________________
१२८
शाकटायमण्याकरणम् [भ. २ पा. . सू. १.५-१०९ पामां ता नशोऽवयवाः यस्य सः' । गङ्गा च शोणपच गङ्गाशोणम् । विपाट व चक्रभिच्च रिपाट्याकभिवम् । विपाट स्त्रो। वभिन्न सकम् । विलिहणं किम् ? गङ्गायमुने । नदीग्रहणे किम् ? कैलासगन्धमादने । विलिङ्गपुग्म-विलिङ्गपुरावयवः । मयुरापाटलिपुत्रम् । काञ्चीकृसुमपुरम् । विलिङ्गमङ्गणं किम् ? मथुरावाराणस्यो । पुरा देशत्वं तदग्रहणं ग्राभावयनिषेधार्थम् । जाम्बदतं च शालूकिनी च जाम्यवस्वालकिन्यौ ग्रामी। पणिनी च पित्रभद्रं च पणिनीचित्र भद्र ग्रामी। शोर्य नगरं केतवना व ग्रामः शोर्यकेतवन । विलिङ्गदेशावयवः-कुरवश्च कुरुक्षेत्र म कुरुकुमक्षेत्रम् । कुरुकुल्लाङ्गलम् । देशो जनपदः । विलिङ्गग्रहणं किम् ? मवाश्च केकयाश्च मद्रके कयाः । गवाश्वादिः-गवाश्वम् । गवैलकम् । गमाविकम् । अलकम् । साविकम् ।
जवाहनम् । कुजरातकम् । पुत्रोत्रम् । श्वचाण्डालम् । स्त्रीकुमारम् । दासीमाणवकम् । शाटीपच्छिकम् । उष्ट्रावरम् 1 मूत्रकृन् । मत्रपुरोषम् । यकृत मेदम् । मांसशोणितम् । दर्भशरम् । दर्भपूतिकम् । अर्जुनपुरूषम् । तृणोलपम् । कुटोकूटम् । 'दासीदासम् । भागवसीमा 11 मा बिन येतोपोगाने निदानात ! यपोश्चारितरूपग्रहणादिह न प्रयति-गोऽश्वौ, गो अश्वो । गोऽविको, गो अधिको ।
न धिपयादिः ॥२।१११०५॥ दधिपयादिद्वन्तु एकार्थो न भवति । दभिपयसो । सपिमंधुनी । मधुसपियो । ब्रह्मप्रजापती। शिववैश्रवणों । स्कन्धविशाखो। परिजाकोपाको । प्रवर्षोपसदी। शुक्लकृष्णे । इध्मावहिषो । निपासनाद् दोघः । ऋक्सा । वाङ्मनस । बनयोरकारान्तत्वम् । याज्यानुवामये । वीक्षातपसी । मेघातपसी । अध्ययनतपसी । श्रद्धातपसी । बदामधे । उलमलमुसले । माद्यवसाने ।
संख्याने ॥२११०६|| पतिपदार्यानां संरूपाने इयत्ता परिपछेदे द्वन्द एकार्यों न भवति । वंश हस्त्यश्वाः । यातं युकालिक्षाः । बहवः पाणिपाचाः । कति मार्दङ्गिक देणविकाः । तावन्तो गवावा: । एताबन्लो गवाविकाः ।
वाऽन्तिके ॥२१॥९०७।। संस्पानस्मान्तिके समीपे चन्द्र एकार्यो वा भवति । 'उपदयां हस्त्यश्वम् । उपदशा हस्त्यश्वाः । उपदशाय हस्त्ययाय । उपदयोम्यो हस्त्यश्वेम्मः । दार्थस्यकत्वाद अनुप्रयोगम्यापि पहवाहरेकवचनम् । अव्ययोमायस्य त्वनुप्रयोग । उपदशं" हस्त्यपवाः । उपदर्श हत्यश्वायति भवति ।
सूक्तं पूर्वम् ।।२।१०८11 समासविधाने सुना प्रथमान्तेन निदिष्ट पूर्व प्रयोक्तव्यम् । विसीया''कृष्णश्चि(श्रितः । तृतीया-शकुलानणः । राजपुरुषकम्बलादी राज्ञः पुरुषः राजपुरुषः । राजपुरुष इत्यनुगमः । राज्ञः पुरुषस्य कम्बल इति वा थिगृह्यमाणे समानाधिकरणे षष्ठ्यौ स्यातामिति राजपुरुषयोः स्वस्वामिभावो न प्रतीयत' बायापेक्षा च पुरुष षष्ठो, तदनपेक्षा रामपुरुषसमासः सा सत्रासिता भवति । वृत्तिवाक्ययोचोपसर्जमपूर्वत्वं सत्यमिन्नोऽर्थः। सूक्तं पूर्वमिति च कृतं भवति । प्रधानपूर्ववं स्वों भिग्रते, उपसर्जनषष्ठव च सुपेत्यस्य प्रस्यासस्या षष्ठीति निविश्पते, वाक्यवस समासेऽप्यनियमः स्यादिसि वचनम् ।
राजवन्तानो" ॥२॥११०६॥ राजदन्तादौ समासगणोऽप्राप्तपूर्वनिपातं पूर्व निपतति । दन्तानां राजा रामदतः । वनस्याग्रे अंग्रेवणम् । पाठादलुक । पूर्घ बासित पपचाल्लिप्तं लिसवासितम् । नानमुषितम् । अवपिलभपक्यम् । सिमतसम्मृष्टम् । भृष्टलुषितम् । अपितोतम् । उप्तगालम् । उलूखलं च मुसलं च उलूखस
१. सः उभ्यश्च इरावती च उध्येरावती ग- १० मा। २. जोम्मकं मा। ३. स्व शा- क. म०। ४. शौर्य च नगर- क. म । ५. श्चय-- म .. मुग्धामुग्धध्यतिकरविधी पुष्पधम्या मनोभूः प्रीताम्रौढम्पत्तिकर विधाषिक्षुधन्वा मनोभूः। राजीराजव्यतिकर विधी हेमधन्वा मनोभूः दासीदासण्यतिकरविधी पारुधन्वा मनोभूः ॥ २० म० टि। ५. एकशेष क. म. रि० । ८, कपाण-क. म.। .. अध्ययमिसि समासः । प्रमाणीसथाः । क. म. टि५ । १०. दकाना समीपमुपदशम, शब्दप्रथेति समासः। अनः ११.३ । क० म०टि । १. कश्रितः, क. मा। १२. -पुरुषकम्बल - म०। १. तीयेत बा-क. म०। ७. ऋणे अधमः अधमण;। पुषम् , उत्तमणः । परशातम्, परस्साहस्रम् । क. म. टिश् ।
१५