________________
ORMA
M
म. ५ पा. 1 सू. १३१-१३८ ] अमोघवृत्तिसाहितम्
२४३ ऋग्वधज्रिज्याभ्याटण ।।३।१।१३।। प् इत्येतस्माद्, पचमाद, बरकारातार इज्याम्पो यागशब्देम्पयन्त्र बन्यवाचिभ्यस्तस्य व्यासपाने तर भने च प्रत्ययो भवति । ऋो पापानम् अदा भवं वा जाचिकम् । द्वधन:-आतिम् । पोषिका सोनिका हिसार - हातकग। यहोव। मामिलामा । राजशूपकम् । पायाया। नायकम्। पायोद. निकम् । दाशोदनिकम् । इज्याप्रणं बहुच: प्राय इत्यस्य प्रपञ्चः ।
पेरण्याये ।।३।१११३२|| गम्पो ग्रन्याधिस्तस्य व्यापपाने नरभ पापा टग्यस्मयो "... भवति । याशिवाय प्रत्याप पारूपानं तत्र भयो वाशिष्ठकोऽध्याप: । श्वामिनोभायः । अध्याय इति किम् ? . वाशिलो र । बह्वनः प्राप इति प्राय बना भाटि.कमानायां विनाशापध्याय वेति निपपार्थम् ।
बनाचः प्रायः ॥३।१।१३३।। बह वो अन्धवाविनस्तस्प व्याख पाने सत्र भत्रे च प्रायः ठण्प्रत्ययो भपति । पात्रनिकम् । तातानिकम्' । व मणिकम् । पायमिकम् 1 आवारकम् । पोरवचरणिकम् । मामाध्यातिकम् । प्रायवचनात् यत्रचिन्न भवति । साहितम् ।
पौरोडाशपुरोडासाहट्ठी ।।३।१।१३४।। पोरोश पुरोटाश इत्येताम्यां पन्य याचिम्यां तस्य व्याख्याने तत्र भये ५ ठट ४ इत्येतो प्रत्ययो भवतः । कणोष्ठ गोजवादः। वचन दाद्याथास या उठयोः स्थियां विशेषः । पुरोहामा पिपिडास्ते संस्कारको मन्त्र : पौरोशिस्तस्य व्याख्यान तय भयो वा पौरोडाशिकः । पौरोडाशिकी । गोरोगशिरोडासहचरिती ममः "परोडाशातस्य पारुपानं सत्र भी वा पुरोलाषिकः । पुरोडाशिकी। पुरोमाशिका ।
छन्दसो यः ।।३।१।१३५|| दस्जदाद् अन्यायाचिनस्तस्य पाख्याने उन न च यस्यया भवति । छन्दसो व्याल्यानं तत्र भयो या छन्दस्यः ।
श्वाण ||३२|१३६: शिक्षा इत्येवमादिन्यः छन्दश्शदार अन्यत्राचिनस्तस्य व्याख्याने तत्र भवे चाणप्रत्यमो भवति । रणोपाया। शिक्षाया व्याख्यानं तत्र भयो वा दोक्षः । आर्गपनः । छन्दरा:छान्दसः । एवं अन्दशनमय दरूयं भवति । अग्य हर्ण छपाथनार्थम् । नेपापम्न पायम्)। पास्मुविद्यम् । शिक्षा, चायन, पदपारपान छन्दोमान, छन्दाभापा, छन्दोधिचिति, पाय, मनन, निस्ता, व्याकरण निवाप", पास्तुविधा, अविना, मनविद्या, त्रिविद्या, विद्या, उत्पात, उत्पाद", संवरसार, महतं, निमित्त चनिपद, इति शिक्षारित । वाम् अदनानुदान प्राय प्रहणस्न प्रपञ्चः।
___ङसः स्वे॥३।१।१३७ [.ा इति पय जात् स्य सम्बन्धिनि य प्राविहितगादो ढणासश्च प्रत्यया भवन्ति । उपगोरिदमोपगवम्"। सोनम् । माधुरम् । चामुन: प्रस्थः । गायनम: । बाी शाखा । नादेयम्। राष्ट्रियम्। पारीणम् । भानवीयन् । श्यामाबोयः । पाटलीपुषक: । आम्रगुप्तानेर पत्यमाम्रगुप्तापनि: । भरती भावतापनि रति दिनपिपत्यादाग्य । रोनणादयो दप नपामममुहाफिजाचे वचनात मानीनोतिनोनग्रहणाद्वाजन्यादि देवानगनहगावन भवन्ति । भाद हिदोइछ:
गोनाशि : च सिदयतीति तदन स्वात। देवदास्पानम्तर: ग्राम सोपं, विशारय पयः, एक: शतस्तो सहयात्य पोल्पनभिधानान भवति। विदित व पवि।कीरिहास्य नियंत
हलसीरा?ण ॥३१॥१३८॥ हल सौर इत्पशाम्यां इत् इति ५५वसामस्यै दिये सम्बन्धिान ठण्प्रत्ययो भवति । अवधारः । हालिका, रिकाम् ।
१. सि । मारपवादः । म । २. नाति ! 11 | ३. यमासिक-म | .. - याम् । म० । ५. जाताननिकम्मः । ६. टुयाः म । ७ व्याख्यान: म. [4. पारोश. म. । ६. व्याख्यान: मा। १०. नैरा म.। ११. ध्यान, सन्दीपासवान म । १२. निगम ल. 1 १३. रत्पादा मः । १४. सकीय सम्त्र--101 १५, -बम् । कारटवम् म०1१६. माथुरम् म.1 १७.-:प्राकारम-1 १८. देवयातन म.! १९. -यनि- म०।