________________
शरकटायमरपाकरणम् [अ. ३ पा. सू. १९४-११० परिमुखादरव्ययीभावात् ।।३।१।१२४॥ परिमुख इत्येवमादिम्मोऽव्ययीभावभ्यस्तम भये ध्यप्रत्ययो भगति । अणोऽपवार: । परितो मुई परिभारम् । अतएव निपातनादध्यमीभावः 1 वर्जन एवात्र परिः । परिमपि भवः पारि मुख्यः । पारिहनदः । पाय४ि-नः 1 परिमुवादेरिति किम् । औपयूलम् । औपमूलम् । भोपथारूम् । ओषकुम्भम् । औपख लम् । अनुकूलम् । 'अनुकुम्भम् । अनुख लम् । अव्ययीभावादिति किम् ? परिग्लानो मुखाय परिमुतस्तत्र भवः पारिमुखः । परिमुख, परिमनु. पर्योष्ठ, पर्युलूपल, परिरथ, परिसरि, उपसौर, अनुसीर, उपस्थूण, उपकपाल, अभूपच, अनुपग, अनुतिल, अनु सीत, अनुमाष, अनुषव, अनुपूर्व', अनुवंशइति परिमुखादिः ।
पर्यनोमाण ।।३।२६१२५।। परि अनु इत्येताभ्यां परो यो ग्रामशब्दस्तदन्ताव्ययीभावातत्र श्वे ठप भवति । गणोऽनवारः । आमात् परि परिग्रामम्, ग्रामस्य समीपमनुग्रामम् तत्र भव: पारिवामिकः । शानुग्रामिवः।
उपाजानुनीविकर्णात्माये ।।३।१।१२६।। उप इत्मेतस्मात्परे ये जानुनी विकर्णशब्दास्तदन्तादपयोभावाढप्रत्ययो गति तय भये प्राये परतत्र बाहुल्येन भयति अत्र कदाचिद्धति । जानुनः समीपमुपजानु तत्र प्रायभय औपजानुक: सेवकः । औपजानु शाकटकम् । औपनीविकं कापिणम् । मोपनीविकं ग्रीवादाम । औपकर्णकः गुचत्रः य इति निम् ? किया भूत् । भोपजानवं मांशम् । ओपजामवं
निशब्दो नायगयो गोपतिनो भवति ।
अन्तः । ॥३।१११२७|| अन्तःशदपूर्वपयादव्ययीभावात् तर भवे व प्रत्ययो भवति । णोस. बादः । अगारस्वान्तः अन्त गारं तय भवः आन्तरमारिकः । आन्तहिकः। आन्तरिमकः । आन्तःपुरिकः । बाध्ययीभावादिति किम् ? मार्गतामगारस्य अन्तःस्थं वागारस्य अन्तरगारं तत्र भवमान्तरगारम् । आन्त:पुरम् । आन्तः पारणम् । ठोऽन्तःपुरा सही।
३ २८ असागर शब्दात् तत्र भवे ठप्रत्ययो भवति स्तो विपये स चेदन्तः। पुरसम्पः कचिनः एकापारिय: स्मोसमुरापः । अतःपुरे भवा आतापरिका हवी। हताविति किम् ? पुरस्यान्तर्गतम् अन्तःपुरम् ! यथा अन्तरजालो नखः इति तत्र मयः आन्त:पुरः । पुरस्यान्त्योऽन्तःपुरमित्यमयी. भावामृण भवति । आन्तारिवामिति ।
कर्णललाटाकः ॥३३१४१२६११ महायिति वर्तते । सेह रूढ़ि: समुदापस्य विशेषणम् । कर्ण ललाट इत्येतान्यं तत्र भवे प्रत्ययो भवति हो। प्रवृतिप्रत्ययसमुदायश्चेत्यवचिनो भवति । कणिका कर्णाभरणविशेषः गयावयश्च । ललाटिका । ललाटमण्डन । दाविति किम् ? कर्णे भवं कार्यम् ।
दसो व्याख्याने च मन्यात् ।।३।०३। ऊ इति पछयन्तावारूपाने थे रिति सप्तम्यन्ताद् भवेय ग्रन्यायाचिनी यानिहितं प्रत्ययो भवति । अन्च: शब्दसन्दर्भः स व्याल्या यश्वपत्रमाः करपते येन तनपा- ) पान । सुपा पानानं सौरम् । किडा वारूपानं तदा । कार्तम् । प्रातिपदिकीयम् । चकारो देव इत्यस्य साच्च पार्थः । अनन्यारूपानपोवा : स्व इति निउगादिईणादिश्व प्रत्यवः तत्रायमुभयोयुगपदावादविषानार्थः प्रकाः। योगविमान उत्तरत्र धोरधिकाराः । अपवादविधिवावयतास्य कयोगः चागष्टवाद भंव इत्परम सतः मानत: । बोवियागे तुमान वृत्तिरनयिकेति द्वयोगस रवानुवृत्तिर्गवति । उदाहरणो. पमासस्त्यनुवाएमाः । म्यादि कि ? पाटलिपम्पाव्यास्पानोमु कोमलमथुरागा भवः । अब बलव इति ठण न भवति ।
१. आशुगदम् । शान्येलम् । मः । २. अनुगग म० । ३. अनुशीत म । ५. अनुयूप मः । ५. शाटकम् म । ६. मायादाम म० । ७. गट भ. ८. परिग्रहे म. १ ९. पुरिक इलिम०।१०.कणिका कणिकश्याय पसाक्षं पताकदा यति धैजयन्ती । कणिका करिहस्ताने करमध्याालावपि । ममुकादिष्टांची चकर्णिका ऋभूषण । इति शम०टिक । ११. बहसः स्व इचि च सि--म।