________________
२४४
पाकटापनण्याकरणम्
[अ.३ पा, ५ सू.१३-१४
समिध आधान न्यणा ।।३.१११३६।। समिध इत्येतस्मात् पट्यातार स्व सम्बन्धिान आषाने माधोयते येन समितस्मिन टेन्सनत्वपो गयति । अगोपवादः। टकारो हाथः । समिधामाधानो मन्त्रः गामियन्यो मन्त्रः । सागिधनी अटक । सागि नीरस्वाह । पश्यदश सामधेन्यः
___ आग्नीधं गृहे ॥३।१।१४०॥ नौधागति अग्लो इशस्मा 'प्रत्यगी 'वाभायश्च स्वं सम्याधन यह निपात्यतं । अग्नो विग्यशेतस्प गृहम आग्नीधम् ।
रथात्सादेश्च वोढों ।।३।११४|| नियमसमेतत् । र यशदात्सादेः सपूर्वान रथाब्दात् स्वार्थं यः प्रत्ययः स रथप बोरि रथाज एव भवति । रस्स्यायं वोहा २५ । द्विरयः। नियः ।. रथस्पद रथ्य चक्रम्। रथ्यं युगम् । अश्वरथ चकम् । अस्य (थं युगम्। वोढ़ एवंति नियमादन्यत्र बा३यमेव न प्रत्ययः । रथस्पदं स्थानम् । अश्वरथस्यार्य स्वानो।
यः ॥३।१।१४।। रयाम् ऊप्स सी पन्नात् सादेः स पूर्वाचन रयान्नात् स्थ राम्यन्धिनि यप्रत्यय भवति । अणाचपवादः । रथ्यं चनाम् । परमरयम् । काजश्यम् ।
वाहनादरम ॥११॥५४३।। बाहगादे र सान्ताद मसः रोज ३१य को मात । या वादः । आश्वर, चक्रभ । ओष्ट्ररथम् । यसभर यम् ।
वाहनात् ॥३।१।१४।। वाहनचादिनः प्रष्टयातान् स्व सम्बन्धिनि अप्रत्ययो भवति । अगायपवादः । धोष्ट्रः । राराश: । हास्तो रथः ।
वाह्यपथ्युपकरण ॥३।१।१४५॥ निपभोगम् । वाहनाचोज्यं प्रत्यय उयत: स यासारथ्युपकारवेष स्थविशेषे वंदितप: । आन्दो र यः । आश्व: पन्याः । माश्यं पम्पयनम् । पारी कशा । वा पथ्युपकरण एवेति नियमावपत्र वाषय मेव भवति न प्रत्ययः । अश्वानां पुंसः'।
बहेस्तुरित च ॥३।११४६॥ वहस्तृपत्वशान्ताद् इ.स इति पठचन्ताद अन् पो भवति तस्य च तुरिडापमो भवति । वोदुः स्वं वान्त्रिम् । संयोः स्वं साहित्रम् । संयोढा सारथिः ।।
द्वन्द्वाद्विवाहे च ।।३।१।१७। द्वन्द्वात् पट्यन्तात् स्यै सम्बन्धिनि विवाहे वैवाय मथुनिकायां घुसत्यत्रो भवति । अणाद्य यादः । अत्रिभरवाजानः विवाहः अत्रिभरद्वाजका । वशिए काश्यपिया । भृग्याङ्गरसिका । नुस्कुशिकिना । गायिका । मादिगा | मुताशिका । वुचित प्रकार: बोरक इति सामान्य ग्रहण विधातार्थः ।
वरऽदवानुरादिभ्यः ।।३३९४१.४८॥ प्रात् पश्यताम् वागरादिवशता स्ये धान मेरे गुन प्रत्ययो भवति । णास पवाद: 1 अनिलस्य स्वं धरण आइनलिका । खबर ।बामाला कसा । पात्रवशालकायका । अदेवासुरादिभ्य इति किम् ? देवासाम्, रामोसुरम् । वागुरादयः प्रयोगम्पाः।
चरणाचन ॥३११४६।। चरणबी अंदशाम्बानिमित्ताः तदव्यापि वर्तते । परणात् पश्यन्तात् स्वेऽर्थे वुश्यत्यपो भवति । सबारी"नुबन्धः अणावधिकः। कटानां स्वं काटकम् । चरनाणां चारककम् । 'यालापानां कालापका । मौदानां मादकम् । पल्पलादानां पैप्पलादकम् । चभागाम् आभिकम् । बाजसायनां ना जसनविकम् ।
KARE
.
.....
.............
.
...
1. स्मादण प्रत्य- म०। २. जस्त्वा - 10। ३. आश्वार्थ चक्रम् । अवस्थं युगम् - म०। ४. क्रम् | आश्चरथं युगम्- म । ५. पूसा म०।६. यशिपथ- म०। ७. -हणानिधा-म01Eस्त्रावराहिका म. । ६. शान्थिनिका म०। १०. रानु ब- म०। १३. कालापानां म । १२. वाजसनेयकम् म.
....
..
...--
-.