________________
१४०
शाकटायनव्याकरणम् .. [अ, २ पा. १ सू. ११७-१२२ कसारादयः कर्मधारये ।।२।११९२७॥ कसारादयः कर्मधारय समासे पूर्व प्रयोक्तव्याः । कारजनिगिः । जभिनिझडारः । गलशामल्यः । शाण्डिल्य गहुल: । फूटदाक्षिः । दाक्षियूटः 1 काणद्रोणः । ब्रोगकाणः । स्वास्थः । वासनः । सर्नपारय इति किम् ? ईपकडारः । कडारादीनां गुणवचनस्यात् पक्षे ६ ६ | १५., गडुस, कू, काण, खंज, कुण्ड', खेल, खलति, गौर, वृद्ध, भिक्षुक, पिङ्गल, तनु, बैठर । कडारादिनिगण: । बहुवपनमस्याकृतिगपता द्योतमति ।।
धर्माधादिषु इन्हें ॥२।१११८|| दिपु द्वन्द्वेषु अप्राप्तपूर्व निपातन पूर्व वा निपतति । धमाथी । अर्थधर्मी । कामार्थी । अर्थकामौ । शाय। अर्थशब्दो। समिधुनो । मथुस:पषो । आचन्तौ । मन्तादो । गुणवतो । वृद्धिगगी । विदिशकृतिगणः । " ..
लघुध्यजाद्यदल्पाजय॑मेकम् ।।२।१।११६॥ द्वन्द्व समारं लघ्वार घिसंशमजाद्यदन्तभल्याच अध चैक पूर्ण प्रयोक्दयम् । अर्थमभ्यलिम्बु -कुशाकाशम् । शरशम् । तृणका प्ठम् । धि:-अग्निभूमम् । यागुतोयम्। बोगितो 1 अनास- सा एननभन्द्रौ। लियो। उखरम् । उष्ट्रशतम् । इन्द्रानो । इन्द्रवायू । अान्द्रो' । अपाच्लान्यनोधौ । पवखदिरी । योगन: । बदायू । वागर्यो । घवाश्वका । अयम्-श्रद्धागे । दीवातासी । मातापितरो। वधूवरी। आबनीयोकरी । वासुदेवा नौ ।
मों-परम्परम् । लाग्यमा ययगा जमिन किम् ? गुमलुट गसूरौ । मयूरमुनमुटौ । आमेतृय पितारी । काश्शयों। स्यो। एका मति किर ! अनेक प्राप्लायकस्य ममः | अनियमः शे-गुरुरवि भास्करतनपाः । रचिगास्करतगयगुरयः । एतत् तु न भवति-मस्करत नयर विगुरद इति । एवम् अवरपेन्द्राः । राजदुन्दुभिवीणाः । मृगायःः । नाति वा पसि । पारस रामशब्दयोरुत्तरेण वृत्तयोः पूर्वेण वृत्तिः । द्वन्द्व इति फिन् ? विस्पष्ट पटुरिति विनष्ट पट्टः ।
वर्णाननुपूर्वम् ॥२।१।२२० ।। . भासा 'घ द्वन्द्रे पूर्व: पूर्व प्रमतव्यः । ब्राह्मणशानियो । धियो । वैश्यशद्रो। वहाणविविवाः । भीमसेनाजुभो । बलदेव वासुदेवो । युधिष्ठिर भीमसेनाजुगाः । आत्महमा कमिति निवृत्तम् ।
भाकसचा च ।।२१।१२१|| भतक्षत्रम् ऋतुश्च एकरमा च समसयाक्षर मन्नुपूर्व पूर्व प्रयोपानम् । माहाकारोय; | अश्विनी भोतिकाः । मृगशिरःपुन । हेमन्त शिशिरे। हेपन्तशिशिरबसन्ता । एकरामाजिलि किम् ? भिमवारसामवसन्तो।
सङ्खयाऽल्पा समासे ।।२।१।१२२|| समासे अल्पाः सङ्ख्या: महत्याः सङ्घयावाः पूर्व प्रयोकव्याः । दिनाः" । विचरा: दिशाः । विशाः । ति । श्रिशती । त्रयोदश 1 चतुर्दश । अमोतिशतम् । नवतिशाभ् । सभासह निवत्यतराव ।
गा।
१. कुणा क० म० । 'काणः कृण्टस्तथा पडो यधिरो दुर्भगः कुणिः ।' इति सिद्धान्तसारे। क. म.दि० । २. अन्नानका १० । ३. -ध्यकामिल का.म. । ... । वैविध्यतारी। अश्वा-क०म० टि। ५. एप चाों जात पदार्थस्य अश्श्रियणालभ्यते व्यकौ हि पदार्थ प्रतिब्यकिशास(स्या प्रवृत्त्या भवितव्यमिति लगा लियस स्थान। अrt पदाधि लक्षणं सत्पवर्तते । तेन चस्व निपातोन जातिसंस्थत शेषायामनियमी वसे । नमुत्तास्याप्येऊस्थ नियमः । शनियमः शेपे । क० मा टि. ६. पूर्वः पूर्व : पूर्न भूनामानुपूर्व प्रादुर्भाय ना, नक्षत्राणामुदयकृतम् , ऋतुनक्षत्रमित्यय वर्णग्रहण करताय निति पर्चनुयोगमाशाह समेत्यादि या पृथवचनः । अनुपूर्व स्रवणानां जन्मकृतम् । होकि व्यगदारे व प्रसिद्धम् । सन्दिश्च श्रुतिकता, अती हि पश्यते मुख्नो ब्राह्मणमरसृजन । बाहुन्या रावस्थम् । उपन्यां इथ, पद्भ्यो दामिति । क. म. टि० । २. पूर्व पूर्व पूर्व पूर्व प्र. के. म | ३. सी, गुष्य पुनर्वसू मी- 4० म० । १०. 'दी वा अयो या द्विवाः स्यात् एवं त्रिचतुरा अपि । चनु पञ्जा: पाश्च पदासात्याइन लक्षिततः ॥" कम० दि।