________________
१५०
शाकटायनस्यकरणम्
[ अ. २ पा. १ सू. १९१-१९९
4
प्रधानस्त्री उद्भ्योऽम् ||२|| १६१|| समासेनाभिधीयमानोऽर्थः प्रधानं या स्त्रोतदभिधाय यो उत्त्मान्तयन्तरम् रामान्ती भवति । कल्याणी पञ्चमो रात्रियां रात्रीणां ताः कल्याणीपाराश्रयः । अग रायमः रागासाथ वा पञ्चम्यपि रात्रित्वेनानुप्रविष्टेति प्रधानम् । एवं कल्याणी पछा भायो । कल्याणीतुर्याः । कल्याणीतुरीयः । कल्वाणीद्वितीयाः कन्याः । बहुवचनात्कज् वाध्यते । प्रधानणं किम् ? कल्याणपञ्चमीकः पक्षः स्त्रोग्रहणं किम् ? कल्याणपञ्चमका दिवसाः । कल्याणद्वितीयकान्यहानि । उद्ग्रहणं किम् ? द्वितीय वाणीका भार्याः । वकारः विति तद्धित इति पुम्भावाः । स्त्री निवृत्तिः काम्यत इति राम स्त्रियामुयपादः पुरवावी न भवति ।
अन्तर्बहियां लोम्नः ॥१६॥अन्तर्बहिस् इत्येताभ्यां परो यो लोमनुशब्दस्तदन्ताद् बोद्देश् मसान्ती नदि । न्यस्य स शन्तलमः । बहिर्लोमः प्रावारः ।
L
नञ्होचौ माणववरण ||१|१३|| बहु इत्येताभ्यामुत्तरीय ऋकुशब्दस्तदन्ताद्बहुमोहे समासान्तो भरत या मायेन विद्यते टोsस्पषो माणवकः । बहुवृनो ब्राह्मणः । माणवरण किम् ? सूक्तम् । ऋक्थ्यपोऽदित्येव सिद्धे नियमार्थं वचनम् । मान्नेतुः ॥२११६४॥ भान्दानवाचिनः परो यो साहुग्री हेरसमासान्तो भवति । तर रात्रीणां (वा.) मृगनेभा रामयः । पुमनेाः । भाविति किम् ? नेतृकाः । नेत्रेण सिद्धे नेत्र प्रयोगनिवृत्यर्थं वचनम् ।
रान्तो भवति नाम्नि संज्ञायां विषये । अतः
!
कर्शनाः। वचनाभः । नास्तीति किम् ?
पोऽयं विध्यादिषु तथा पाठात् सिद्धः ।
नाभेर्यानि ॥११॥
रावी. मामी यस् स) निरण्यनाभः विकसितयाः । अधोनाभं प्रहसितदानिति ।
"
मन्दुः स्थिते ||२/१६६६६|| नव् दुत्सु इत्येतेभ्यः परो यो सविध-हलि शहंदी तदन्ताच् बहुव्रीहेरप् सभासान्दों या भत्रति । न विद्यते सम्परूप (सः) असक्थः असरिय: । दुस्खक्यः, दुस्तक्यि: । सुथः सुसंवि: 1 ला ला, ला सुहल, गुलिः । नअस्तोरिति किन ? गौरसक्यो स्त्री वशम् | बहलिः पुरुषा । हशब्दः प्रकृत्यन्तरमस्ति । तत्र हलेः रामायान्तविधानं क नार्थम् । न हलक इति न भवति ।
अस्माः ||११६७॥ नजादिभ्यः परो यः प्रजाशब्दस्तदन्तान्री रस् सम्यसान् भवति । न विद्यते प्रजाति जनजा | सुप्रजाः। सुप्रजसः ।
។
अपाच्य मेधायाः ||२||१६|| नादिपशब्दाच्च परो यो मेधाशब्दस्तदन्ताद्बहुव्रीहेररामस्वान्दी भगति में विमेवास्या । दुवा: । 'धुनेधाः 1 अनघाः । अल्पमेधराः । मन्दाच्च ग्रन्दमेघइत्येके ।
13
धन विदात् ॥१६६॥ पयसा द्वोन् समासान्तो भवति । नायि धर्मोऽस्य (सः) (सः) अनादार्माधर्मादिति किम् ?
धर्मा
I
६. यो० म० । २. द्वितीया ऊल्या क० म० । ३. कल्याणीपञ्चमेत्यत्र कल्याणीशब्द इकारान्तो विश्यान्तः । काञ्चमीक यक्ष विशेष्यवशाज् जिप्रत्ययान्तः । क.म० टि० । ४. कम्बलः । “कम्बल पन्नाष्टिनिकारणम् स एव विपरीतन्महावृष्टिनिवारणम् " क० २० दि । ५. कं साम भ० म० । १. नेत्रशब्देन क०म०क्रि० ७ नेतृक क० म० ।
ऊर्णानां संस्थान भाशी यस्य इति विधि | क० म० दि० । नित्यव्ययी क० म० । ५०. तिथादिक० म० । ११ ना लुक० म० । १२. गाः सुप्रजसौ सुप्रजसः क० क० ३२. दाना महोपाध्यायमानश्च तथा च तत्सूत्रम् भन्दानुपाच मेधाया इति क० म० दि० |