________________
म.
पा. १ सु. ५१-५६]
समोघवृतिसहितम्
गहाविमो यायोगे देशवानिम्या गतीतरपदेम्यश्व देशवाचिम्प: प्राजितीये कृतार्थे छप्रत्ययो भवति । गणाद्यपयादः । ग्रहोय: । अन्तःस्थोयः । पर्वोत्तरपदात-वायिद्गतीर्थः । गतायः । रोहिद्गीय: । रागाल. गतोयः । अभिसारंगीयः । श्रगर्तक इति बुडा बहुवचनाद्भवति । गह, मन्तःस्थ , सम, विषम, उत्तम, मन, मपंध, शुक्लपक्ष, पूर्वपन, अपरपक्ष, अधाशाख, उत्तमशाख, समानशाख, एकग्राम, एकवृक्ष, एकपलाश, इष्वन, दन्ताम, इश्वनीक, अवस्पन्द, कामप्रस्थ, खादायनी, कारेरणो, मारणी, शशिरी,शौङ्गी, मासुरी, महिंसा, बामियो, व्याय, भोजी, आद्या, अश्वत्थी, औदगाहमानी, औपबिन्दवी, अग्निशर्मा, दशमी, भौति, धाराटकी', वामौकिक्षमनस्वी, उत्तर, अन्तर गखतरा. पाश्चतस. एकता -दति महादयः । गहादिराकृतिगणः । संग मध्यीयः, सोय इत्यादि सिद्धं भवति । . . दोः कन्याफलदनगर ग्रामहदोत्तरपदकखोपान्त्यात् ॥३११५१॥ या फाल्द नगर पाम हद इत्येवमुत्तरपदात् ककारोपान्त्यात् सकारोपान्त्याच दुसंज्ञकाद्दे शवाचिनः प्रारिजातीय कृताधर्षे छप्रत्यय। भवति । ठपिणठादरपवादः । दाक्षीकन्थीयः । दाक्षाफलदीयः । माह कीफलदोयः । दाक्षीनगरीय: 1 माहको. मगरीयः । दाबीयामीयः । महकोवामीयः । दाक्षीहदीयः । नाहको लदीयः । कोषम्त्यात्-आरोहणकीयः । दोपणकोयः । झाष्टकीयः । पाहणको यः । पालाको यः । आश्वत्यकोथः। शात्मलोकीयः । सोसुकीयः । खोपात्यात-कौतिशिलोयः" । गादिशिनीयः । शायोमुखोयः"। दोरिति किम् ? आपिकः । माइपिकः ।
कटादेः प्राचः ॥३१:५२॥ देशवाचिनः कटाः कटपूर्वपद शब्दरूपात् माग्जितीये कृतायर्थे छप्रत्ययो भवति । अणोडाबाद: । कटनगरीमः । कटग्रामोयः । कटघोषोय: । कटपल्वलोयः ।
पर्णकणाद्भारद्वाजातू ।।३।१॥५३॥ पर्ण कण इत्येताम्श भारद्वाजदेशवाचि जितीये मृता प्रत्यया गया । ययः । त्वगीय:। भारद्वाजादिति किम् ? पाणः । काण: 1
पर्वताचरे ॥३॥१॥५४॥ पर्वत" इति शब्दादशवाचिनः प्राजितीय कृताद्यर्थ नरं मनुषो छ त्यो भवति । विकलापबादः । पर्वतीयो मनुष्यः । पर्वतीयो रागा ।
वा ||३.२०५५।। गर्यतादिति वर्तते । नगर इलि पर्वतात् प्रारिजतो कृतार्थं प्रत्ययो भवति वा । पर्वतीयमुदकम् । पार्वत मुदकम् । पर्वतीयानि फलानि । पार्वतानि फलानि ।
घेणुकादिभ्यश्च्छण ॥३१॥५६॥ वेणुका इत्येवमादिभ्यः यथायोगे देशवाचिम्पः माईग्जतीये मृतार्थ छण्यत्ययो भवति । वणुकीयः । यकीयः । श्रोत्तरपदीय: । प्रास्योवः । माध्यमकीयः ।
गुष्मदस्मदोऽखाली वाकबैकस्मिस्तयकममकम् ॥११५७।। देशदिति निवृत्त । सुम्याद येतान्या प्रतिसोये कृताध्ययन सभ इत्येतो प्रत्ययो भवतो वा तररान्नियोग च तसार का चादेशो भरति । यदा तु से युष्मदस्मदी एकस्मिन्ने कस्वविशिष्टेऽथे वर्तते तदा तयोर्म पास तबक ममवइत्येतारादेशी गर । प्रत्यय योयधारामा नास्ति बकाभेदात् । योधमाकः । बास्माकः । यीमानः । गास्माकीन: I am-ता:। गामयाः । वायकीन । भामसीन। पिछः । दीयः। यम. दीमा । स्वधीमः । मोवः ।
योऽत् ॥३३२५८ शाकारिता येताद्य यो भवति । अर्पम् ।
सादेष्टण् ।।६। ११५५|| साय: सपूविंशयास् प्रालितोय कृताद्यर्थं ठणप्रत्यया भवति । पोलारा. विमाः । वंजयाविः । आनेयादियः । गौतमादिकः । वादिकः।
.
१. आगिसारगतक; क. मः । २. अन्तःस्था क० म०। ३. आहिंसी क- म० । ४, न्यादिमः । ५. आदाइका का मा । ६. बाट 1 की क. म०। ७. -यः। माहकीकन्धायः क, म. । . द्वाप्याय: ॐ मः । ५. बालाकीयः क० म०150. कौदिशिश्वीयः । मादिशिश्नियः क० म०। ११. आयामुखीय; क० म० | १२. तशया-क० मा ।