________________
भ. पा. सू. ११२-१२३ ] अमोघवृत्तिपदिसम्
२४३ भवे ||३।१।११२॥ रिति वर्तते । सप्तम्पत्ताभवन्य प्रयाविहितं प्रत्ययो भवति । भवतिरत्र सत्तार्थो न नभ्यर्थ: । जापान' प प्रत्ययो भूत इति भपजाती भिवते । घुरो भवः सोनः । माधुरः । गादेय: । रानिमः । पारीः ।
: दिगाद्यनाशाद्यः ।३।११११३।। दिपादिम्पोडोशावरोरावयववचनाच्च सप्तम्मन्ताद् भवेऽ यप्रत्ययो भवति । अणोऽपवादः । दिशि भवो दिमः । वर्ग्यः । अमांशात्-दन्त्यः । कण्ठमः । ओष्ठ्यः । पाण्यः । पयः। दिा, यर्ग, पूग, गग, य, पक्ष, धार्य, मित्र, मेधा, अन्तर, पपिन्, उखा, साक्षिन, आदि, अन्त, मुख, जधन, मेघ, न्याय, व, अनुबंश, देश, काल, वेश, आकाश इति दिगादिः । मुखमयनयो. रेनगाशा गणे ग्रहणम् । रोटावा यात्म तत्र भय: मुख्य: । सेनाया यजनधर्म तप भवः जघन्यः । उदक्येति* रणस्वला नाम तपोदारसा सारिहर यः ।
भध्याच्छादिनाम ।।१९४|| मव्यादात्तत्र भये छणादिना' इत्यतं प्रत्यया भवम्ति मक्चास्यागमः । मापकीय: । माध्यमः । 'मपमा 1 मध्यन्दिनः ।
जिवामूलाङ्गलेश्च छः॥३।११११५ जिह्वागूल अलि इत्येताम्यां मध्याच्च तत्र भवै छप्रत्ययो भवति । मापवादः । जिल्लामूले भयः जिल्लामूलीयः । अग़लीयः । मध्यायः । मध्यग्रहण मगभावार्धम् ।
वर्गान्तात ||३।१।१५६।। वक्तात्ता भव छप्रस्थयो भवति । अणोराय: । मावर्गीयो वर्ण: 1 पवर्गीयों वणः।
यखी चाशब्दे ॥३।१११७॥ यन्तिात्तत्र भये यखो प्रत्ययो भवतः छरच न शन्दे न चेत्स भत्रः राब्दे भवति । भरतवर्यः । भरतवर्गीयः । भरतवर्गीयः । बालित्रयः। बाइलिगीणः। बाहलिवर्गीयः। मुष्मदर्यः । सुष्मदर्गीणः । युषाद्वर्गीयः । अस्मद्वर्यः । अस्मद्वर्गीणः । अस्मदर्गीयः । अदाब्द इति किम् ? शन्दे छ एन । कवर्मायो वार;
तिकुक्षिकलशिवस्त्य हेर्दण् ॥३॥१॥११॥ इति कुक्षि कलशि वस्ति महि इत्येतेम्पः सप्वम्प. म्तेकपः भवेऽर्थे तुण प्रत्ययो भवति । अगायावादः । इतो भई दातेय जलम् । फोक्षयो व्याधिः। कालशेयं तकम् । पास्तेयं मूत्रम् । आहेर्य विषम् ।
शास्तेयम् ॥३॥११११६।। बास्यमिति अस्तिशउदासिङन्तप्रतिरूपयाव्ययाद धाविद्यमानपर्यायात् दृग् , भगक्शब्दस्य वाऽसत्यादेशाद् ग् च निपात्यते तत्र भये धने विद्यमाने । भमृजि वा भवमास्तेयम् । .
ग्रोवाया अण् च ||३१।१२०।। ग्रीवाशदात् सप्तम्यन्ताद् भवेऽऽण् प्रत्ययो भवति हुण च । पापयादः । ग्रीवाय भवं रोत्रम् । वेपनम् ।
चतुर्माखाशामिन ॥३२॥१२१।। अणिति वती। चतुसिशदाता भवेऽप्रत्ययो भवति नाम्नि सगुदापश्चेला म भवति । चातुर्ग गारंग गवा चातुमिो । पोर्णमासी । आषाढो । कार्तिकी । पाल्गुनी पोपते । माम्नीति नि? अगर चेतूमः । भय इत्यणः लुधि"गोग्लुकोनपत्ये ज्यायारितिक । अस्य' विधान पलगाया. • ।।
यो ज्यः ॥६१२२।। चरित्र भर यज्ञे भ्यरत्ययो भवति । चतुर्प मासेषु भवानि चातुमानि ।
गम्भीरपञ्चजनयनिर्दवान ॥३११।१२३॥ गम्भीर पच जन बहिरा देव इस्यलेभ्यस्त भये म. प्रत्ययो भवति । अणादेरमावः । गम्भीर भवं गानोर्यम् । पाश्चजन्यम् । वाह्यः । देव्यः ।
'.. - चमत्य--म11 २. रुगयंः म.1 ३. वंश म . उदयति म० । ५. दि-मः। ६. माध्यमः । माध्यमा। मानिनः म०। ७. अशध्दन चेस म०। ८. रसिदधिमन्धनघट: म. टि. । ३. अंगम् प० । १०, अनुग्धि----मः । ११. अस्य तु म ।