् । मस्पृक्षत् । अस्पार्क्षीत् । अस्माक्षीत् । अमृत्। अमार्थीत् । अनाक्षीत् । अगूप इति किम् ? असृपत् ।
1
इकः शलोडशः क्सो नेट् चेत् ||४|३ | ४ || इकः परो यः शल तदन्ताद्धातोदृशिवजिताल्लुङि परेमध्ये कः प्रत्ययो भवति न चेचस्थ बसस्थेभवेत् । लिह-अलिक्षत् । अलिखताम् । अलिक्षन् । द्विप्अद्विक्षत् । अहिताम् अद्रिन्तु मधुक्षत् । अधुक्षताम् । अधुक्षन् इक इति किम् ? अंधाक्षीत् । अतक्षीत् । शल इति किम् ? यत्सीत् । अवृश इति किम् ? अद्राक्षीत् । नेट् चेदिति किम् ? अंकात् । अमार्षीत् । विकल्पितेटो यहीतुं । यथा न भवति तदा भवत्येव । न्यघुरत् ।
शिषः || ४ | ३ |५|| पेितो ियसो भवति न चेत्तस्येड् भवति । आश्लिक्षत् कन्यां देवदत्त' । नेट चेदिति किम् ? पू शिल्पू प्रपूप्पू दाहे । अश्लेषीत् । शिलपोऽस्य पुष्यादित्वात्तङा वसस्य विलेप करना देवदशेनेत्यत्र तूतरो निर्भवत्येव ।
नावालिने ||४|| ६ || मालिङ्गनमुपगूहनं परिष्वजनं परिरम्भणम् । अनालिङ्गनेऽर्थे वर्तमानाच्छितोः सप्रत्ययो न भवति पूर्वाभ्यां मोगाम्यां प्राप्तः प्रतिषिध्यते । उपाशिलपज्जतू काष्टम् | रामादिरुकुलम् । समाश्लिष्टाः प्लक्षान्योन। अनालिङ्गन इति किम् ? आदिलक्षत् कन्यां देवदत्तः । मक्षित करया देवदत्तेन । आलिङ्गन इत्युपमाने शिवा विज्ञायेत न नियम इति प्रतिषेधत्रचमम् ।
कम् श्रीद्रङः कर्तरि ||४३|७|| कम् धि द्रु स्रु इत्येतेभ्यो ण्यन्तेभ्यश्व धातुन्नः कर्तरि लुङ परेमध्ये प्रत्ययो भवति । अचकमत् । अशिश्रियत् । श्रदुद्रुवत् । अत् । णे – अचोकरत् । मजहरत् । अचीकमत् । अजीहरत् । अचीकरत् । कटः स्वयमेव । कमित्रहणमणिन्तार्थम् कर्तरीति किम् ? अकमियाताम् अकारदिषातां कटो देवदत्तेन ।
टवेर्या ||४|१८|| पेटः श्वयतेश्च कर्तरि लुङि परे मध्ये त्यो वा भवति । अदत् । अधात् । अपाशीत् । ओश देवयत् । अश्वत् अययीत् । करीति किम् ? अभिपालन |
भू भू
विज्
स्तन्भूम्लुचूम्लुच्चन्नूर उत्तूम्लुच्चू विज्रोऽङ् ||४|३|१|| सम्भू इत्येतेभ्यो धातुम्पा फेरि गरे त्यो भवति वा मस्तभत् । स्तम्भनत् । बम्रोचीत् अयुप | अग्रोचीत् । अग्लुचत् । अग्लोवीत् । भग्लुचत् । बकुम्भीत् । अश्वत्। अशिश्वियत् । अश्वयत् । गजरत् । अजारी | गुञ्चैरवि गुरुगुपादानसागर्थ्याति लुग्न भवति । विदार्चितोर भेदात् । द्वयोरर्थयोरुपपादानमिति तेषां लुग्भवत्येव ।
१. यो गतेऽनागतेऽङ्गिः परवस्तु परेऽहनि -इत्यमरः । क०म० दि० । २. अक० म० । ५. अकोपी अमोत् क० म० । २ नम् आश्पीति कन्या क०म०५. चिमूच्योः क०म०॥