________________
[ अ. ४ पा. २ सू. २४४ - २५१
द्वयोः ||४२२४४॥ दुर उपसर्गन्तिरश्व परस्य अनयोर्नकारयोर्णकारादेशो भवति । प्रत्येकम् । प्रणिणिषति । पर्यगिणपति प्राणिणत् । पर्यणियत् । प्राणिणिनिषत् । इल्लुस्ताविति प्रतिषेधान स्वरस्य न प्राप्नोतीति वचनम् । परिपूर्वस्य पक्षे प्रतिस्तदर्थं च ।
૨
शाकटायनव्याकरणम्
मः ||४/२/२४५|| अदुर उपसर्गादन्तरश्च परस्य हन्तेर्नकारस्य णकारादेशो भवति । प्रहृष्यते । पते । निर्गुण्यते । परितुष्यते । प्रणनम् । पराहणनम् । अन्तर्हगनम् । प्रधनविधानपि इति प्रतिपवाल भवति ।
किवा ||४२२४६|| अतुर उपतदन्तरश्च परस्य हन्ते मैं कारवकारयोः परतो नकारादेशो वा भवति । प्रहृण्वः । प्रहृमः | महत्व: । प्रहृमः । प्राण । प्राहृत्य । प्राम । प्राहत्महे । अन्तर्हण्य: . अन्तर्हन्वः । अन्तर्हण्मः । अन्तर्हन्मः |
न देशेऽन्तरो ऽयनघ्नः ॥४२२४७॥ बन्तर इत्येतस्मात् परस्याऽनशदस्य हन्तेश्च नकारस्य णकारादेशो न भवति देशाभिधाने अन्तयतो देशः । अन्तर्हतनो देशः । देश इति किम् ? अन्तरयणं वर्तते । अन्यहेणनं यतते । अन्तयतं । अन्सर इति किम् । प्रायण देश: । प्रणनो देशः। अयनघ्न इति किम् ? अतनमनो देशः ।
निसनिनिन्दा कृति का ||४२२४८|| अदुर उपरच परेषां निसनियनिन्दां धातूनां कृति परे णकारादेशो भवति । प्रणिनम् । प्रतिसतम्। प्रणिक्षणम् । प्रनिक्षणम्। प्रणिनम् । प्रनिन्दनम् कृतीति किम् ? मिस्ते । प्रणिति । परिक्षिति। प्रणिन्दति । परिणिन्दति । हिनुभो (न) नीति नित्यमेव भवति ।
अपोऽचोडमा भूपूजकम् यायियेषः || ४|२| २४६ ॥ कृतीति वर्तते । अपकारान्ताददुर उपसर्गदन्तरश्च परात्मा भूपूश् कम् गन्ध्यायि वेद इत्येतदर्जिताद्धातोः परस्य कृत्प्रत्ययस्थस्य नकारस्याचः परस्य णकारादेशो भवति । प्रयाणम् । परियाणम् । निर्माणम्। प्रयायमाणम् । परिमायमाणम् । प्रयाणीयम् परियणीयम् । अपाणिः । अपरिमाणिः । प्रयाविणो । परियामिणो । महीणः । परिक्षीणः । अथ इति किम् ? निष्ानम् अच इति किम् ? जनः निर्भुग्नः । अभा भू गुञ् कम् गंगू व्यायि वेव इति किम् ? प्रभानम् । प्र भवनम् । प्रक्रमत्नम् । प्रगमनम् । प्राध्ययनम् । प्रवेदनम् पूजित प्रकारानुबन्धोपादानाद् ङकारानुबन्धस्य भवति । प्रवणम् । प्रवमाणः । श्रुतीति किम् ?
|
नगीजादेरेव ||४||२०|| अबान्ताददुर उपसर्गादन्तरराच परस्य धातोर्न नमि गति इजादेदेव भादिवजितात्कुत्स्थस्य नकारस्थानः परस्य पकारादेशो भवति । प्रेङ्क्षणम् । प्रेङ्गणम् परेणम् । नमोति किम् ? तम्पसति नियमों नास्ति । प्रवणम् । इजादेरिति किम् ? मनम् । प्रमङ्गनम् । एवकार इष्टावधारणाय नमोवे जादेरिति हि नियमे इहू णो न स्यात् । प्रेह्णम् । प्रणम् । न्नमित्यत्र पचहस्ताविति प्रतिपेधा भवति । पूर्व प्राप्ते नियमार्थं वचनम् । ष्यन्ताद्भुतरेण विकलको भवत्येव । प्रमङ्गणा, प्रमङ्गनेति । एवं नियानातिविरत्वम् ।
हिलिजुपान्त्याछा |||२२५१ | हाइलः परो य इन् पापातीभदिवमिवालू कृत्स्यस्पावः परस्व नकारस्य।पकारान्तोपसर्गस्यानिमितात्परस्य णकारादेशो वा भवति । प्रयापणम् । प्रयागनम् । प्रचायमाणम् 1 प्राणवन् प्रभाषणीयम् । प्रयापनीयम् । अप्रयापणिः । अप्रयापनि प्रमाविषः । प्रथाविनः । हलिया प्रकोप प्रगोयमाणम् । प्रोष्मानम् हणं किम् ? माहनम् । राहणम् । इल्याभिचाराहूनः परो य इच् तदुभत्यादिति सम्बध्यते । जुपान्त्यादिति किम् ? प्रणम् । परम् । अप इति किम् ? निध्यापनम्। दृष्यापनम् । अगादेरिति किम् ? प्रभावना प्रभावना पाया। कानना । प्रगगना । प्राज्ञायना प्रगत उभयत्र विभाजिते।