________________
थप पा. १ सू. ३०-४३] अमोघसिसहितम्
२३५ यविषयेभ्यः ॥३।१।३७॥ दारिति निवृत्तम् 1 अतः परं सामान्येन विधानम् । राष्ट्रेम्पो देशेम्पो बहुविषयेभ्यः प्रारिजतीये कृताद्यर्थे बुभत्ययो भवति । अयाचपवादः । अङ्गए जातः माङ्गकः । बापु यादकः । वायुदाबंधाः । काम्बले काम्पलक: जिन्हिा न्हवकः । अजमोठेपु आजमीढकः । अजक्रन्देषु आजनन्दकः । कालरंप कारजरकः । वैकलिशेषु वैकुलिशकः । विषयग्रहणमन्यत्र भावार्थम् । वर्तनी च वर्तनी च वर्तनी च इतन्यः । तत्र जातो वर्तनः । बहुवचनमपवादविषऽपि प्रापणाधम् । गर्तकः । अवध वचनम् । दोस्तु पूर्वेणैव सिद्धम्। .. .. धूमादिकच्छाग्निवक्त्रवतॊत्तरपदात् ॥३३११३८ देशादित्येव वर्तते । धूमादिभ्यः कच्छ अनि वक्त्र वर्त इत्येतदुत्तरपदेयश्च देशवाचिम्पः प्रारिजतीये कृताद्यर्थे युजप्रत्ययो भवति । अणायसवादः । घोरकः । पाण्डक: ! फन्छ-भारकच्छक: 1 पप्पलकच्छकः। अग्नि-काण्डाग्नकः । भु नाग्नकः । वमत्र-ऐन्दुवाकः । 4-बालवर्तकः । चाकवतंक: उत्तरपदभ्रहणं पहपूर्णिम् । ईपदसमाप्तः कच्छ: बहकन्छो देश: । ततो वन न भवति । धम, पण्ड, शादन, बार्जनाव, दण्डायनस्थली, मानस्थलो, घोषस्थलो, राजगृह, सत्रासाह, भद्रपुल, अपुल, दयाहाच, 'आहाच, सरफोय, वर्षद, गर्त, बज्म', विनाय, हिमकान्त, विदेह, आनतं, बाधूर, पारय, घोष, पष्प, वणीय, बल्ली, आराज्ञो, धार्तराज्ञी, अबया, तोर्थ, कुक्षी, अतरीय", मण, उज्जयिनी, यक्षिणा", साकेत इति भूमादि।। दण्डायनस्थलीत्यादौनामिकासन्तानां पाठोऽप्रागर्थः । विदे। हानयो राष्ट्र बुब् सिद्धः सामथ्यदिदेशार्थः पाठः । विदेहानामानानां च क्षत्रियाणां स्वं पैदेहरम्, आनत. कम् । पारं याद्ये पात्पाद बुश सिद्ध आदेशार्थः पाठः । परेरपत्यं पारेयस्तस्य स्वं पारेयकम् । - सौवीरेषु कुलात् ॥३१॥३६॥ सोबोरदेशवाचिनः "कुलशब्दात् प्राजितोय वृताद्यये वुअत्ययो भवति । कोलकः सोचौरे । कोलोऽन्यत्र ।।
समुद्रान्मृनायोः ।।३।११४०|| समुद्रशम्माद्देशवाचिनः प्राग्जितीये कृताद्यर्थे बुञ्प्रत्ययो भवति स चेना मनुष्यो नोर्वा भवति । सामुद्र को मनुष्यः । सामुद्रिका नौ: । नृनायोरिति निम् ? सामुद्र लवणम् । . नगरात कुत्सादादये ।।३।१।४। नगरशब्दाद् देशवाचितः प्रागिनतीये कृताद्यर्थे प्रत्ययो भवति प्रत्ययार्थस्य कुत्साय दाक्ष्ये नपुग्दै च गम्यमाने । के नायं मुपित: ? इह नगरे मनुष्येण स भाज्यते । एतनागरके चोरा' हि नागरका भवन्ति । केनेदं चित्रं लिक्षितम् । इह नगरे मनुष्येण स भाव्यते । एतन्नागरका दक्षा हि नागरका भवन्ति । कुत्सादाक्ष्य इति किम् ? नागरः पुरुषः । नाम्नस्तु कन्यादिपाठाइ हनन् प्रत्युदाहतपः । नागरेयकः ।
पथ्यध्यायन्यायविहारत्रिभेऽरण्यात् ।।३।१।४२|| अरणपशब्दाशचिनः प्राजितोये कृताद्यर्थं पथ्याद्युपाचौ बुध्रत्ययो भवति । पथि-श्रारण्यक: पन्थाः। अम्पाय-आरण्यकोऽध्यायः। न्याये-आरण्यको व्यायः । विहार-जारण्यको बिहार: नरि-आरण्यको ना। इ-आरण्यको हस्तो। पध्यादाविति किम? आरपाः ममनसः । आरज्या ऑपप: ।
गोमये वा ||३१|४३|| अरमाब्दाद्देशवाचिन: प्रारिजतीये कृतार्थ पुत्ररत्ययो भवति वा स चेद् गोमयो भवति । परम्पका गोमयाः । आरपया गोमया: । हस्ति जातो आरथ्या हस्तिनात्यप्यार प्रयोगमिच्छन्ति।
मा
30
१.जेत्र के म. । २. -क्नकः । नन्दुधक्नकः । क. म.। ३. पदण्ड क० मा । ४, शशादन क० भ० । ".-६ । भक्षालि । मढ़-क. म०। ६. क्याहाच क० म.! संस्फीया। यद। क. म०। ८. शकुन्ति । बिनाप । हि-क० म०। . पल्ली क० म०।१०, अनरीप क० म० । ११. दक्षिणापथ क म । १२, फूलात् क. म. १.१३. कुल शब्दात् क० म० | १५. चौरा क. म. | .