________________
अ. २.पा. १ सू. १३० - १३१]
सिद्दितम्
चित्ररथकम् । स्नातक राजानो । वैकारिमतरा जाजम् । उशीरवोज शिञ्जास्थम् । वारजारी | धारार्थम् । अन्त्य जन्मतो दम्पती गावान्स्पे शिरोबिन्दुः ।
मुसतकम् | आराठा यनिवान्धनि गोपालमान पृलःशम् । कुण्डस्थलय्यासम् । हमकम् शूद्रार्यम् । चिस्यादी । गार्यापती । जायापतो जम्भावभाव था । स्वसृपक्षी पुत्रपती सुत्र केशम विशेषणसर्यादिवं बहुबी |२| ११११०|| विशेषणं सर्वादिसङ्ख्यायानि शब्दरूपं बहु से पूर्व utensयम् । विशेषणम्-चित्रगुः । शबलगुः कण्कालः । उरतिरोमाँ । उदरेमणि: 1 सर्वादि-सर्वशुक्लः । सर्वकृष्णः । विश्वदेवः विश्वमित्रः । संख्या-द्विकृष्णः । त्रिष्ण । पंचरतः । पन्नतः 1 द्वन्यः । यथः । बहुविति किम् ? उपसर्वम् । सूक्तमित्यनियमे नियमार्थ वचनम् ।
१२६
काः ॥२१११११।। स्तप्रत्ययान्तं बहुव्रीहो पूर्व प्रयोक्तव्यम् । कृतः कटो मेन लपट मितिभिनः । क कृतमनेन फटकृतः । कृतविश्वः । कुतंप्रियः । बहुवचनं प्रियार्थम् । यस्य पूर्वनिपातो विशेष्यार्थः पार्थः प्रियार्थश्च ।
कालाकृतिसुखादिभ्यो वा ||२/११११२ ॥ कालवाचिन आकृदितिस्तद्वाचिनः मुखादिभ्यश्च याब्दतरेभ्पः बहूतौहौ समारी बतान्तं पूर्व वा प्रयोक्तव्यम् । काल-मासयातायातमासा संवरता । प्रातरांबद्वारा । आकृति ग्राङ्गरा । पाण्डुभिक्षितपलाण्डुः । सुखादि -- सुखयाता। हिमकृत्वा आकृतिग्रहणाद्याने या आतिः सदिक्षत्रियः । तक्तिदाक्षि: । प्रौणितकट इत्येके । यता इि आकृतिपूर्वेदियों को न व्यक्तिपरत्व इत्येके ।
बातसुखा । दुःखयाता |
से विज्ञायते । न भवति । किम् ? बार बहुपलाण्डुर्देशः वाहिपर
पाद सतमी च ॥ २२११२३|| प्रहरणवाचिनः सप्तम्यतं वदान्तं च बहुब्रीही पूर्व का प्रयोक्तद: पागो यत्य स दण्डपाणिः पाणिदण्टः । वज्रहस्तः । हस्तवजः । अस्युद्यतः । उद्यतासि । मुत्तलोचनः । चतमुतः दर्भपवित्राणि । दर्भपवित्र गड्वाद्यनिष्टा पातपरित्राणं प्रहरणमेव । दर्भवि पाणिरे स्मेति वा । भार्या शििित वा भवति ।
गवादिभ्यः ||११११४॥ गवादिन्यः सप्तम्या श्रीही पूर्व या प्रयोगक "अरशिराः । बगडुः"।
परागकण्ठः 1
भादि ॥२/२/११५ ॥ भाव इत्येवमादिषु बहुत्रो हिदु(य) अप्राप्त पूर्वनिपातनं'" पिता । भार्केटः । ऊन्नाः । गतार्थः । अग्न्याहितः । महिलाः पुत्रजातः । जानपुषः । जातः 1 BRANI VEDAN s de foud: Gaia:::: भागडादिराकृतिगः, रोग
१५
प्रियः ॥२११/११६॥ स्यशब्दो बहुव्रीही समासे पूर्व वा प्रयोक्तव्यः । प्रमुख प्रियः । fax: st: Brut: fa "
१. आयामिक
२ मतंगा क० म० । ३. सिलोमा क० म० । क कृत क० म० । ५. विश्वः । कुत्रकः कृत ० म० । ६. शाहरं व्यकम् ०म० दि०७. निपातन क न० । 'आहरणम्' इत्यभिधानात् । ९. यष्टिषा ० १ १०, नेन्द्रादिभ्यः सप्तम्यन्तस्य पद्मनाभः 1 [पग्रहस्तः । पाणिरिति पूर्वमिति । इन्दुः खरेऽस्य इन्दुशेखरः । करिध्वजः । वर्द्धमानीध्यायः | ० ० ० ११. हादिरिति वा २० | १२. गात्रजस्फोट' 'ब्रणोऽस्त्रियामि (श्री) देशस्तु हम ० ० दि० १४. पातं पूर्व नि
०म० द०१३ १५ 'पिपिच कापि मधुरी कापिशाच
वृनि सन्दष्टः । इति प्रयोगः 'सुन्दा तु वारमा कल्या ६. न किं सिद्धम् ? दधिपती क० म० ।
क०म०वि०