________________
२१२
शाकटायनम्याकरणम् [भ. ३ पा. स. ३०-10 अच्युत, मोदन, ६व, मुलाल, हस्तिकव्याके' नाम, { ? ) हिरण्यकरप्य, अरिन्दम, सर्वभिव', सिन्धुमित्र, दामित्र', छापामित्र, दाायापतान", मौगान, तारजि. युवराज, पराल, देवराज इप्ति काश्यादि।
वोशीनरग्रामात् ॥३१॥३०॥ उशीनरेषु जनपदेषु यो ग्रामो दुसेजस्तस्मात्प्रान्जितीये कृताधर्षे उणिठी प्रत्ययो भवतः । आह्वाजालिकः । आह्वाजासिकी। आह्वाजालिका । आवाजालीयाः । सौदर्शनिकः । सौदर्शनिको । सौदर्शमिका । सौदर्शनीयः ।
वृजिमद्रादेशात्कः ।।३।१॥३१॥ जिमशब्दाभ्यां देशवाचियां प्रारिजतीये कृताद्यर्थे कप्रत्ययो भवति । राष्ट्रघुणोऽपवादः । वृजिकः । मद्रकः 1 सुसििदवशन्देम्मो जनपदस्य प्रत्ययो भवति । तत्र मद्रादिक पूर्यपदात् मद्रादनित्यविहितः । शेषपूर्वपदादमं भवति । सुमद्रकः । सर्वमद्रफ: । अमदकः । देशादिति किम् ? मनुष्यवृत्तः । घार्जः । माद्रः ।
भोष्टण ॥३१॥३२। उवन्तिाद् देशवाचिनः प्राजितीये कृताद्यर्थे ठणप्रत्यो भवति । अणपदादः । परत्वाच्छाष्णि ठानपि बाधते । शबरजम्बू-शायरजाम्बुकः । निषाहकधु-नेपाहककः । दाक्षि-दाक्षिकर्षकः । प्लाक्षिक-प्लाक्षिम (कः । नापितवास्तु वाहीकग्नामः । तत्र भव: नापितास्तुकः । यः प्राग्रामस्तस्मादुत्सरेण भवति । श्रावीतगायकः । मलवकः । इति परत्वादुन , ऐक्ष्वाक इत्यण् । ओरिति किम् ? देवदत्तः । देशादिति किम् ? पटोछाशः पाटवाः । ठणग्रहणं गिनिवृत्त्यर्थम् । ' दोरेव प्राचः ।। ३।११३३ ॥ शरेवत्या नद्याः प्राच्या दिशि देशः प्रादेशः । तद्वाचिन अवन्तिा
दुसंशकादेव प्रापिजतीये कृताद्यर्थे उण्प्रत्ययो भवति । आठकजम्बु-आढकजम्बुक: । नापितवास्तु-नापितयास्तुकः । पूर्वण सिद्ध नियमाई वचनम् । इह न भति, मल्लवास्तु प्राग्रामः, सन्न जातः 'माल्लयास्तुवः । एवकार इधनियमार्थः, दोः प्राचः एवेति मा भूत् ।
ईरोपान्त्याद्वा ॥३१॥३४।। दोर्देशादिति वर्तते । प्राच इति । "ईकाराटेफान्ताच्च प्राग्देशवाचिनो दुसंज्ञकाटुञ् प्रत्ययो भवति । कासन्दी-कामन्दक: । माफन्दो-मामन्दकः । रोपान्त्यात्-पालिपुत्र कः । ऐकचक्रकः । प्राच इति किम् ? दान्तामित्रीयम् । . प्रस्थपुरवहान्तयोपान्त्यधम्चनः ॥३॥१॥३५॥ दोदेशादिति वर्तते । प्रस्थ पुर बाह (?) इत्यद. मन्ताद यकारीपाश्यानत्ववाघिनश्च देशवाचिनो बुझात प्रास्जितोये. कृतार्थे प्रत्ययो प्रवति । धन्वति मरदेश उच्यते । प्रस्थान्तात्-मालाप्रस्थकः । शाणा प्रस्थकः। सामिप्रस्थकः । पुरान्तास्-कार्तीपुरकः हासिमपुरकः । वहातात-पैलुवाकः । फाल्गुनीवहकः । फोक्कुटोवहकः। योपान्यात-साझापयकः । काम्पिल्यकः । माणिकप्यकः। "आगीतमायकः । धन्वन:-पारधन्वकः । आपारेषन्वकः । ऐरावतकः । पुरग्रहणमप्रागर्थ प्राचो हि रोपान्त्यादित्य सिद्धम् । .::.
राष्ट्रभ्यः ॥३॥१॥३६॥ राष्ट्रेभ्यो देशेभ्यो दुशके म्य: प्राग्जितीये कृताधर्षे पुत्र प्रत्ययो भवति । माभिसारकः । आदर्शक: 1 औपृष्टकः । श्यामायनकः । बहुवचन प्रकृतिबहत्व द्योतयदपवादविषयेऽपि प्रापणार्थम् । "अभिसारागर्तकः । अत्र गर्वोत्तरपदरक्षणः छ: प्राप्नोति । राष्ट्रसमुदायो न राष्ट्रग्रहणेन गृह्यते इतोह न भवति । काशिकोशलीयाः ।
१. हस्तिक के नाम कर मा। २. सबमित्र फ० म०।३. छागमित्र क. म.। ४, कौवावतान क. म०। ५.-मी वा सब-क०म०। ६. युनोऽप- म. .. कप्य क. म. ८. कर्यः क. म.। १. प्यः फ० म०।१०-शरावस्या. म. 1१. यस्तयः कम | २. इकारायाफोपानन्याय क०म० १३, शीणाप्रस्थकक०म०१४. -कः । नान्दीपुरकः कमः। १५. -कः । दासरूप्यका था-क. मः । १.६ आबीतमाणषक: क० म० | १७. चुमप्रकृति क०म०।10. भामिलारक: क०म० ।