________________
३८० ।
शाकटायनम्याकरणम्
[म.
पा. २ सू. २३०-२३७
स्तुवजिग्रहणमविवल्पार्थम् । तुदो विशेषणार्थः । अधिकविकल्पो नान्यति । परिनिर्वरिति किम् ? प्रतिस्की ते वृषल शूयात् ।
सोयोसहोऽऽसोः ।।।२।२३०॥ परिनिविभ्यः परस्य लोकाते:-सौभूतस्य च सहोऽचि पिरादेशो भवति वा त्वटि । गरिपायति । निदीपति । विपोष्यति 1 परिगहते। निपहते। विषरते। मटि पर्यपोन्यत् । पयसो यत् । पोव्यत् । न्यशोव्यड़ । व्यपोव्यत् । व्यसोयत । पयंसरत । पर्पपहत । स्वसहत । न्यषहत । व्यसहत । व्यपहत । बानुबन्यः किम् ? परिषिवीति । अटीति किम् ? मा परिसिपीयत् । पर्वसिपोवत् । मा परिशिपहते । पर्यातहत । परस्य कृतस्पेति भवति । असोरिति किम? परिसोदः । परिसोढन्यः । निसो सोमाः । विनोदः। भिसोरमा
स्यन्दतेोऽभ्यनोश्चाप्राणिनि ॥४।२।२३१।। अभि अनु इत्येतान्यां परिनिविपरचोपसभ्यः परस्य स्पन्दतः पिरादेशो वा भवति जाणिनि अाणिकर्तश्चेदों भवति । अभिष्यन्दते तेलम् । अभिस्यन्दले सैलभ । अनुष्यन्दते । अनुस्पन्दते । परिप्यते । परिस्यन्दते । विष्पद । विस्यन्दसे । तिपनिर्देशादिह न भवति । अभिसारपन्दीति तेलम् । प्रकृतिमटि सितीति वा ग्रहणम् । अम्पनीरचेति किम् ? मतित्यन्दते तलम् । अत्राणिनीति किम् ? परिस्यन्दते मत्स्यः अदके। पर्युदासोऽपम् । न तु प्राणिनि प्रतिपेषः । तेनेहापि भवति । अनुष्यन्देत मत्स्योदके । अनुस्मन्ने मत्स्पोदकं ।
वेस्स्कन्दोऽक्तयोः बारा२३२॥ वेरुप सरपरस्य स्कन्दे तो पिरादेशो का भवति अक्तयोः न । चेत क्तवतवतपरतो भवतः द्विवचनादभापरिग्रहः । विकन्ता । विस्वन्ता । अस्तपोरिति किम् ? विस्कन्न । विस्कनवान् ।
परः ||४२।२३३।। पल्पयातिपरस्पक: दिरादेशी वा भवति । परिकता। परिस्वनसा परिस्कनः । परिकाः । परिष्कारवान् । परिसन्नवान् । अक्तयोरितोह नापेक्षपते। परिस्मान्दः प्राच्यभरतेबिति नारम्यते। तत्र विचित्र परिकन्द इति पत्वं निपातयन्ति । अन्य परिस्कन्द इति परवाभावं तदुभयमिति परिग्रही विकला एवायं स च परे येव सिद्धः। अन्यतरनियम वा व्यवस्थितविभाषा विज्ञायते ।
स्फुरस्फुलोनिनः ३४।२।२३४॥ निस् नि इत्यशाम्पा परयोः स्फुर स्फुल इत्येतयोः दिरादेशो भवति था। नि:स्फुरति । निस्स्कुरति । निप्फुरात । निस्फुरति । निस्फुलति । निष्फुलति । निफुलति । निरस्फुलति ।
वेः ||२.२३५।। वेसण सारयोः स्पाररफुलो, पिरादेशो वा भगति । विप्पु रति । विरपुर ति । Franks [ ति पिलात । विरफुलति । निपुलडिनर ली। भोगविभाग उतरा।
स्कनः ॥४।२।२३६।। पतगांगरस्य स्कम्मानित्य दिरादेशो भवति । विनाति। विकसिता विकस्मिना । विभः । विमभकः। पनानित: मकरोमिय: 1 विपर। मंगविभाग : Frt: 17
निढुंस्तुवेस्सममृतिस्थपोऽवः ॥४।२।२३७॥ निस् दुम् सु वि इत्येतेष उपसर्ग:पः परस्प समशन्द्रस्य सुतिवाश्यस्य स्वपश्चापकारस्य धातो: पिरादेशो भवति । निदाः ।पमः । गुषभः । विषमः । विप्पूतिः । दुःपूतः । गुपूतिः । विपुल: । नि: 1 युपपुप्तः । सुगुप्तः । विपुप्तः । विपनः । ""गुयुः । अब इति किम् ? निस्वप्न: । दुस्वप्नः । विसबाप ! समस्तीति शातिपदिकग्रहणम् । तदह न भवति । निस्समति सभात । निस्सूलम् । दुतम् । अन्ये धातुग्रहण मेवाहुः । तैप नियमति । दुष्पगति । निलम् । दुष्णताम् ।
1. विनाभ्यो म०म० ।