________________
अ. १ पा. २ सू. ३६-२७ ]
आखतोगी ||२२|१६|| गीमा भवति वा
अमोघशिसहितम्
३५
स्वर स्प चौदस्य सम्यति वासुपः स्थान पारिणी माती आदाय पि
1
सम्बन्धि
प
विष्ठा आदि विज्ञानादिभीतिशाली पुरुषी इह तु न भवति
शाले तिनमा बानि भवति । गोति गकार: 'गित' [ १३३३१०० ] इति प्रतिपेधार्थः ।
ङितो या शशरण सम्बन्धित डकारानुबन्धस्य गुपो याद (डि ) इत्ययमागमो भवति 1 झाला शाळा शालायाम् बहुधा वरानामा बटुराजायाम् नि? तिष्ठन्ति शाब्दाः पद दिबंद करणं यमर्थम् दी ऐन दीधर्मि अकार उच्चार
गार्थः स्यात् ।
टोस्येत् ॥ १२२ ॥ वदन्तस्य सम्मान इत्येतयोः परा एकारादेशो भवदि परमशाला चालो रामा राजयः भाद इति किं पुष अतिशाळेत । तकाप्रान्देहार्थः ।
L
1
तो गिम्पीतोऽखः || १२|२२|| कच्य परस्य अकारस्य गुणः स्थाने यथासंख्यं गि गु इत्येतावादेशौ सः स्त्रीवरदा भुमी तिष्ठतः । मुमी परमसती तिष्ठतः यस पश्च रा लिष्ठतः । साधू पश्य । इस प्रति बिग ? वृक्षरे। कीलारूपी रायौ । नायौ तकारः किन ? नद्यौ वो औत इति किम् ? मूर्तिः स्तरिति किम् ? अतिरिषदो पुरुषोतिषी अर्थनाइटिन भरितीयमेव ज्ञापक नियुक्त वादे दुरवदयं भवतीति, सेन अतिस्त्रियः स्त्रिया, इत्यादि सिद्ध भयति । मकारी 'शिस:' [१।१।१०० इति प्रतिषेधार्थः ।
'जस्येङ् ||१|२|२३|| इकारस्य उकारस्य च दधि परे एङादेशो भवति । सुगयः । राधवः । युद्धयः 1 घेमन असीति किन ? मुनिः । वासुः ।
द्विरीत् ||११|२४|| प्रकाशन दिने देशी भगति थी। पत्मी | हिरोत् प्रत्ययेन निर्देशः तकारादेशः
न्यंशादाम् || १२|२५|| गोवा माट: आटव परस्य होतीकारस्य स्थाने मित्रामादेशो भवति निमायाम् धजाया महराजायाम् माम् मध्यादिि किम् ? शरदि | धरदि । वृशात् परत्वन् ।
नादि || १२|२६|| पिरो डिस्टडी भवति । मुनी" बुद्धी । धेनों किम् ? राख्यो । त्यो त इति केचित् 1 । अनीति किम् ? बुद्ध्याम् पेन्याम् । डकारो 'दिव्यन्याजादे:' [ ११२/१०७ ] इति लुगर्थः ।
स्त्री || १ | २|२७|| रस्त्रोवस्ट इति लोकवचनस्य ना इत्ययमादेशो भवति मुनिना । साना मुनिपसिन नरवतिमा अस्ट इति किम् ? गुनिः साधुः अप किम् ? ग्रहम् अनुमाकुटेन, इति अनुसके'ना' भागार्थम् नमि हि गुरसन् भवति
।
H सख्या । पत्यः ।
माया पेरिति किम् ?
१.५० २०२ विनारि ० ०
हु हत्या म० दि० ।
४. शालायाः, शालायाः, शाळाचा, प०, ग० । ५. बहुराज्ञयाः, बहुराजाया बहुराक०म०1६. ङित या इति पचतिः सहस्रयः प०म० मन्येतस्य क०म०६.०० १० खाधी २० ११. इति के०० तथा चान्यता
प्रयोगः००1