________________
अमोमतिसहितम्
[ तृतीयः पादः ]
.सम्भ्रमेऽसकृत् ॥ २|३|१|| सम्भ्रमभः प्रतिपादने प्रयोक्स्स्वरणम् वर्तते पदं वावयं वा सदसकृदनेकवारं प्रयुज्यते . अहिरहिरहः । बुध्यस्व as हस्त्यागच्छति । लघु पलायध्वं लघु पलायध्वम् । सम्भ्रमादी पदं वाक्यं वा वर्तते द्विर्वा भवति । तच्च पदं वा वर्तसे नापरिनिष्यन्नमिति लादिषु कृतेषु तदसद् द्वि भवति नाविति वेदितव्यम् । तेन द्रोग्धा द्रोग्धा, द्रोढा, द्रोढा, इत्येव भवति । न द्रोग्धा होढा द्रोवा द्रोपेति ।
अ. पा. सू. १-४ ]
१७९
तस्मिन् द्यो यद् दुष्यस्य । हस्स्यागच्छति इति नासावसद्
pmr.
भृशाभीच्याविच्छेदे प्राद्विः ॥ २३२ ॥ क्रियायाः साकल्यमवयवक्रियाणां कात्यं भृशार्थः । पौनःपुन्यमावृत्तिरादण्यं सातत्यम् क्रियान्तरैरधानमविच्छेदः एतेषु योत्येषु यत्पदं वाक्यं वा वर्तते सातिशायिकादेः पूर्वमेव द्विरुच्यते । भूथेनोहि लुनीहीत्येवायं लुनाति । अधीष्वाधीष्वेत्येवायमधीते । अभीक्ष्ण्ये -- भोज भोज यजति । भुक्त्या भुक्त्वा व्रजति । अविच्छेदे - पचति पचति । प्रपचति प्रपचति । ब्रह्मत्रयं परति चरति । एतेष्विति किम् ? लुनीहि । भुक्त्वा । प्रजति । पचति । यङ् भृशादावेवार्थ इति यन्त न तत्रैव द्विरुच्यते । अन्यत्र तु पडन्यत्र द्विर्भवस्येय । पापच्यते भूयमविच्छेदेन पचतोत्यर्थः । गेहानुप्रवेशमास्त इत्यादी समासेनैवाभीक्ष्यं वीप्सा च गम्यते । प्रागिति किम् ? पचति पचतितराम् । विष्ठति । मत्र प्राणात् पूर्वमेवातिशायिका द्विर्वचनम् अन्यथा नियमः स्यात् ।
नानावधारणानुपूर्व्या 'धिक्ये || २||३ || नानाभूतानां भेदेनेमतां वच्छेदो नानावधारणम् । क्रमानुहलङ्घनमानुपूर्व्यम् । प्रकर्ष आधिवयम् । एतेषु महतले यान्दरूपं तदुद्विरुच्यते । नानावधारणे -- अस्मात् कार्षापणादि भवद्भ्यां माषं माषं देहि, प्रत्येकं माथमा दालभ्यम्, माधिकमित्यर्थः । अत्र कार्यापण सम्बन्धिनो भाषा न साकस्थेन दित्सिता, इति न वीप्साऽस्ति नानाग्रहणं किम् ? अस्माकार्षापणादिह भवद्यो मा देहि । एकमेवेत्यर्थः । अवधारण इति किम् ? इह भवद्द्भ्यां मायं देहि । द्वौ श्रीन् वा देहि । आलूपूर्व्वे मूले मूले स्थूलाः । अग्रे अग्रे सुस्मा । ज्येष्ठं ज्येष्ठमंतृप्रवेशय । मूलाद्यानुपूष्णैषा स्योत्पादय इत्यर्थः । अत्र मूलादोनां स्वत्यादीनां चानेकरूपत्वात् सर्वकनीयसाज्येष्ठत्वाद्वप्सा नास्ति । माधिक्ये नमो नमः । अधिकं नम इत्यर्थः । कन्या दर्शनीया दर्शनीया महो दीपा महोदोमा रोमा रोचते । एष तवाजलि, एवं तवाञ्जलिः | योगविभागात्प्रागिति निवृत्तम् । तेन महा' 'रोवतेतरां मह्यं रोचतेतरामित्यपि भवति ।
उतरतमो समानां खीभावे || २२३२४ समानः केनचिद्गुणेन तुल्यत्वेन सम्प्ररितानां स्त्रीलिङ्गमात्रे इतरानां तमन्तं च यद्वर्तते शब्दरूपं तद्विरुध्यतं । उभाविमावादयो कलशकत राज्ययोरायता fe दैवकृता कि पोषकृतेत्यर्थः । कतमा कमानयोरायता किं साधनसम्बन्कृता उत] रत्नसम्बन्कृता । आहोस्विदुभयसम्बन्ध कृतेत्यर्थः । एवं सर्व इन आदधाः कतरा कतरा एवामपिता कतना कमा माता सर्व हम आयाः यतरा यतः एषां विभूतिः सतरा ततरा चवम्या । यतमायतमा एषा सम्पतमा तता बरतत्र्य । इतरतमाविति किम् ? उभाविमौवाढो कानमोराढद्यता । अन्यस्यापि दृश्यते । उभाववाढघों की दृशी कीदृशी अनयोरायतेत्येके । समानमिति किम् ? आढघोऽयं कतराख्याताकतमास्यावता । स्त्रग्रहणं किम् ? उभाविमावादी कारोऽनयोविभवः । अपि दृश्यत इत्थं । भाव
१. हस्यत्यादिषु क० म० । २. पापच्यते पापच्यते क० म० । २. हं हं प्रवेशमास्तं क०म० टि० । ४. मूलीशहर णमंतन न प्रत्युदाहरणम् । क० म० टि० । ५. नु पूयिक० म० । ६. त परि० प्र० । ७. कार्यावणः कर्षिकः स्यात् क० म० टिο5. मीयते ज्ञायते उपयुक्त मेनास्मिवर काकणचतुष्टयमिति मापः । ०म० दि० ।