________________
अ० 1. पा. ३ सू. ७५-८६
মামির
मत्स्यतद्धितस्य हलो यः ॥३७६ मत्स्यबाटदस्य तद्धितप्रत्ययस्य च यो समारोहलः परः तस्म कोरम परलोपो भवति । गत्ली। मस्यो नाम विचतस्यापत्य स्त्रो एज की मात्सी। ड्घ इकादेशो हि टोहणेन गृह्यते । तद्धितरल मनुधौ । भानुपा'। प्रकृतिमस्पतीवधामा । यी। यागी। पगतद्धितस्येति किम् ? ऋदयो। गोरामिडी। हुल इशि किम् ? कारियो । रिफे मो । ह्यामिनि किम् ? मरल्यचरी । भारदः । आया ।
सूर्यागस्त्ययोरछे च ॥९३॥५०॥ सूर्य अगस्त्य इत्येतयोर्मकारस्य छे र हुमां च प्रस्थये पर लोपा भवति । सूर्यस्य भार्या सूरी। अगरती । पूर्वस्म सोरी। आमस्ती प्रभा। सौरीयः । आगस्तीयःछे चेति किम् ? शीर्वः । आगस्त्यः ।।
लुच्यगोणीसूच्योः प्यतः ॥१३॥ तद्धितस्मेति वर्तते । व्यदिति गुरूपोत्तमस्थामागपत्रः यडित्यारभ्यामनस्सिदित्यतस्तकारेण प्रत्याहारः। प्यतीऽणादीनां तजितानो लुचि परत: लाभवति गोणीमधीपन्दो बचिया । पञ्चन्द्राको देवता बस्य चन्द्रः । दोन्द्रः । पञ्चभिः शकलोभिः क्रोतः पञ्चशकलः । दशशष्कुलः । मुघल्या विकारः फ वलभ् । बदरम् । आमलकम् । लुनीति रिम् ? आँपाएको । औपगपत्यम् । हैराहा फलनियन झुस्स नागपुरी , ' शुधन्तो कुन्तीत्या व्यती लुक परामेदि न भवति सुधः परत्वं स्थानद्वारा पाया। गौणोज्योरिति किन ? पप गोणिः । पञ्चभूचिः । दशमणि: । दानूत्रिः । ध्यत इति किम् ? भिः पभिः कोशः पयप्रेयान् । . . .
गोगया हस्को भयं ॥१॥३८२॥ गोप्पोशदत्योपचाराद् गोणी प्रम ३६ वरीमानस्म हरूमा भवति । गोणी मात्री गाभि: । मंगा कि मोगी।
के डाइयः ।।११३८२॥ अगों को प्रत्ययस्य प 'प्रत्यय पर हम्बो मति । सोमनाः । कीलालपकः । सोमापिका । यौटालाका । लक्ष्मिका | सन्धिका । युमा । बागुका । यः पक्षिा । मुद्रिका । गहु कुंभाववाचनार्थम् । पात्रः इत्या प्रत्ययात्यययोः प्रायमस्वैब ग्रहणमिति न भवति तरिसरति बरते।
न कचि ॥२॥३४॥ कधि प्रलये पर अगत्योः हस्वी न भवति । बहकीलारपाय.: । वरश्क्ष्नीकः । बहुममरीका: । बरुझाबन्धकः । खारीक: 1 काकणीकः । न चाति प्रतिधः पूर्वाननुबन्धकसणेन सानुमन्यास्यत्वस्याभाई शायति देन निपाहृयावा जात दाम दिन्द्धगलादेश: गाहककः । घाबरजम्बुवाः ।
चाऽद्धः ॥१॥३ ॥ अडः कचि परे हत्वा वा भवति । पूधण प्रति प्राज्ञ पक्षे हत्यः क्रियते । प्रियवट्यकाः । प्रियाटवाकः । हमालकः । यमालाकः ।
इच्चा सोऽनित्ययाउ घसुपः ।।२।३८६१ अरः बलमा सानाहितर याद्धः स्थाने अनित: अनकारावधापत्यम्मावावं कि याकारे माडि आइपरे परतः पा झारी हस्याच देशा भवरः । अपुषः म चैन पराए पराइ सपो नगी । यिना, ट्वाः, खत्यारा । परमादवि का। परमवाय का, परशाट्यामा । प्रियात विका, प्रियजटवका, विपदयापार । चरोदस्यानुपपंगाक्षः। उभय-- -.- . -
1. गायन मति सूरोगा काव्यग समागम च सनि मनुष्यः, नतः, 'एस: पत्यण ततः 'त्रियो लुगा' इत्याणकारस्य लोपः, सस्य व पोस: प्रानः नि म स्थानिकासावः । यलोपस्य परिधिव्यात् । के० म०, दि० । २, अपविशेषत्राचिनी कारिका परिकाब्दी क०, म०, टि० । ३. दोश्छ दी ! है, म०, टि0 1 ४. पचगणः, दशगाणिक, पासूचिः, दासूचिः का, स० | ५, पानियान +0, म । ६. युगः पाभियां गोडी मीनही वाहस्तु तद्दयन् । ती क., ग, टि० | ५. अरण म त्वण प्रत्ययः। 20, भ०, दि.। . मधुका, क। १. लिखतन्यादिना कप। क., म०, टिक। १०. पिति सहित-इति । 12. सन्न हरपरमति समासः । ततः कप-आड क., म०, दि० ।
-
- - 2050