________________
पा. १ सू. १५०-१५६]
अमोघवृतिसहितम्
***
3
धर्माम्नाये || ३ |१| १५० || नियमोऽयम् । चरणाद्यो वुञ्प्रत्ययो विहितः स धर्मान्नरेव भवति । काटक: कालापकः । धर्माम्नाय एव नियमादन्यत्र वाक्यमेव न प्रत्ययः । कटान क्षेत्रम् । कालापानां गृहम् । छन्दोगक्थिकयाशिकबचनटायः ||३|१|१५१ ॥ छन्दोग लौधिक याज्ञिक बतइत्येतेभ्यः ॥१वादः स च धर्माम्नायों
धरणेभ्यः
तस्य
र्भवति । छन्दोगानां धर्मः आम्नायो वा छान्दोग्यः औविययः । पाशिश्रयः । बाह्रम्यम् । नायम् । धर्मान्ताय एल वाक्यभेदेन नियमाद् अन्यत्र वाक्पमेयेति न प्रत्ययः । नदान गृहं कथक नृत्तं नाटयम् । नटस्थ भावः कर्म वा नाट्यम् |
h
आथर्वणोऽण् ||३|१११५२|| आयर्पण इति मापर्वणिकशब्दस्य चरणवाः अणिति 'अण्णन्सरचं निपात्यते स्वविषये । चरणयुगोऽश्वादः । स च धर्मास्तावयोरेव वेदितव्यः । आमाचर्वणो धर्मः । माथण आम्नायः । आथर्वणी विद्या" । अण्णन्तत्रा "त्युम्भावाभावश्च ।
44
शाकखात् सङ्घघोपाङ्गलक्षणे वा ॥ ३३२ ॥१५३॥ शाकलशब्दाच्चरणवाचिनः पठनात् स्वसम्ब अप्रत्ययो वा भवति तच्चे एवं पोषक लक्षणो वा भवति । शःकलेन प्रशेषतस्याध्येतारः शाकलास्तेषां स्वं शाकलम् । सो घोषोऽङ्को वा । शाक लक्षणम् । यावचनाद्धर्माम्नायतियमितोऽपोह प बुद्ध् भवति को भेदः । लक्षणं पयस्वं यथा दिखादि गयादी स्थितः
स्वामियोऽपि स्वं भवति । यथा स्वस्तिकादि ।
गोत्रादयः || ३|१|१५४ ॥ अनन्दान्तादिजन्ताच्च योगवाचिनः पष्ट्रयन्तात् स्वं नित्यमणप्रत्ययो भवति । नोजवाः । तच्चेत्स्वं सङ्घोष लक्षणं वा भर्थात । आणि वेदाना' स्वं बंद: सो घोपो वा | लक्षणं वैदः । यञ्-गाणां स्वं गागी सो घोषोऽ या
५५
स्व
गार्ड लक्षणम् । इञ्-दाक्षीणां दाक्षः राङ्को घोषोऽङ्को वा । दाक्षं लक्षणम् । गोति किम् ? सोगतनो सङ्घादि । इति किम् ? औपगवकः सङ्घादिः ।
C
शिष्यदण्डमा
||३|| १५५ || गोत्रादिति वर्तते । गोत्रवाचिनः पष्टघन्तात् स्वं शिवदण्डमानवर्जिते प्रत्ययो भवति । भवगवस्य स्वम् औवकम् | कारकम् । दाक्षम् प्लाक्षकम् गार्ग्यकम्" । गाग्यपिणकम् 1 ग्लौचुकायनवम् । अशिष्यदण्डमानव इति किम् ? काश्वस्य स्वं कण्वाः शिष्याः दण्डमात्रा वा । गोवधस्य एवं गोकक्षाः । दाथेः स्वं दाक्षाः | प्लाक्षाः । साहकाः शिध्याः । अध्ययनायः अन्तेवासिनः । दण्डप्रधाना माणवाः ( दण्डमाणका: ) आश्रमिणां रक्षापरिचरणार्या ।
२०
1
3
R
रैवतिकादेशः || ३|१|१५६ ।। वतिकादेविवचितः तस्य स्वं छत्य नयति कः ॥ रैवतिकीय * शस्त्रतिकीय सङ्घादि । गोरग्रीवीया शिष्यदण्डमात्रा: 1 नजिसिद्धेऽपि रैवतिकस्य छः सिद्ध्यतीति । मवृत्वेश्व महादिपाठादसङ्घादावण्" शेपेभ्यश्च सङ्खादावस्य जित्वा
3. काटकम् । कालापकम् । म० । २. धर्म आम्नायोपनि गर। 2. कालापानां ग० । ४. ययवि स० । ५. बाहघ्यः म० । ६. बेति स० । ७. नः कृते कलापः भ० ८ अ (ग) तो म० ।
।
१२. लक्षणं म० । १३. शाकस्येन म० । १७ सौतमीयं स० १. मादिःम० । २१. रेवती नक्षत्र रोहिणश्वतान्नक्षत्र इति वच्यपि रेवती, रेवत्या अवश्यं वैषतिफ,
९. पोरचा भ० १०. विषः भ० ११. वाडी धुम्मा म० १४. विद्वानां रथं म० । १५ वा लक्षणामू म० । ३६. स्वः स० । १६. गार्गका स० १२० आदिशब्देनाः परिग्रहः म० दि० ङी । रेवत्यां जातीत्यणि तस्य चित्रारेवतीराहिण्याः स्त्रियामिति अभिव्यत इति दणि नदीमानुषीनाम्नोऽदोरिति चाणि प्राप्ते देवस्यादेष्टणिति उणि विकस्य स्वमिति भगिदीश तदपवाद उवि तुप्राः । म०ट० २२. दितिकायाः शिष्यदण्डगणाः गीरीचार्य शकटम् । गौरवीयः सदः । गौरी म० । २३. गीरी मीचाऽस्येति गौरमीयः, तस्यापत्यं गौरविः, अत इन् । तस्य स्वम् । ००२४ न िम० । २५. दुसङ्घादी म० । २६. सा म० ।