________________
आ.
पा.
सू. २३१-२५२]
ममोषन्तिसहिवम्
-
हिनुमोनाणिनोऽनुरोऽन्तराध णः ।।२।२३८॥ दुनिताप निस्तापाय परस्य पासोहनुमानावान if गारमा कारादेशो भवसि । प्राझोण इति परिभापमा यया। प्रणिोशि । प्रमाणात। प्रगा। प्रवा। प्रापयाणि । प्रणमति । परिणामति । प्रणयति । परिणति । प्रणामकः । परिणामक: 1 अन्तयति । अन्तणांयकः । हिनुमोनानिण इति किम् ? प्रनत्यति । प्रनन्दति । नृतिनन्दिनशिनदिकिमाटिनाथणा जोगदेशामावान्न भवति। प्रवानि मांसानीत्यानीवनयकम । लेडादेशोऽर्धवान । किम् ? दुर्गवः। दुनतम् । अन्त रश्चंति किम् ? मुनि पति । साधुन यति । प्रगतो नायकोऽस्मात् प्रनायको देशः । प्रादे रब प्रत्ययार्थेन योगो न धातुनत्य नुपसर्गत्वम् । परिनदनमित्या नदनशब्दस्य क्षुम्नादिपु पाठान्न भवति ।
श:४२३॥ादुर तपसर्गादतरच परस्यशकारान्तस्य धातोर्णकारादेशो भवति । प्रणश्यति । परिणश्यति । अन्तर्णश्यति । प्रश: । परिणादाः । प्रणाशकः । परिणाशकः । शान्तत्वादिह न भवति । प्रनष्टः । प्रनयति । पात्यावसत्वान्न भवति । नशेरणोपदेशत्यापूर्वेपासिढे विध्यर्थो योगः ।
नर्धमानदगदपत्यदिस्यतियातिवातिदातिपसातिइन्तिपिच (हि) होशमूचिमदेग्धो ॥४ा२।२४०॥ अदुर उपसर्गादतरपच परस्य नेर्युसंशे मानद् गद् पत्यदि स्यति पाति वाति दाति प्याति हन्ति बपि वहि समू पिन् देविपु च परतो गकारादेशो भवति । प्रणियच्छति । परिणियच्छति । प्रणिदयते ।। परिणिदयते । प्रणिददाति । परिणिददाति । प्रणिद्यति । परिणिति । प्रजिदयति । परिणिदयति । प्रणिदधाति । परिणिधाशिगिमगते । प्रणिगिगीते । प्रणिमासा । प्रणिनदति । गरिमिति । प्रणिगदति। परिगिएकति । प्रणिपात । परिणिति । प्रांगप। परिण मद्यत । श्राणश्यति । प्रणियाति । परिणियाति । प्रणिवाति । परिशिवाति । अनिद्राति । परिपिदाति । प्रणिताति । परिणिप्साति । प्रणिहन्ति । परिणिहन्ति । प्रणिपति । परिजियपति । प्रविहति । परिगिवहति । णिशाम्यति । परिणिशाम्यति । प्रतिविमोति । गरिणिचिनोति । प्रणिदेधि । परिणिदेधि । जण्देिग्धि । तिनिर्देशो यइश्लानियत्यर्थः । तेन प्रतिसासातिप्रनिसासे ति इत्मादो न भवति । अपन भवति । प्रणिदादाति । प्रणिमामाति । प्रणिजागदोति । मा इति मेइमाडोहणम् । मारूपेण धातूपलक्षणा साहचन्मिानस्य । प्रनिमाता । प्रम भादित्याशबागमो धातुभक्त इति भवति । प्रण्मास्यतोत्मादायाबसर प्रतिपेधाभावाद् भवति । उपसदिति किम् ? वारि निदधाति ।
शेषेऽपालकखपाठे वा [४]२।२४२॥ शेषे धादिभ्योन्यस्मिन् धातो पाठे धातूपदेशेऽपान्ते. खादी परतुर उपसर्गादत्ताच परस्य कागदेशो वा भवति । प्रणिपति । प्रतिपचति । परिगिपचति । परिनिपचति । :णिगिति । प्रनिभिनत्ति । परिणिभिनत्ति । परिनिभिनत्ति । अन्तणिभिनत्ति । अन्तनिभिनत्ति । वदति किन ? प्रणिदरले । प्रतियते । घुमा नदः इत्यदिग्रहण यलुचि सावकापाम् । वास्तवस इस for ? प्रानपिए । प्रनिकाराति। अनिल नति। पाठ इति किम् : निगातासि । प्रविपापचीति । प्रनिचकार । प्रनियापद प्रतिपक्ष्यति। अत्रा विधि भवति । प्रणि । प्रनिष्टा । प्रणिया। प्रनिदेष्टा ।
परेरनितेः ||४२।२५२।। गरेकपसर्गापरणार्धातोर्ण पाराशी भवति वा । पणिति । पर्यनिति । गरे २ तिन् ? प्राण । अनि हात पाकिस्तोति सि()निमः । निशापवादोऽयम् ।
अन्ते चा२।२४३।। अदुर कादिन्तरश्च परस्यादित कारस्य पदसतेऽनशे च वर्तमानस्य णकारादेशो भवति । प्राणित । परामिति । हे प्राण । हे पराण । है पर्यत् । अन्तःशुभ्नादीनामिति निथा. दन्तेन विकल्पविपिरिति परयन्तेऽयमेव विधिः । पर्यनिति पर्यनित्येवैके ताना प्रश्लेणापरे रनित्तेरन्ते चैत्येक एवं योगः । अशे विधानं प्रतिपेधवाधनार्थम् । अत एवान्त इति पदान्तो गृह्यते ।
१. दिट उपद का मदि०।२, मान्यस्य क. मा। २. प्रायदा-क. म। ५. करिख के मः ५. सानिक. म०। ६. पाकर्मणि, एचीऽश्या: यह लुग । हिः। पश्चात् क्रियाओं धातुः। 4.1.1201