________________
अ, ३ पा.
सू. २४-२६ ]
भमोधवृत्तिलहितम्
भवतष्टाछस् ||३१|२४|| भवत् इत्येतस्मात्प्राग्जितीय कुताय ठण् छस् इस्पती प्रत्ययो भवतः । छापयायः । भवतो भवत्या वा इदं भावरकम् । भावरकी 1 भवदोयम् । सकार: सिद्धलीति पदत्वार्थः । लक्षणप्रतिपदोक्तयोः प्रतिपदोवत गरिमाया सबंदिरन्यस्य भयतः । भावतः ।
जनपररातोऽकछः ॥ २५॥ जन पर राजन इत्येतेयः प्रारिजतीय तायडामप्रत्ययो भवति । जनीयम् । परबोरम् । राजा कोयम् । अकारः पुम्भावार्थः । राज्ञः इदं राजकीयम् । पछे हि पुम्भायो न स्यात् । इह केचित् स्य-देय-हममपीच्छन्ति । स्वकीयम् । देवकीयम् ।
दोक्छुः ॥शश२६।। दुसंज्ञकात् प्रारिजतोये कृताद्यर्थे छप्रत्ययो भवति । देवदत्तीयः । जिनदत्तोमः । तदीयः । यदीयः । गायिः । वारसीय: । शालीमः । मालीय; । गोनीयः । भोजकनदीयः ।
उष्णादिभ्यः कात्तात् ||३१२॥२७॥ उष्णादिभ्यः परो यः काल शब्दस्तदन्तात्याग्जितीये कृताय छ. प्रत्ययो भवति । उष्णकालीयम् । संत कालीयम् । जम्णादयः शिष्टप्रयोगगम्याः ।
व्यादिभ्याप्ठपिणठी ।।३।१२| दि इत्येवमादिभ्यः परो : कालराब्दस्तदन्ताहण णिल इत्येतो प्रत्ययो भवतः प्राजितीयं कृतार्थे । इकारः सच्चारणार्थः । णकार एवोभयत्रापि विदेशोऽनुबन्धः । तत्र स्त्रियां विदोषः । कालिमः। कालिको। कालिका । आनुकानिको । आमुकालिका। ऐदंकालिकी। ऐवंफालिका । धौमताहिकी। धौमकालिका। कापतकालिको 1 आपकालिका । वे. (को)पकालिको। कै. (को) पवालिका। कोषकालियो। क्रोधमालिका । और्वयालिकी । औकालिका । पौर्वकालिको। गौवालिया यादयः प्रयोगगरपाः। . काश्यादिवाही करामात् ॥३।१।२६।। दोरिति वर्तते । काशि एवमादिभ्यो वाहीफदेशग्रामवाचिभ्यश्च दुसंज्ञेभ्यः प्राजितीये कृताधर्षे उणिटो प्रत्ययो भवतः । वचनदाद् यथासंयाभावः। काशिकः । काशिकी। वाशिका। विकदिकी। पैदिव।। वाही कग्रामेभ्यः-कारन्तयिकः। कारतविकी। कारन्तपिका । शालिव। शाकलिकी । शाकलिका मान्यनिकः" । मान्थनिको। मान्यनिका । भारात्कः । बाराको ।। आरारका। कास्तिरिकः । कास्तिरिकी। कास्तिरिका । संपुरिकः । संपरिकी। संपुरिका । स्कौनपरिकः । स्कोनरिकी । स्कोनारिका । नायिका' । वास्तु कः । वातानप्रस्थकः । नान्दोपुस्क: । कोजुटी वह क: । दाशरूप्यक: । इति परत्वादावणी" । सौमुकीय इत्यत्र छोऽपवादः । कथं मौजीयम? मोजं नाम बाहीकारधिन्यवीयो न वाहीकामः । दश द्वादन वा नामा विशिष्टसन्निवशाय स्थाना मौजनामन (क) नामः राष्ट्र बेत्ययो । दोरिति किम् ? रेववत्त वाहोकग्रामः-तफ जातः देवदत्तः । देवदत्तशब्दस्य काश्यादिषु पाठः प्रादेशाधः । तत्र हि दुमंज्ञा भवति । ये तु कादयादिश्च त एव ते पाटसामथ्र्यानुगति काशिशब्दश्चेदिसाहचर्याचन पदे वतंगान इति न इमो प्रत्यावुत्लादयति । अन्यत्र का शौयाशावाः । एवं देवस्तीमाः । नाम रति परिमायभाया । गिटयोति हिरण्यकणोति केपाश्चिदेतायतो प्रकृतिः । हरण्य-" करणिको । हरण्यकरणिकाः । हरपयवारणिका। अपर हिरण्य ति प्रकृतिः। करणीति'' प्रत्ययाविशेषण । हरण्यकः । हैरण्यगा । हैरण्यया । पश्यादिकरणमुच्यते (?) याशि, वैदि, देवत', सोयति', सांवाह,
१.अणेब मानि२. जातेश्च प्यादिति पुम्भावः R.टि । ३. मोजकीयः क. मः। ४. भययापि चिदे क० भ०१५. अच कालिकी। अध्यकालिका। क० म०। ६. याथासङ्ख्याभावः क. म०। ७. वैदिकः । वैदिकी । वैदिका । क म । ८. मान्दविकः । मान्दविकी । मान्दविका क. म. ! १.नापिता क म. 1१०, नान्दीपुरकः क. म० । ११. युभी क० म०। १२, मौनं नाम नामी ग्रामना प्रामो राष्ट्र का ग। १३.३ नाम पाही-फ. म०। १४. -दिप्वुद ए-क० म० । १५, यजिनपदे वर्त-क० भ०। १६. इना क० भ० । 1.. -योनास्तीत्येके फै० म०। १८. हिरण्यकणेनि क० म० । १७. हरण्यकरणी कम.! २०. अपरेषाम् काम..।:२१. करण इति क० म०।२२. हरग्यिकी। हरपियका ग०। २३. वेदि.म. २४. देवदच क०म०।२५. सांयाति कमः ।