________________
भ.
पा.३ सू. १०-१.]
अमोववृत्तिसहितम्
ऋदितोऽत्तङिः ||४|१०|| ऋदितो घातोः कतरि अङि लुचि परे मध्ये प्रत्ययो वा भवति । अरुधत् । नरोत्सीत् । अभिदत् । असोत् । अमिछदत् । अच्छेत्सीत् । पर्यविशत् । पर्यविक्षत् । अतड़ोति किम् ? अरुद्ध । अभित । मन्छित ।
सतिशास्तिलियत्पुष्यादेः ॥४।३।११।। सतिशास्तिभ्यां लूदिसः धुतादिभ्यः पुण्यादिम्यक्ष फर्तर्यतति लुधि परेऽङ प्रत्ययो भवति । अशरत् । अशिषत् । लदिपः - अगमत् । असृपत् । अशक्त् । भापत् । शुतादिभ्यः-अगुतत् । द्युतादषो डुम्मो लुङि इत्यत्रोदाहृताः । पुष्पादिभ्यः, पुष–अपुपत् । शुषभारत | तुम्-अनुपम् । दुष-प्रदुषत् । दिलप-गारिलषस् जतु च कापञ्च । शक-प्रतफत् । विदा-अस्विवत् । अध-अक्रुधत् । -अक्षयत् । शुध-अशुधत् । विधू-असिषत् । शमू-शामत् । दमू-अदमत् । तमू-अतमत् । थम-मश्रमत् । भ्रम-अन्नमत् । क्षम-अक्षमत् । क्लम-अक्लमत । मद-अमदत । असु-प्रास्वत । यसअवसत् । जगू-अजसत् 1 नव-अतसत् । दसू-अदसत् । वसू-अवतत् । प्लुपू-अप्लुपत् । पुस-असत् । कुसअनुसत्। वुस-असत् । मुसमुसत् । मस-अम सत् । लुट-अलुटत् । उच-ओचत । भृश-अभृशत् । भ्रश-- अभृशत् । बुभ-अवशत् । कृश-कृशत् । जितृप्-अतृषत् । हृष-अपत् । रुप-अरुषत् । दिप-अदिपत् । कुपअकुपत् । गुप-अगुपत् । यु-अयुपत् । रूप-अरूपत् । लुर-मलुमत् । लुभ-अलु मत् । शुभ-अशुभत् । - जगत् ।
तु मत् । कांड- इत् । जेमिका-अमिदत् । निविदा प्रक्षिदत् । ऋद्-आदत 1 गधूअगुषत् । रथ-अरथत् । ना-अनशत् । तृ-अतृपत् । दृप-अपत् । दुह-अहत् । मुह-अमुहत् । डणुहअनुत । लिंगह-अस्तिहत् । वृतः । श्येन निर्देशः किम् ? अपोपोत् । अकृत् । अखापीत् । पौषतिपुष्णात्यादिम्यो नति । तोति किम् ? प्रचोतिए । व्यत्यपक्षन । योगविभागो नित्यार्यः ।
. वक्तधरन ख्याते।।४।३।१२|| मतीति पच भागे नादेशश्ष, मसू दोषण, समासीति या प्रकरने चक्षादेशश्न एम्पोमान्त पार लुक अप्रत्ययो भवति 1 अवोचत् , अशोचत । पस्थित, पर्यास्थता बुण्डे स्वयमेव । आपत् । स सपत । असुभहण तइर्थम् । मलडि पुष्पादित्यारिसदम् । तिबनिर्देशों यालु नि. वृत्यर्थम् । अवाब चोत् । अचारूपासीत् । इग्निशोदाद्यनदाद्योरनादेरिस्यस्यानित्यत्वात् । 'रूपाग्रहणमस्त्यादेशार्थम्। अभूत् । बासी धादिधातुरति भिवृत्यर्थमित्ये के।
लिप्सिजहाऽतः ।।४।३।१३।। लिप्सिम बाति इत्येतेभ्यो धातुम्मः कर्तरि लुद्धि परे मध्येऽमत्ययो भवति । अलिपत् । असिचत् । गाह्रत् । आरन् । योगविभाग सत्तरार्थः।
तङिया ।४।३।१५।। लिप्सिनहाइतिम्रो धातुम्पः कारि लुङि ताडि परेऽङ प्रत्ययो बा भवति । अलिपत् । अलिप्त । अक्षिचत् । असिक्त । आहत । आह्वास्त । समारत । समाष्टं । पूर्वेण नित्मै प्राप्ते विकल्प।
दिपुरजन युघतायप्यायस्ते ञिः |||३।१५॥ दिए पुर जन बुध तार प्यार करने म्य: कर्तरि लुनि तदित परे मित्रस्पयो । भवति । अदोदित अदीपिष्ट । अपूरि । अपूरिट । बनि । अजतिए । अघोपि । अबुद्ध । अतायि । अताविष्ट । अध्यापि । अपाविष्ट । स इति किम् ? अदीपिपाताम् । अदीपिगत 1 कर्तरीति किम् ? अपि भवता 1 वट्रो त किम् ? बुधि बोधने-अवोधिष्ट यूयम् ।
पदः ॥४३१६|| मोजिल्गयो भनि कतरि लुटि त परे । जापारि भेटाम् । रागुदधादि पम् । त इति किम् ? राताम् । तदारपत । योगविभागो नित्यायः ।
कर्मभावे १७॥ धातोः गंथि भावे च लुङि ते परे मध्ये निप्रत्ययो भवति । अकारि कटो देवयसेन । अहारि भारी देवपत्तेन । नाश भवता । अशायि भयता ।
१. ख्याग्रहरेऽस्त्याइशार्थः, क०म०। २. आ(अ) सीत्येवादिधातुरस्ति तमिवृत्यर्थमिश्य के, करम । ३. समयादि, म ।
४९