________________
२३४
वारकरायनप्याकरणम्
[श्र, ३ पा. . सू. ४४-५.
कुरुयगन्धरात् ॥३१॥४॥ कुरुम्परमादाम्यां देशवाचिम्यां प्रापिटतीये मुतारार्थ पुजन रायो गवति वा । कौरवकः । गौरवः । योगन्धरफ: । यौगन्धरः । मुरुयुगन्धरी राष्ट्रशब्दो बहुविषयो। तत्र युगघर पनि शुञ्
विजोर दि.५ पाद विकल्प्यते । उत्तरो चुन् मनुस्यो नित्यः । कौरवको मनुष्य: । कोरवकमस्य हसितम् ।
साल्वाद्गोयचाग्वपत्ती ॥२१॥४५॥ साल्व शब्दादेशाचिन: गवि यवाग्वाम्पत्तावपदातो प मनुष्ये कृतार्थ बुश्प्रत्ययो भवति । साल्वको गौ: । साल्वका यवागूः । साल्वको मनुष्यः । गोयवाग्वात्ताविति किम् ? साल्वा श्रीहयः । साल्वः पत्तिः । राष्ट्रेभ्यो बुञ् कच्छादिपाठादणापोद्यते । गोयवागूयहणे बिपर्थम् । अपत्तिग्रहणं नरि नियमार्थम् । नृनृस्थगोह्यं त्तरेण सिद्ध एव घुञ् । एवं च गोमयाग्दोरपत्तो मनुष्पं मनुष्यस्थे साल्वकः । अन्यत्र सारव इति स्पितम् । अयं च विभाग: साल्वाददोरपि विज्ञेयः। अन्यथा हि गवादियोऽन्यत्र यदि साल्वः सात्वमित्युभवमिष्टं स्यात् गणे सूच' पाठोऽनर्थक: सूत्र एवं दुस्सल्य उपादेय: स्यात् । अपत्तीति कच्छादेगुनस् इत्युपात्तं नृनृस्थं परिग्राहिप्यते न नृपा कच्छादेश्च नृनुस्प इति वा जशब्दः फरिष्यते इति गुस्य रूपढ़यं न भविष्यति ।
कच्छादेन्नस्थे ॥४ना वाचा इत्येवमादिभ्यः प्रारिजाती ये कृताद्यर्थे मरि मनुष्ये नृस्थे मनुष्यस्ये घ युजप्रत्ययो भवति । वान्टको मनुरुप:, काछ कमस्य हसितम् । स्मितमीक्षित स्थितम् । काटिका स। शय को मनुष्यः । सैन्धव कमस्य हसितं सिगतमीक्षितम् । सैन्घत्रिका चूडा । कच्छ, सिन्धु, वर्ण', मधुमत, कम्भोज, साल्व, कुस, अनुपण्ड", कश्मीर, त्रिना, अजवाह, फुलूत्तर इति फच्छादिः । कच्छादौ ये भविपया राष्ट्रपब्दास्ते पो कि तनपवाद उत्तरेऽणि तदपवादोऽयं दुन् । वर्मसिन्धुन्यागेपणि पुरोयिकरूप विज्ञापत्य कोपास्याणि करछस्योत्सगियाणि अगरे मागविषयराष्ट्रमाः ।
कोपान्त्याच्चाण् ।।२।१।१७॥ देवादिदेव वर्तते न नृनस्थ इति । कोपान्त्यात् कच्छादेश्च देशयाचिन: प्राग्निती ये कृताय प्रत्यये प्रत्ययो भवति । टोरमवायः। कोपात्यात्-प्रापिका जनपदः, तत्र जात जातिका: । भाहिपिकः । आश्मकः । ऐश्वाकः । दच्छादे:-कान्छ: 1 सन्धवः । बाव: । अघाणप्रणं किमर्थम् ? योजन बाधितो न प्राप्नोति तदर्थमिदं स्यात् । स चाणोध न बदं पुनर्थम् । तथा हि बुञ्विधानमनन स्यात् । मतदस्त्यसत्याग्रहणे इक्ष्वाकोएण स्यात् । स हि ततो राष्ट्रवुञा बाधितः ।
पृथिवीमध्यानिवासान्मध्यमश्चास्य चरणे ॥३१४८॥ पृथियोमध्यादेशानिवासीभूताचरणे निवस्तार प्राजितीये कृताद्यर्थे प्रत्ययो भवति। मपम चास्य पृथिवी मध्यराब्दस्पादेशाः । पृथिवीमध्य निवासस्य चरकस्य माध्यमः चरकः" । प्रय: प्राच्या: । अयं उदीच्याः। यो मध्यमाः। निवासादिति किम् ? पोयबीमध्यादागतं माभीयं चरणग | "परिवीमध्यं निवासीऽस्य देवदतस्य मध्यमी यो देवदत्तः । सीनिवासादेस्योपरिद कारंपमिह क्रियो खतरार्थम ।
छः ॥३॥१४६|| पवनोग्रपामारनाम्येति वर्ततं चरण निवासादिति । गघि मध्यादेशात प्रायिवसाचनत्यमो भवति । मनापादेशः विधामध्ये जातो भवी वा दिया मध्यमीयः ।
हादिगोत्तरपदभ्यः ॥३।१२५०|| देशान्ति वर्तते । तद्गलादीनां यथागम्भवं विशेषणम् ।
ni...-
-
--
--------
-
१. नृस्थ-क मा। २. तद्यथ क. म०।३. साहिबका जवान, क. म । १, -जायादिवे ० म. .. न सालयपाठी-क० म० । ६. वादु'स्प-क० म०। ७. नृमार्य क. मा । ८. चया कम 10. वणुक० म। ... कम्योजक. म। 11. अनूपण्ड क०म०। १२. विजायत कलम: ! 1३. कुल्लूताः ० म०।११. वार्णव : के. म०। १५. हि पूर्वकं वु-१० म० १९. नैनदस्त्य-०म० । १७. निवासमूना-क० म०।१८. मध्यश्चास्य क. म । १९. चरणस्य मः। २०. चरम. मा । २१. -यम् । चरण प्रति किम् ! गुथि-क०म० | २२. वा मध्यमीयः कम ।